Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.21 aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 2.21 aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 223.2 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 235.1 sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ //
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 11, 238.1 sāgaranāgarājaduhitā āha /
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //