Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Maṇimāhātmya
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 7.0 daśa nāgasahasrāṇi dattvātreyo 'vacatnuke śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 22.3 yadveva samaḥ pluṣiṇā samo maśakena samo nāgena sama ebhis tribhir lokaiḥ samo 'nena sarveṇa tasmādveva sāma /
Mānavagṛhyasūtra
MānGS, 2, 15, 1.6 viṣṇuś ca mā pṛthivī ca nāgāś cādhastād gopāyatām /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
Vasiṣṭhadharmasūtra
VasDhS, 29, 6.1 nāgādhipatir udakavāsāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 7, 1.2 nāga iva pūrvapādābhyām abhitiṣṭha pṛtanyataḥ //
Ṛgvedakhilāni
ṚVKh, 2, 14, 4.1 kāᄆiko nāma sarpo navanāgasahasrabalaḥ /
ṚVKh, 2, 14, 7.2 saṃkīrṇanāgāśvapatir narāṇāṃ sumaṅgalyaṃ satataṃ dīrgham āyuḥ //
Arthaśāstra
ArthaŚ, 1, 10, 19.2 nāgatvāntaṃ nivarteta sthitā sattvavatāṃ dhṛtau //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 2, 7.1 nāgavanādhyakṣaḥ pārvataṃ nādeyaṃ sārasamānūpaṃ ca nāgavanaṃ viditaparyantapraveśaniṣkāsaṃ nāgavanapālaiḥ pālayet //
ArthaŚ, 2, 2, 10.1 nāgavanapālā hastipakapādapāśikasaumikavanacarakapārikarmikasakhā hastimūtrapurīṣacchannagandhā bhallātakīśākhāpracchannāḥ pañcabhiḥ saptabhir vā hastibandhakībhiḥ saha carantaḥ śayyāsthānapadyāleṇḍakūlaghātoddeśena hastikulaparyagraṃ vidyuḥ //
ArthaŚ, 4, 3, 38.1 parvasu ca nāgapūjāḥ kārayet //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 2.1 sahacittotpādācchakro devendro marudgaṇaparivṛta āgato yatra viśvakarmā catvāraś ca mahārājā anekadevanāgayakṣakumbhāṇḍaparivṛto gośīrṣacandanastambham ādāya /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 5.1 tata āvarjitā devanāgayakṣāsuragaruḍakinnaramahoragā bhagavacchāsane rakṣāvaraṇaguptiṃ kartum ārabdhāḥ /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.12 tataḥ śakreṇa devendreṇa veṇuvanaṃ nandavanam abhinirmitam airāvaṇasupratiṣṭhitasadṛśāni ca nāgasahasrāṇi [... au3 letterausjhjh] vālavyajanena vījayanti /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.6 yathā yathā khalu punaḥ kauśika te mahaujaskā mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā abhīkṣṇamupasaṃkramitavyaṃ maṃsyante tathā tathā sa kulaputro vā kuladuhitā vā prasādabahulo bhaviṣyati /
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
ASāh, 6, 8.1 punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni /
ASāh, 6, 9.1 punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni /
ASāh, 6, 10.1 punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 62.0 vṛndārakanāgakuñjaraiḥ pūjyamānam //
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Buddhacarita
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
BCar, 10, 39.2 yajñairadhiṣṭhāya hi nāgapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham //
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
Carakasaṃhitā
Ca, Indr., 12, 82.2 gṛhaprāsādaśailānāṃ nāgānāmṛṣabhasya ca //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 7.2 samudīkṣante bahavo devāsuranāgayakṣagandharvā //
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 50.2 anyatra devyātiguṇānvitāyā daśanāgasāhasrabalaṃ hi yasyāḥ //
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 6, 52.11 svapnāntaragatā ca bodhisattvamātā māyādevī mahānāgakuñjaramavakrāntaṃ saṃjānīte sma //
LalVis, 6, 56.2 na ca kaściddevo vā nāgo vā yakṣo vā manuṣyo vā amanuṣyo vā yaḥ śaknoti sma bodhisattvaṃ pūrvataraṃ pratisaṃmoditum /
LalVis, 6, 61.11 ye ca kecitkapilāhvaye mahāpuravare anyeṣu vā janapadeṣu devanāgayakṣagandharvāsuragaruḍabhūtāviṣṭāḥ strīpuruṣadārakadārikā vā te sarve bodhisattvamātuḥ sahadarśanādeva svasthāḥ smṛtipratilabdhā bhavanti sma /
LalVis, 7, 1.12 gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma /
LalVis, 7, 1.13 daśa ca nāgakanyāsahasrāṇi mayūrāṅgahastakaparigṛhītā gaganatale 'vasthitāḥ saṃdṛśyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 31.3 nandopanandau ca nāgarājānau gaganatale 'rdhakāyau sthitvā śītoṣṇe dve vāridhāre 'bhinirbhittvā bodhisattvaṃ snāpayataḥ sma /
LalVis, 7, 83.11 viṃśatināgasahasrāṇi sarvālaṃkāravibhūṣitāni purato gacchanti sma /
LalVis, 7, 98.7 suparimṛṣṭagātraśca ajihmavṛṣabhagātraśca anupūrvagātraśca gambhīranābhiśca ajihmanābhiśca anupūrvanābhiśca śucyācāraśca ṛṣabhavat samantaprāsādikaśca paramasuviśuddhavitimirālokasamantaprabhaśca nāgavilambitagatiśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 10, 1.7 devanāgayakṣagandharvāsuragaruḍakinnaramahoragāś cārdhakāyikā gaganatalātpuṣpapaṭṭadāmānyabhipralambayanti sma /
LalVis, 10, 9.2 brāhmīkharoṣṭīpuṣkarasāriṃ aṅgalipiṃ vaṅgalipiṃ magadhalipiṃ maṅgalyalipiṃ aṅgulīyalipiṃ śakārilipiṃ brahmavalilipiṃ pāruṣyalipiṃ drāviḍalipiṃ kirātalipiṃ dākṣiṇyalipiṃ ugralipiṃ saṃkhyālipiṃ anulomalipiṃ avamūrdhalipiṃ daradalipiṃ khāṣyalipiṃ cīnalipiṃ lūnalipiṃ hūṇalipiṃ madhyākṣaravistaralipiṃ puṣpalipiṃ devalipiṃ nāgalipiṃ yakṣalipiṃ gandharvalipiṃ kinnaralipiṃ mahoragalipiṃ asuralipiṃ garuḍalipiṃ mṛgacakralipiṃ vāyasarutalipiṃ bhaumadevalipiṃ antarīkṣadevalipiṃ uttarakurudvīpalipiṃ aparagoḍānīlipiṃ pūrvavidehalipiṃ utkṣepalipiṃ nikṣepalipiṃ vikṣepalipiṃ prakṣepalipiṃ sāgaralipiṃ vajralipiṃ lekhapratilekhalipiṃ anudrutalipiṃ śāstrāvartāṃ gaṇanāvartalipiṃ utkṣepāvartalipiṃ nikṣepāvartalipiṃ pādalikhitalipiṃ dviruttarapadasaṃdhilipiṃ yāvaddaśottarapadasaṃdhilipiṃ madhyāhāriṇīlipiṃ sarvarutasaṃgrahaṇīlipiṃ vidyānulomāvimiśritalipiṃ ṛṣitapastaptāṃ rocamānāṃ dharaṇīprekṣiṇīlipiṃ gaganaprekṣiṇīlipiṃ sarvauṣadhiniṣyandāṃ sarvasārasaṃgrahaṇīṃ sarvabhūtarutagrahaṇīm /
LalVis, 11, 5.2 ayamiha vanamāśrito dhyānacintāparo devagandharvanāgendrayakṣārcito bhavaśataguṇakoṭisaṃvardhitastasya lakṣmī nivarteti ṛddherbalam //
LalVis, 12, 42.4 sa taṃ hastināgaṃ vāmena pāṇinā śuṇḍāyāṃ gṛhītvā dakṣiṇena pāṇinā capeṭayā ekaprahāreṇaiva hato 'bhūt //
LalVis, 12, 43.2 so 'drākṣīttaṃ hastināgaṃ nagaradvāre hatam /
LalVis, 12, 43.6 sa taṃ hastināgaṃ lāṅgūle gṛhītvā nagaradvārādapakarṣati sma //
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
LalVis, 13, 2.1 tatra bhikṣavo apareṇa samayena saṃbahulānāṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālānām etadabhavad aticiraṃ batāyaṃ satpuruṣo 'ntaḥpure vilambitaḥ /
LalVis, 13, 4.5 asyāyaṃ kālaḥ pragrahasya ayaṃ kālo nigrahasya ayaṃ kālaḥ saṃgrahasya ayaṃ kālo 'nugrahasya ayaṃ kāla upekṣāyā ayaṃ kālo bhāṣitasya ayaṃ kālastūṣṇīṃbhāvasya ayaṃ kālo niṣkramyasya ayaṃ kālaḥ pravrajyāyā ayaṃ kālaḥ svādhyāyasya ayaṃ kālo yoniśomanaskārasya ayaṃ kālaḥ pravivekasya ayaṃ kālaḥ kṣatriyaparṣadamupasaṃkramituṃ ............. peyālaṃ ............... yāvadayaṃ kālo brāhmaṇagṛhapatiparṣadamupasaṃkramitum ayaṃ kālo devanāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālabhikṣubhikṣuṇyupāsakopāsikāparṣadam upasaṃkramitum ayaṃ kālo dharmadeśanāyā ayaṃ kālaḥ pratisaṃlayanasya /
Mahābhārata
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 1, 164.2 niḥśvasantaṃ yathā nāgaṃ muhyamānaṃ punaḥ punaḥ /
MBh, 1, 2, 73.1 āstīke sarvanāgānāṃ garuḍasya ca sambhavaḥ /
MBh, 1, 2, 161.2 supratīkena nāgena saha śastaḥ kirīṭinā //
MBh, 1, 2, 171.12 nāgamātraṃ valīkaṃ ca karṇo 'muñcata phālgune /
MBh, 1, 3, 119.2 ete kuṇḍale takṣako nāgarājaḥ prārthayati /
MBh, 1, 3, 120.3 na māṃ śaktas takṣako nāgarājo dharṣayitum iti //
MBh, 1, 3, 138.1 praviśya ca nāgalokaṃ svabhavanam agacchat /
MBh, 1, 3, 138.3 praviśya ca nāgān astuvad ebhiḥ ślokaiḥ //
MBh, 1, 13, 41.1 nāgāṃśca mātulāṃścaiva tathā cānyān sa bāndhavān /
MBh, 1, 14, 8.1 vavre kadrūḥ sutān nāgān sahasraṃ tulyatejasaḥ /
MBh, 1, 16, 13.1 ekam antam upāśliṣṭā nāgarājño mahāsurāḥ /
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 16, 14.2 śira udyamya nāgasya punaḥ punar avākṣipat //
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 29.1 ṛte nārāyaṇaṃ devaṃ daityā nāgottamāstathā /
MBh, 1, 16, 36.3 airāvaṇastu nāgendra utthito 'mṛtasaṃbhavaḥ /
MBh, 1, 16, 36.7 airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ /
MBh, 1, 16, 36.7 airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ /
MBh, 1, 16, 36.9 airāvaṇo mahānāgo 'bhavad vajrabhṛtā dhṛtaḥ /
MBh, 1, 18, 11.14 evaṃ śapteṣu nāgeṣu kadrvā ca dvijasattama /
MBh, 1, 19, 5.2 nāgānām ālayaṃ ramyam uttamaṃ saritāṃ patim //
MBh, 1, 19, 17.13 nāgānām ālayaṃ cāpi suramyaṃ saritāṃ patim /
MBh, 1, 20, 1.2 nāgāśca saṃvidaṃ kṛtvā kartavyam iti tad vacaḥ /
MBh, 1, 20, 8.6 nāgakṣayakaraścaiva kāśyapeyo mahābalaḥ /
MBh, 1, 21, 4.1 nāgānām ālayaṃ bhadre suramyaṃ ramaṇīyakam /
MBh, 1, 22, 5.1 nāgānām uttamo harṣastadā varṣati vāsave /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 30, 21.5 nāgāśca vañcitā bhūtvā visṛjya vinatāṃ tadā /
MBh, 1, 31, 6.1 kāliyo maṇināgaśca nāgaścāpūraṇastathā /
MBh, 1, 31, 6.2 nāgastathā piñjaraka elāpattro 'tha vāmanaḥ //
MBh, 1, 31, 7.1 nīlānīlau tathā nāgau kalmāṣaśabalau tathā /
MBh, 1, 31, 7.2 āryakaścādikaścaiva nāgaśca śalapotakaḥ //
MBh, 1, 31, 10.1 kambalāśvatarau cāpi nāgaḥ kālīyakastathā /
MBh, 1, 31, 10.2 vṛttasaṃvartakau nāgau dvau ca padmāviti śrutau //
MBh, 1, 31, 11.1 nāgaḥ śaṅkhanakaścaiva tathā ca sphaṇḍako 'paraḥ /
MBh, 1, 31, 11.2 kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā /
MBh, 1, 31, 11.2 kṣemakaśca mahānāgo nāgaḥ piṇḍārakastathā /
MBh, 1, 31, 15.1 kuñjaraḥ kuraraścaiva tathā nāgaḥ prabhākaraḥ /
MBh, 1, 31, 15.4 kardamaśca mahānāgo nāgaśca bahumūlakaḥ /
MBh, 1, 31, 15.4 kardamaśca mahānāgo nāgaśca bahumūlakaḥ /
MBh, 1, 31, 16.1 ete prādhānyato nāgāḥ kīrtitā dvijasattama /
MBh, 1, 32, 1.6 vāsukiścāpi nāgendro mahāprājñaḥ kim ācarat //
MBh, 1, 32, 23.2 śeṣo 'si nāgottama dharmadevo mahīm imāṃ dhārayase yad ekaḥ /
MBh, 1, 32, 24.2 adho bhūmer vasatyevaṃ nāgo 'nantaḥ pratāpavān /
MBh, 1, 33, 12.1 apare tvabruvan nāgāstatra paṇḍitamāninaḥ /
MBh, 1, 33, 21.1 apare tvabruvan nāgāḥ samiddhaṃ jātavedasam /
MBh, 1, 33, 27.1 apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ /
MBh, 1, 34, 15.8 sa tasyāṃ bhavitā putraḥ śāpān nāgāṃśca mokṣyati //
MBh, 1, 35, 1.2 elāpatrasya tu vacaḥ śrutvā nāgā dvijottama /
MBh, 1, 35, 4.1 tatra netram abhūn nāgo vāsukir balināṃ varaḥ /
MBh, 1, 35, 8.3 elāpatreṇa nāgena yad asyābhihitaṃ purā /
MBh, 1, 35, 9.1 tat karotveṣa nāgendraḥ prāptakālaṃ vacastathā /
MBh, 1, 35, 12.2 etacchrutvā sa nāgendraḥ pitāmahavacastadā /
MBh, 1, 38, 34.1 taṃ dadarśa sa nāgendrastakṣakaḥ kāśyapaṃ pathi /
MBh, 1, 38, 39.2 ahaṃ taṃ nṛpatiṃ nāga tvayā daṣṭam apajvaram /
MBh, 1, 39, 3.2 daśa nāgendra vṛkṣaṃ tvaṃ yam enam abhimanyase /
MBh, 1, 39, 4.2 evam uktaḥ sa nāgendraḥ kāśyapena mahātmanā /
MBh, 1, 39, 6.1 taṃ dagdhvā sa nagaṃ nāgaḥ kāśyapaṃ punar abravīt /
MBh, 1, 39, 17.5 ime nāgā vahiṣyanti dattaṃ hema mayā bahu //
MBh, 1, 39, 23.2 phalapatrodakaṃ gṛhya rājñe nāgo 'tha takṣakaḥ //
MBh, 1, 39, 27.1 gateṣu teṣu nāgeṣu tāpasacchadmarūpiṣu /
MBh, 1, 39, 29.3 yasminn eva phale nāgastam evābhakṣayat svayam /
MBh, 1, 40, 2.2 apaśyaṃścaiva te yāntam ākāśe nāgam adbhutam //
MBh, 1, 42, 17.1 teṣāṃ śrutvā sa nāgendraḥ kanyāṃ tāṃ samalaṃkṛtām /
MBh, 1, 42, 18.2 nāgendro vāsukir brahman na sa tāṃ pratyagṛhṇata //
MBh, 1, 42, 20.4 kimarthaṃ sā tu nāgendro dvijendrāya kṛtātmane /
MBh, 1, 43, 3.1 pratiśrute tu nāgena bhariṣye bhaginīm iti /
MBh, 1, 43, 9.1 tataḥ paramasaṃvignā svasā nāgapatestu sā /
MBh, 1, 44, 14.1 etacchrutvā sa nāgendro vāsukiḥ parayā mudā /
MBh, 1, 44, 18.1 vavṛdhe sa ca tatraiva nāgarājaniveśane /
MBh, 1, 46, 10.2 taṃ nāgastakṣakaḥ kruddhastejasā sādayiṣyati /
MBh, 1, 46, 15.1 taṃ dadarśātha nāgendraḥ kāśyapaṃ takṣakastadā /
MBh, 1, 46, 18.6 sa daṣṭamātro nāgena bhasmībhūto 'bhavan nagaḥ /
MBh, 1, 46, 21.1 sa evam ukto nāgena kāśyapo dvipadāṃ varaḥ /
MBh, 1, 46, 41.3 sarpasatraṃ vidhāsyāmi nāgānāṃ kṣayakārakam //
MBh, 1, 48, 12.1 vasāmedovahāḥ kulyā nāgānāṃ sampravartitāḥ /
MBh, 1, 48, 13.1 patatāṃ caiva nāgānāṃ dhiṣṭhitānāṃ tathāmbare /
MBh, 1, 48, 14.1 takṣakastu sa nāgendraḥ puraṃdaraniveśanam /
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 48, 19.1 ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ /
MBh, 1, 49, 1.3 vāsuker nāgarājasya vacanād idam abravīt //
MBh, 1, 49, 4.3 bhaginī nāgarājasya jaratkārur aviklavā //
MBh, 1, 49, 12.1 vāsukir nāgarājo 'yaṃ duḥkhito jñātikāraṇāt /
MBh, 1, 49, 19.1 bhava svasthamanā nāga na hi te vidyate bhayam /
MBh, 1, 49, 21.1 sa saṃbhāvaya nāgendra mayi sarvaṃ mahāmate /
MBh, 1, 51, 5.4 āste viṣadharo nāgo nihantā janakasya te //
MBh, 1, 51, 8.2 indreṇa sārdhaṃ takṣakaṃ pātayadhvaṃ vibhāvasor na tu mucyeta nāgaḥ /
MBh, 1, 51, 8.4 āyātu cendro 'pi satakṣakaḥ pated vibhāvasau nāgarājena tūrṇam /
MBh, 1, 51, 9.3 nāgasya nāśo mama caiva nāśo bhaviṣyatītyeva vicintyamānaḥ //
MBh, 1, 51, 10.1 tasyottarīye nihitaḥ sa nāgo bhayodvignaḥ śarma naivābhyagacchat /
MBh, 1, 51, 11.1 indrasya bhavane viprā yadi nāgaḥ sa takṣakaḥ /
MBh, 1, 51, 11.3 na tyajed yadi taṃ cendraḥ sa nāgaṃ takṣakaṃ tathā /
MBh, 1, 51, 11.11 indre gate tu nāgendrastakṣako bhayamohitaḥ /
MBh, 1, 51, 13.1 nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkān mantravisrastakāyaḥ /
MBh, 1, 51, 16.2 patiṣyamāṇe nāgendre takṣake jātavedasi /
MBh, 1, 52, 6.2 ete vāsukijā nāgāḥ praviṣṭā havyavāhanam /
MBh, 1, 52, 9.2 ete takṣakajā nāgāḥ praviṣṭā havyavāhanam //
MBh, 1, 52, 11.2 kauravyakulajān nāgāñ śṛṇu me dvijasattama //
MBh, 1, 52, 12.4 ete kauravyajā nāgā vibhāvasumukhaṃ gatāḥ //
MBh, 1, 52, 13.1 dhṛtarāṣṭrakule jātāñ śṛṇu nāgān yathātatham /
MBh, 1, 52, 18.1 iti nāgā mayā brahman kīrtitāḥ kīrtivardhanāḥ /
MBh, 1, 52, 20.2 śataśīrṣāstathā nāgāḥ kālānalaviṣolbaṇāḥ /
MBh, 1, 53, 2.1 indrahastāccyuto nāgaḥ kha eva yad atiṣṭhata /
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 53, 23.3 ityevaṃ nāgarājo 'tha nāgānāṃ madhyamastathā /
MBh, 1, 55, 32.2 tīrthayātrāṃ ca kṛtavān nāgakanyām avāpya ca /
MBh, 1, 56, 6.1 kathaṃ nāgāyutaprāṇo bāhuśālī vṛkodaraḥ /
MBh, 1, 58, 36.1 na hīmāṃ pavano rājan na nāgā na nagā mahīm /
MBh, 1, 60, 61.1 tatastvairāvataṃ nāgaṃ jajñe bhadramanā sutam /
MBh, 1, 60, 61.2 airāvataḥ sutastasyā devanāgo mahāgajaḥ //
MBh, 1, 60, 66.1 surasājanayan nāgān rājan kadrūśca pannagān /
MBh, 1, 60, 67.3 kadrūr nāgam anantaṃ ca prajajñe dharaṇīdharam /
MBh, 1, 61, 91.1 śeṣasyāṃśastu nāgasya baladevo mahābalaḥ /
MBh, 1, 62, 12.2 nāgapṛṣṭhe 'śvapṛṣṭhe ca babhūva pariniṣṭhitaḥ //
MBh, 1, 63, 2.3 vanaṃ jagāma gahanaṃ hayanāgaśatair vṛtaḥ //
MBh, 1, 63, 4.2 rathanemisvanaiścāpi sanāgavarabṛṃhitaiḥ /
MBh, 1, 65, 13.4 śṛṇu me nāganāsoru vacanaṃ mattakāśini /
MBh, 1, 100, 7.4 andho nāgāyutaprāṇo bhaviṣyatyambikodarāt //
MBh, 1, 100, 9.1 nāgāyutasamaprāṇo vidvān rājarṣisattamaḥ /
MBh, 1, 112, 12.2 babhūva sa hi rājendro daśanāgabalānvitaḥ //
MBh, 1, 114, 61.2 ete cānye ca bahavastatra nāgā vyavasthitāḥ /
MBh, 1, 119, 34.5 ākrāman nāgabhavane tadā nāgakumārakān /
MBh, 1, 119, 34.5 ākrāman nāgabhavane tadā nāgakumārakān /
MBh, 1, 119, 34.6 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 38.12 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 38.17 abravīt taṃ ca nāgendraḥ kim asya kriyatāṃ priyam /
MBh, 1, 119, 38.19 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 38.20 yadi nāgendra tuṣṭo 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 38.22 balaṃ nāgasahasrasya tasmin kuṇḍe pratiṣṭhitam /
MBh, 1, 119, 38.24 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 38.25 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 38.29 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 38.74 tasmān nāgāyutabalo raṇe 'dhṛṣyo bhaviṣyasi /
MBh, 1, 119, 38.80 bhuktavān paramānnaṃ ca nāgair dattaṃ mahābalaḥ /
MBh, 1, 119, 38.82 divyābharaṇasaṃchanno nāgān āmantrya pāṇḍavaḥ /
MBh, 1, 119, 38.83 udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ /
MBh, 1, 119, 38.84 utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 38.86 te cāntardadhire nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 119, 38.95 nāgaloke ca yad vṛttaṃ guṇadoṣam aśeṣataḥ /
MBh, 1, 119, 43.63 ākramya nāgabhavane tathā nāgakumārakān /
MBh, 1, 119, 43.63 ākramya nāgabhavane tathā nāgakumārakān /
MBh, 1, 119, 43.64 tataḥ sametya bahubhistadā nāgair mahāviṣaiḥ /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.77 tato vāsukir abhyetya nāgair anugatastadā /
MBh, 1, 119, 43.78 paśyati sma mahānāgo bhīmaṃ bhīmaparākramam /
MBh, 1, 119, 43.82 abravīt taṃ ca nāgendraḥ kim asya kriyatām iti /
MBh, 1, 119, 43.84 evam uktastadā nāgo vāsukiṃ pratyabhāṣata /
MBh, 1, 119, 43.85 yadi nāgendra prīto 'si kim asya dhanasaṃcayaiḥ /
MBh, 1, 119, 43.87 balaṃ nāgasahasrasya kuṇḍe cāsmin pratiṣṭhitam /
MBh, 1, 119, 43.89 evam astviti taṃ nāgaṃ vāsukiḥ pratyabhāṣata /
MBh, 1, 119, 43.90 tato bhīmastadā nāgaiḥ kṛtasvastyayanaḥ śuciḥ /
MBh, 1, 119, 43.94 tatastu śayane divye nāgadatte mahābhujaḥ /
MBh, 1, 119, 43.126 bhuktvā tu paramānnaṃ ca nāgair dattaṃ mahābhujaḥ /
MBh, 1, 119, 43.127 utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 43.129 antardadhuśca te nāgāḥ pāṇḍavasyaiva paśyataḥ /
MBh, 1, 128, 4.53 svayam abhyadravad bhīmo nāgānīkaṃ gadādharaḥ /
MBh, 1, 128, 4.62 kālayan rathanāgāśvān saṃcacāra vṛkodaraḥ /
MBh, 1, 128, 4.113 vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva so 'grahīt /
MBh, 1, 150, 15.1 bāhvor balaṃ hi bhīmasya nāgāyutasamaṃ mahat /
MBh, 1, 151, 18.30 mattāviva mahānāgāvanyonyaṃ vicakarṣatuḥ /
MBh, 1, 178, 13.1 devarṣigandharvasamākulaṃ tat suparṇanāgāsurasiddhajuṣṭam /
MBh, 1, 179, 9.1 kecid āhur yuvā śrīmān nāgarājakaropamaḥ /
MBh, 1, 179, 9.3 siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ //
MBh, 1, 184, 11.2 astrāṇi divyāni rathāṃśca nāgān khaḍgān gadāścāpi paraśvadhāṃśca //
MBh, 1, 185, 4.1 kṛṣṇā ca gṛhyājinam anvayāt taṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā /
MBh, 1, 185, 4.1 kṛṣṇā ca gṛhyājinam anvayāt taṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā /
MBh, 1, 192, 7.93 nāgam aśvaṃ padātiṃ vā dānamānaṃ sa lapsyate /
MBh, 1, 192, 7.94 nāge daśa sahasrāṇi pañca cāśvapadātiṣu /
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 192, 7.125 prakīrṇarathanāgāśvaistānyanīkāni sarvaśaḥ /
MBh, 1, 197, 17.1 bhīmaseno mahābāhur nāgāyutabalo mahān /
MBh, 1, 199, 25.68 rathair nāgair hayaiścāpi sahitāstu padātibhiḥ //
MBh, 1, 199, 30.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā //
MBh, 1, 199, 49.2 śuśubhe tat puraśreṣṭhaṃ nāgair bhogavatī yathā /
MBh, 1, 202, 8.1 antarbhūmigatān nāgāñ jitvā tau ca mahāsurau /
MBh, 1, 204, 2.1 devagandharvayakṣāṇāṃ nāgapārthivarakṣasām /
MBh, 1, 205, 3.2 babhūva paramaprītā nāgair iva sarasvatī //
MBh, 1, 206, 13.1 apakṛṣṭo mahābāhur nāgarājasya kanyayā /
MBh, 1, 206, 14.2 kauravyasyātha nāgasya bhavane paramārcite //
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 206, 34.1 sa nāgabhavane rātriṃ tām uṣitvā pratāpavān /
MBh, 1, 212, 1.415 udīrṇarathanāgāśvam anīkam abhivīkṣya tat /
MBh, 1, 212, 17.2 nāgān aśvāṃstathaiva ca /
MBh, 1, 215, 11.125 bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ /
MBh, 1, 215, 17.2 yena nāgān piśācāṃśca nihanyān mādhavo raṇe //
MBh, 1, 216, 23.2 rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā /
MBh, 1, 218, 10.1 tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ /
MBh, 1, 219, 1.3 dānavā rākṣasā nāgāstarakṣvṛkṣavanaukasaḥ /
MBh, 1, 219, 6.1 piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ /
MBh, 2, 8, 22.3 śataṃ ca prativindhyānāṃ śataṃ nāgāḥ śataṃ hayāḥ /
MBh, 2, 9, 8.1 vāsukistakṣakaścaiva nāgaścairāvatastathā /
MBh, 2, 9, 9.1 kambalāśvatarau nāgau dhṛtarāṣṭrabalāhakau /
MBh, 2, 9, 9.2 maṇiśca maṇināgaśca nāgaḥ śaṅkhanakhastathā /
MBh, 2, 9, 10.4 anantaśca mahānāgo yaṃ sa dṛṣṭvā jaleśvaraḥ /
MBh, 2, 11, 31.2 suparṇanāgapaśavaḥ pitāmaham upāsate /
MBh, 2, 11, 36.1 atithīn āgatān devān daityānnāgānmunīṃstathā /
MBh, 2, 11, 44.1 varuṇasya sabhāyāṃ tu nāgāste kathitā vibho /
MBh, 2, 28, 14.1 tato hayā rathā nāgāḥ puruṣāḥ kavacāni ca /
MBh, 2, 54, 8.2 sahasrasaṃkhyā nāgā me mattāstiṣṭhanti saubala /
MBh, 3, 11, 21.2 sarve nāgāyutaprāṇā vajrasaṃhananā dṛḍhāḥ //
MBh, 3, 11, 25.2 jarāsaṃdho maheṣvāso nāgāyutabalo yudhi //
MBh, 3, 17, 1.3 prabhūtanaranāgena balenopaviveśa ha //
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 43, 6.1 tatra nāgā mahākāyā jvalitāsyāḥ sudāruṇāḥ /
MBh, 3, 54, 5.1 tāṃ rājasamitiṃ pūrṇāṃ nāgair bhogavatīm iva /
MBh, 3, 63, 3.2 dadarśa nāgarājānaṃ śayānaṃ kuṇḍalīkṛtam //
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 63, 4.2 uvāca viddhi māṃ rājan nāgaṃ karkoṭakaṃ nṛpa //
MBh, 3, 63, 8.1 evam uktvā sa nāgendro babhūvāṅguṣṭhamātrakaḥ /
MBh, 3, 63, 9.2 utsraṣṭukāmaṃ taṃ nāgaḥ punaḥ karkoṭako 'bravīt //
MBh, 3, 63, 12.2 svarūpadhāriṇaṃ nāgaṃ dadarśa ca mahīpatiḥ //
MBh, 3, 63, 13.1 tataḥ karkoṭako nāgaḥ sāntvayan nalam abravīt /
MBh, 3, 63, 24.2 nāgarājas tato rājaṃs tatraivāntaradhīyata //
MBh, 3, 64, 1.2 tasminn antarhite nāge prayayau naiṣadho nalaḥ /
MBh, 3, 70, 32.2 viṣeṇa nāgarājasya dahyamāno divāniśam //
MBh, 3, 75, 17.2 saṃsmṛtya nāgarājānaṃ tato lebhe vapuḥ svakam //
MBh, 3, 80, 120.1 nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt /
MBh, 3, 81, 12.1 sarpadarvīṃ samāsādya nāgānāṃ tīrtham uttamam /
MBh, 3, 81, 12.2 agniṣṭomam avāpnoti nāgalokaṃ ca vindati //
MBh, 3, 82, 28.1 nāgarājasya rājendra kapilasya mahātmanaḥ /
MBh, 3, 83, 67.2 tathā nāgāḥ suparṇāśca siddhāścakracarās tathā //
MBh, 3, 140, 11.2 nāgāḥ suparṇā gandharvāḥ kuberasadanaṃ prati //
MBh, 3, 157, 14.2 ṛddhimantaṃ mahānāgaṃ suparṇaḥ sahasāharat //
MBh, 3, 157, 34.1 sa kiṃnaramahānāgamunigandharvarākṣasān /
MBh, 3, 170, 39.3 lelihānair mahānāgaiḥ kṛtaśīrṣam amitrahan //
MBh, 3, 170, 59.1 gandharvanagarākāraṃ hatanāgam iva hradam /
MBh, 3, 175, 1.2 kathaṃ nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 3, 175, 18.1 daśa nāgasahasrāṇi dhārayanti hi yad balam /
MBh, 3, 176, 3.2 nāgāyutasamaprāṇas tvayā nītaḥ kathaṃ vaśam //
MBh, 3, 176, 7.2 yathedaṃ me tvayā nāga balaṃ pratihataṃ mahat //
MBh, 3, 177, 16.3 dṛśyante yatra nāgendra sa brāhmaṇa iti smṛtaḥ //
MBh, 3, 177, 31.2 saṃkaras tatra nāgendra balavān prasamīkṣitaḥ //
MBh, 3, 180, 32.2 senā tavārtheṣu narendra yattā sasādipattyaśvarathā sanāgā //
MBh, 3, 186, 62.1 nirdahan nāgalokaṃ ca yacca kiṃcit kṣitāviha /
MBh, 3, 186, 106.1 siṃhān vyāghrān varāhāṃś ca nāgāṃś ca manujādhipa /
MBh, 3, 188, 65.2 devasthāneṣu caityeṣu nāgānām ālayeṣu ca //
MBh, 3, 188, 81.1 nirghātavāyasā nāgāḥ śakunāḥ samṛgadvijāḥ /
MBh, 3, 193, 19.2 nāgānām atha yakṣāṇāṃ gandharvāṇāṃ ca sarvaśaḥ /
MBh, 3, 194, 9.3 nāgasya bhoge mahati śeṣasyāmitatejasaḥ //
MBh, 3, 194, 10.2 nāgabhogena mahatā parirabhya mahīm imām //
MBh, 3, 194, 14.1 śayānaṃ śayane divye nāgabhoge mahādyutim /
MBh, 3, 214, 22.2 utpetatur mahānāgau citraś cairāvataś ca ha //
MBh, 3, 219, 37.2 bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate //
MBh, 3, 221, 36.1 nikṛttayodhanāgāśvaṃ kṛttāyudhamahāratham /
MBh, 3, 222, 48.1 śatam aśvasahasrāṇi daśa nāgāyutāni ca /
MBh, 3, 228, 26.1 aṣṭau rathasahasrāṇi trīṇi nāgāyutāni ca /
MBh, 3, 240, 41.2 rathanāgāśvakalilāṃ padātijanasaṃkulām //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 249, 11.1 yaṃ ṣaṭsahasrā rathino 'nuyānti nāgā hayāścaiva padātinaśca /
MBh, 3, 252, 5.1 nāgaṃ prabhinnaṃ girikūṭakalpam upatyakāṃ haimavatīṃ carantam /
MBh, 3, 255, 21.1 nakulas tasya nāgasya samīpaparivartinaḥ /
MBh, 3, 260, 13.2 nāgāyutasamaprāṇā vāyuvegasamā jave /
MBh, 3, 262, 37.2 upasthāya mahānāgaṃ kareṇuḥ sūkaraṃ spṛśet //
MBh, 3, 297, 69.1 yasya nāgasahasreṇa daśasaṃkhyena vai balam /
MBh, 4, 2, 4.3 vṛṣo vā mahiṣo vāpi nāgo vā ṣāṣṭihāyanaḥ /
MBh, 4, 2, 14.1 dhṛtarāṣṭraśca nāgānāṃ hastiṣvairāvato varaḥ /
MBh, 4, 2, 20.10 āśīviṣasamasparśo nāgānām iva vāsukiḥ /
MBh, 4, 2, 20.23 dhṛtarāṣṭraśca nāgānāṃ hastiṣvairāvato varaḥ /
MBh, 4, 2, 20.39 talāṅgulitrābhyucitau nāgarājakaropamau /
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 17, 15.1 daśa nāgasahasrāṇi padmināṃ hemamālinām /
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 21, 37.1 nāgo bilvam ivākramya pothayiṣyāmyahaṃ śiraḥ /
MBh, 4, 25, 5.1 kṣaranta iva nāgendrāḥ sarva āśīviṣopamāḥ /
MBh, 4, 30, 8.2 rathanāgāśvakalilāṃ pattidhvajasamākulām //
MBh, 4, 30, 28.2 aṣṭau rathasahasrāṇi daśa nāgaśatāni ca /
MBh, 4, 31, 13.1 nāgabhoganikāśaiśca bāhubhiścandanokṣitaiḥ /
MBh, 4, 36, 10.2 rathanāgāśvakalilāṃ pattidhvajasamākulām /
MBh, 4, 39, 22.2 lohitākṣa mahābāho nāgarājakaropama /
MBh, 4, 43, 20.2 niḥśvasantaṃ yathā nāgam adya paśyantu kauravāḥ //
MBh, 4, 46, 15.1 yathā duryodhane 'yatte nāgaḥ spṛśati sainikān /
MBh, 4, 49, 15.3 suvarṇakārṣṇāyasavarmanaddhā nāgā yathā haimavatāḥ pravṛddhāḥ //
MBh, 4, 49, 19.2 pragṛhya dantāviva nāgarājo maharṣabhaṃ vyāghra ivābhyadhāvat //
MBh, 4, 53, 51.1 tato nāgā rathāścaiva sādinaśca viśāṃ pate /
MBh, 4, 56, 5.1 śoṇitodāṃ rathāvartāṃ nāganakrāṃ duratyayām /
MBh, 4, 57, 3.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 4, 60, 9.1 pārthena sṛṣṭaḥ sa tu gārdhrapatra ā puṅkhadeśāt praviveśa nāgam /
MBh, 4, 60, 10.1 śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā /
MBh, 4, 60, 12.1 nihatya nāgaṃ tu śareṇa tena vajropamenādrivarāmbudābham /
MBh, 4, 60, 14.1 dṛṣṭvaiva bāṇena hataṃ tu nāgaṃ yodhāṃśca sarvān dravato niśamya /
MBh, 4, 63, 12.1 hayāṃśca nāgāṃśca rathāṃśca śīghraṃ padātisaṃghāṃśca tataḥ pravīrān /
MBh, 4, 63, 16.1 sarvānmahīpān sahitān kurūṃśca tathaiva devāsurayakṣanāgān /
MBh, 4, 64, 23.1 duryodhanaṃ ca samare sanāgam iva yūthapam /
MBh, 4, 64, 26.2 sacivaiḥ saṃvṛto rājā rathe nāga iva śvasan //
MBh, 4, 65, 2.2 abhipadmā yathā nāgā bhrājamānā mahārathāḥ //
MBh, 4, 67, 22.1 daśa nāgasahasrāṇi hayānāṃ ca śatāyutam /
MBh, 4, 67, 34.2 dve ca nāgaśate mukhye prādād bahu dhanaṃ tadā //
MBh, 5, 23, 22.2 nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccid enaṃ smaranti //
MBh, 5, 47, 50.2 nāgān hayān varmiṇaścādadānāṃs tadā yuddhaṃ dhārtarāṣṭro 'nvatapsyat //
MBh, 5, 47, 56.2 hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam //
MBh, 5, 49, 22.1 yasya nāgāyutaṃ vīryaṃ bhujayoḥ sāram arpitam /
MBh, 5, 50, 22.1 āyasena sa daṇḍena rathānnāgān hayānnarān /
MBh, 5, 69, 7.1 trailokyanirmāṇakaraṃ janitraṃ devāsurāṇām atha nāgarakṣasām /
MBh, 5, 71, 36.1 śastrāṇi patraṃ kavacān rathāṃśca nāgān dhvajāṃśca pratipādayitvā /
MBh, 5, 88, 23.1 yaḥ sa nāgāyutaprāṇo vātaraṃhā vṛkodaraḥ /
MBh, 5, 95, 19.2 mātalir nāgalokāya cakāra gamane matim //
MBh, 5, 95, 20.2 rūpato dṛśyate kaścinnāgeṣu bhavitā dhruvam //
MBh, 5, 96, 8.2 varuṇenābhyanujñātau nāgalokaṃ viceratuḥ //
MBh, 5, 97, 1.2 etat tu nāgalokasya nābhisthāne sthitaṃ puram /
MBh, 5, 97, 15.1 airāvato nāgarājo vāmanaḥ kumudo 'ñjanaḥ /
MBh, 5, 100, 15.1 na nāgaloke na svarge na vimāne triviṣṭape /
MBh, 5, 101, 2.1 eṣa śeṣaḥ sthito nāgo yeneyaṃ dhāryate sadā /
MBh, 5, 101, 4.2 surasāyāḥ sutā nāgā nivasanti gatavyathāḥ //
MBh, 5, 101, 8.2 nāgānām ekavaṃśānāṃ yathāśreṣṭhāṃstu me śṛṇu //
MBh, 5, 101, 10.1 bāhyakuṇḍo maṇir nāgastathaivāpūraṇaḥ khagaḥ /
MBh, 5, 101, 11.2 kailāsakaḥ piñjarako nāgaścairāvatastathā //
MBh, 5, 101, 23.1 airāvatakule jātaḥ sumukho nāma nāgarāṭ /
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 101, 26.2 asya nāgapater dātuṃ priyāṃ duhitaraṃ mune //
MBh, 5, 103, 1.3 āyuḥpradānaṃ śakreṇa kṛtaṃ nāgasya bhārata //
MBh, 5, 103, 5.1 vṛtaścaiṣa mahānāgaḥ sthāpitaḥ samayaśca me /
MBh, 5, 107, 19.2 takṣakeṇa ca nāgena tathaivairāvatena ca //
MBh, 5, 108, 5.2 niḥśvasanto mahānāgair arditāḥ suṣupur dvija //
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 5, 110, 9.2 nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva //
MBh, 5, 118, 3.1 nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām /
MBh, 5, 126, 24.2 kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan //
MBh, 5, 139, 33.2 vinadan sa naravyāghro nāgānīkāntakṛd raṇe //
MBh, 5, 150, 21.2 sajjayanti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ //
MBh, 5, 150, 21.2 sajjayanti sma nāgāṃśca nāgaśikṣāsu niṣṭhitāḥ //
MBh, 5, 150, 25.1 janaughasalilāvarto rathanāgāśvamīnavān /
MBh, 5, 152, 13.1 yathā rathāstathā nāgā baddhakakṣyāḥ svalaṃkṛtāḥ /
MBh, 5, 152, 20.1 rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ /
MBh, 5, 152, 20.1 rathasya nāgāḥ pañcāśannāgasyāsañ śataṃ hayāḥ /
MBh, 5, 152, 21.1 senā pañcaśataṃ nāgā rathāstāvanta eva ca /
MBh, 5, 158, 39.1 duḥśāsanaughaṃ śalaśalyamatsyaṃ suṣeṇacitrāyudhanāganakram /
MBh, 5, 166, 17.2 nāgāyutabalo mānī tejasā na sa mānuṣaḥ //
MBh, 5, 167, 6.1 eteṣāṃ bahusāhasrā rathā nāgā hayāstathā /
MBh, 5, 180, 29.2 celuḥ kṣaranto rudhiraṃ nāgā iva ca te śarāḥ //
MBh, 5, 194, 2.2 prabhūtanaranāgāśvaṃ mahārathasamākulam //
MBh, 5, 197, 17.1 pañca nāgasahasrāṇi rathavaṃśāś ca sarvaśaḥ /
MBh, 5, 197, 19.1 tatra nāgasahasrāṇi hayānām ayutāni ca /
MBh, 6, 1, 14.2 madhye nāgasahasrasya bhrātṛbhiḥ parivāritam //
MBh, 6, 7, 48.2 sarpā nāgāśca niṣadhe gokarṇe ca tapodhanāḥ //
MBh, 6, 16, 25.1 tatra nāgā rathāścaiva jāmbūnadapariṣkṛtāḥ /
MBh, 6, 17, 25.2 mahān duryodhanasyāsīnnāgo maṇimayo dhvajaḥ //
MBh, 6, 17, 30.2 aṣṭau nāgasahasrāṇi sādinām ayutāni ṣaṭ //
MBh, 6, 17, 31.2 anantarathanāgāśvam aśobhata mahad balam //
MBh, 6, 17, 32.1 ṣaṣṭyā rathasahasraistu nāgānām ayutena ca /
MBh, 6, 18, 5.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 6.2 gajendrāṇāṃ madagandhāṃśca tīvrān na sehire tava putrasya nāgāḥ //
MBh, 6, 20, 16.1 sāgraṃ śatasahasraṃ tu nāgānāṃ tava bhārata /
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 20, 16.2 nāge nāge rathaśataṃ śataṃ cāśvā rathe rathe //
MBh, 6, 22, 5.2 yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye //
MBh, 6, 22, 11.2 anāyudho yaḥ subhujo bhujābhyāṃ narāśvanāgān yudhi bhasma kuryāt //
MBh, 6, BhaGī 10, 29.1 anantaścāsmi nāgānāṃ varuṇo yādasāmaham /
MBh, 6, 42, 7.1 narendranāgāśvarathākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 43, 5.2 ghaṇṭāśabdāśca nāgānām anyonyam abhidhāvatām //
MBh, 6, 44, 11.1 samyak praṇītā nāgāśca prabhinnakaraṭāmukhāḥ /
MBh, 6, 45, 6.2 kecid ārtasvaraṃ cakrur nāgā marmaṇi tāḍitāḥ //
MBh, 6, 45, 37.1 tasya kruddhaḥ sa nāgendro bṛhataḥ sādhuvāhinaḥ /
MBh, 6, 48, 6.2 saṃnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca //
MBh, 6, 48, 11.1 sāditadhvajanāgāśca hatapravaravājinaḥ /
MBh, 6, 50, 4.2 rathanāgāśvakalilāṃ pragṛhītamahāyudhām //
MBh, 6, 50, 35.1 āruroha tato madhyaṃ nāgarājasya māriṣa /
MBh, 6, 50, 36.2 gurubhārasahaskandhe nāgasyāsim apātayat //
MBh, 6, 50, 40.1 aśvavṛndeṣu nāgeṣu rathānīkeṣu cābhibhūḥ /
MBh, 6, 50, 52.1 vimṛdyaivaṃ mahānāgān mamardāśvān nararṣabhaḥ /
MBh, 6, 50, 84.2 mahatā meghavarṇena nāgānīkena pṛṣṭhataḥ //
MBh, 6, 50, 113.1 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ /
MBh, 6, 51, 1.3 rathanāgāśvapattīnāṃ sādināṃ ca mahākṣaye //
MBh, 6, 51, 18.1 tataḥ sarathanāgāśvā bhīṣmadroṇapurogamāḥ /
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 51, 20.1 tāni nāgasahasrāṇi bhūmipālaśatāni ca /
MBh, 6, 51, 23.1 sāditadhvajanāgāstu hatāśvā rathino bhṛśam /
MBh, 6, 55, 12.1 varāśvanaranāgānāṃ śarīraprabhavā tadā /
MBh, 6, 55, 28.2 naranāgāśvakāyeṣu bahutvāl laghuvedhinaḥ //
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 55, 76.1 tatastu dṛṣṭvārjunavāsudevau padātināgāśvarathaiḥ samantāt /
MBh, 6, 55, 78.1 viśīrṇanāgāśvarathadhvajaughaṃ bhīṣmeṇa vitrāsitasarvayodham /
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 55, 119.2 padātisaṃghāśca rathāśca saṃkhye hayāśca nāgāśca dhanaṃjayena //
MBh, 6, 55, 122.2 paretanāgāśvaśarīrarodhā narāntramajjābhṛtamāṃsapaṅkā //
MBh, 6, 55, 124.1 narāśvanāgāsthinikṛttaśarkarā vināśapātālavatī bhayāvahā /
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 58, 44.1 tasyāvarjitanāgasya kārṣṇiḥ parapuraṃjayaḥ /
MBh, 6, 58, 49.2 apaśyāma hatānnāgān niṣṭanantastathāpare //
MBh, 6, 59, 4.1 rathanāgāśvakalilaṃ śaṅkhadundubhināditam /
MBh, 6, 60, 51.2 traya ete mahānāgā rākṣasaiḥ samadhiṣṭhitāḥ //
MBh, 6, 60, 53.1 ghaṭotkacastu svaṃ nāgaṃ codayāmāsa taṃ tataḥ /
MBh, 6, 60, 54.1 te cānye coditā nāgā rākṣasaistair mahābalaiḥ /
MBh, 6, 60, 54.3 bhagadattasya taṃ nāgaṃ viṣāṇaiste 'bhyapīḍayan //
MBh, 6, 60, 55.1 sampīḍyamānastair nāgair vedanārtaḥ śarāturaḥ /
MBh, 6, 60, 66.1 tasya taṃ ninadaṃ śrutvā dṛṣṭvā nāgāṃśca yudhyataḥ /
MBh, 6, 66, 4.1 nadadbhiśca mahānāgair heṣamāṇaiśca vājibhiḥ /
MBh, 6, 67, 14.1 nāgā naragaṇaughāśca duḥśāsanapuraḥsarāḥ /
MBh, 6, 67, 22.1 evaṃ prajavitāśvāni bhrāntanāgarathāni ca /
MBh, 6, 67, 37.1 nāgarājopamair hastair nāgair ākṣipya saṃyuge /
MBh, 6, 69, 20.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 6, 71, 23.1 pratīyū rathino nāgānnāgāśca rathino yayuḥ /
MBh, 6, 71, 23.1 pratīyū rathino nāgānnāgāśca rathino yayuḥ /
MBh, 6, 72, 9.1 nāgāśvarathayāneṣu bahuśaḥ suparīkṣitam /
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 73, 43.2 pradudruvuḥ kuravaścaiva sarve savājināgāḥ sarathāḥ samantāt /
MBh, 6, 73, 68.1 tataḥ sarathanāgāśvā samakampata vāhinī /
MBh, 6, 75, 15.1 jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham /
MBh, 6, 76, 14.2 sthitāni nāgāśvapadātimanti virejur ājau tava rājan balāni //
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 77, 14.1 nāge nāge rathāḥ sapta sapta cāśvā rathe rathe /
MBh, 6, 79, 22.1 tau sa jitvā mahārāja nāgarājasutāsutaḥ /
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 82, 3.1 tataḥ sarathanāgāśvāḥ samakampanta sṛñjayāḥ /
MBh, 6, 83, 39.2 narāśvarathanāgānāṃ vyatiṣaktaṃ parasparam //
MBh, 6, 85, 29.1 chinnahastā mahānāgāśchinnapādāśca māriṣa /
MBh, 6, 86, 6.2 sutāyāṃ nāgarājasya jātaḥ pārthena dhīmatā //
MBh, 6, 86, 9.1 sa nāgaloke saṃvṛddho mātrā ca parirakṣitaḥ /
MBh, 6, 86, 67.1 sa nāgair bahuśo rājan sarvataḥ saṃvṛto raṇe /
MBh, 6, 86, 68.1 chādyamānastu nāgaiḥ sa dhyātvā rākṣasapuṃgavaḥ /
MBh, 6, 88, 7.1 sa nāgapravareṇājau balinā śīghragāminā /
MBh, 6, 91, 25.2 te nipetur mahārāja nāgeṣu ca ratheṣu ca //
MBh, 6, 91, 26.1 prabhinnāśca mahānāgā vinītā hastisādibhiḥ /
MBh, 6, 91, 36.2 codayāmāsa nāgendraṃ bhīmasenarathaṃ prati //
MBh, 6, 91, 44.1 vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ /
MBh, 6, 91, 45.2 prāhiṇot tasya nāgasya pramukhe nṛpasattama //
MBh, 6, 91, 47.1 sa gāḍhaviddho vyathito nāgo bharatasattama /
MBh, 6, 91, 49.1 tasmin parājite nāge pāṇḍavānāṃ mahārathāḥ /
MBh, 6, 91, 51.3 bhagadatto maheṣvāsaḥ svanāgaṃ pratyacodayat //
MBh, 6, 91, 53.1 rathasaṃghāṃstathā nāgān hayāṃśca saha sādibhiḥ /
MBh, 6, 91, 57.2 nāgaṃ jighāṃsuḥ sahasā cikṣepa ca mahābalaḥ /
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 91, 79.1 bhagadatto 'pi samare tena nāgena bhārata /
MBh, 6, 92, 55.1 tathaivāśvanṛnāgānāṃ śarīrair ābabhau tadā /
MBh, 6, 94, 2.2 śvasamāno yathā nāgaḥ praṇunno vai śalākayā //
MBh, 6, 95, 53.1 narendranāgāśvasamākulānām abhyāyatīnām aśive muhūrte /
MBh, 6, 96, 41.2 alambuso bhṛśaṃ rājannāgendra iva cukrudhe //
MBh, 6, 97, 28.3 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva //
MBh, 6, 97, 35.1 tataḥ sarathanāgāśvāḥ putrāstava viśāṃ pate /
MBh, 6, 98, 38.1 dravadbhistair mahānāgaiḥ samantād bharatarṣabha /
MBh, 6, 99, 16.2 narāśvarathanāgānāṃ yamarāṣṭravivardhanam //
MBh, 6, 99, 17.2 tathetarān samāsādya naranāgāśvasādinaḥ //
MBh, 6, 99, 37.1 tāṃ nadīṃ kṣatriyāḥ śūrā hayanāgarathaplavaiḥ /
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 6, 100, 29.2 hemacitrāṃ mahāvegāṃ nāgakanyopamāṃ śubhām //
MBh, 6, 100, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 101, 19.2 nāgair iva mahānāgā yathā syur girigahvare //
MBh, 6, 101, 19.2 nāgair iva mahānāgā yathā syur girigahvare //
MBh, 6, 102, 6.2 tottrair iva mahānāgaṃ droṇaṃ brāhmaṇapuṃgavam //
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 102, 65.2 niḥśvasantaṃ yathā nāgam arjunaḥ paravīrahā //
MBh, 6, 103, 15.1 yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ /
MBh, 6, 103, 62.1 narāśvarathanāgānāṃ hantāraṃ paravīrahan /
MBh, 6, 107, 27.2 yathā nāgo vane nāgaṃ matto mattam upādravat //
MBh, 6, 107, 27.2 yathā nāgo vane nāgaṃ matto mattam upādravat //
MBh, 6, 108, 27.2 vaijayantyaśca nāgānāṃ saṃkruddhena kirīṭinā //
MBh, 6, 108, 29.1 hayanāgarathāvartāṃ mahāghorāṃ sudustarām /
MBh, 6, 111, 29.2 bhīmasenābhiguptaśca nāgānīkam upādravat //
MBh, 6, 112, 54.2 tridhā bhinnena nāgena madāndhena mahābalaḥ //
MBh, 6, 112, 57.1 arjunastu raṇe nāgam āyāntaṃ rajatopamam /
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 112, 125.2 rathāśca nihatā nāgair nāgā hayapadātibhiḥ //
MBh, 6, 113, 4.1 naranāgaratheṣvevaṃ vyavakīrṇeṣu sarvaśaḥ /
MBh, 7, 2, 25.1 etāṃ raukmīṃ nāgakakṣyāṃ ca jaitrīṃ jaitraṃ ca me dhvajam indīvarābham /
MBh, 7, 7, 9.1 rathān aśvānnarānnāgān abhidhāvaṃstatastataḥ /
MBh, 7, 10, 31.1 nāgāyutabalo vīraḥ kailāsaśikharopamaḥ /
MBh, 7, 13, 4.1 rathinaḥ sādinaścaiva nāgān aśvān padātinaḥ /
MBh, 7, 13, 12.1 naranāgāśvasambhūtāṃ śaravegaughavāhinīm /
MBh, 7, 13, 12.2 śarīradāruśṛṅgāṭāṃ bhujanāgasamākulām //
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 13, 54.2 vikṣobhyāmbhonidhiṃ tārkṣyastaṃ nāgam iva cākṣipat //
MBh, 7, 14, 21.2 śvasantyau nāgakanyeva sasṛjāte vibhāvasum //
MBh, 7, 14, 31.2 viceṣṭantaṃ yathā nāgaṃ mūrchayābhipariplutam //
MBh, 7, 14, 34.2 sanāgarathapattyaśvāḥ samakampanta māriṣa //
MBh, 7, 18, 30.1 sottarāyudhino nāgāḥ sapatākāṅkuśāyudhāḥ /
MBh, 7, 19, 48.2 diśo jagmur mahānāgāḥ kecid ekacarā iva //
MBh, 7, 20, 26.1 nāgān aśvān padātīṃśca rathino gajasādinaḥ /
MBh, 7, 21, 22.1 asinā dhanuṣā śaktyā hayair nāgair narai rathaiḥ /
MBh, 7, 21, 27.3 kākā iva mahānāgaṃ mā vai hanyur yatavratam //
MBh, 7, 25, 3.3 svayam abhyadravad bhīmaṃ nāgānīkena te sutaḥ //
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 4.1 sa nāga iva nāgena govṛṣeṇeva govṛṣaḥ /
MBh, 7, 25, 4.2 samāhūtaḥ svayaṃ rājñā nāgānīkam upādravat //
MBh, 7, 25, 8.1 sa teṣu visṛjan bāṇān bhīmo nāgeṣvaśobhata /
MBh, 7, 25, 13.1 tasya nāgaṃ maṇimayaṃ ratnacitraṃ dhvaje sthitam /
MBh, 7, 25, 17.1 tasyāvarjitanāgasya mlecchasyāvapatiṣyataḥ /
MBh, 7, 25, 20.1 yena nāgena maghavān ajayad daityadānavān /
MBh, 7, 25, 20.2 sa nāgapravaro bhīmaṃ sahasā samupādravat //
MBh, 7, 25, 28.2 tiryagyātena nāgena samadenāśugāminā //
MBh, 7, 25, 29.1 tayor yuddhaṃ samabhavannāgayor bhīmarūpayoḥ /
MBh, 7, 25, 30.1 prāgjyotiṣapater nāgaḥ saṃnipatyāpavṛtya ca /
MBh, 7, 25, 30.2 pārśve daśārṇādhipater bhittvā nāgam apātayat //
MBh, 7, 25, 34.2 kiratāṃ śaravarṣāṇi sa nāgaḥ paryavartata //
MBh, 7, 25, 38.1 sa tu labdhvāntaraṃ nāgastvarito rathamaṇḍalāt /
MBh, 7, 25, 43.2 siktvā vyatrāsayannāgaste pārtham aharaṃstataḥ //
MBh, 7, 25, 53.2 paricikṣepa tānnāgaḥ sa ripūn savyadakṣiṇam //
MBh, 7, 25, 56.1 sa nāgarājaḥ pravarāṅkuśāhataḥ purā sapakṣo 'drivaro yathā nṛpa /
MBh, 7, 25, 58.1 sa tena nāgapravareṇa pārthivo bhṛśaṃ jagāhe dviṣatām anīkinīm /
MBh, 7, 25, 59.2 tam ekanāgaṃ gaṇaśo yathā gajāḥ samantato drutam iva menire janāḥ //
MBh, 7, 27, 21.2 tena nāgena sahasā dhanaṃjayam upādravat //
MBh, 7, 27, 22.2 sa saṃnipātastumulo babhūva rathanāgayoḥ //
MBh, 7, 27, 24.1 tato jīmūtasaṃkāśānnāgād indra ivābhibhūḥ /
MBh, 7, 27, 27.2 codayāmāsa taṃ nāgaṃ vadhāyācyutapārthayoḥ //
MBh, 7, 27, 30.1 sa tu nāgo dviparathān hayāṃścārujya māriṣa /
MBh, 7, 28, 8.1 tato nāgasya tad varma vyadhamat pākaśāsaniḥ /
MBh, 7, 28, 37.2 kumbhayor antare nāgaṃ nārācena samārpayat //
MBh, 7, 28, 38.1 samāsādya tu taṃ nāgaṃ bāṇo vajra ivācalam /
MBh, 7, 28, 43.1 sa hemamālī tapanīyabhāṇḍāt papāta nāgād girisaṃnikāśāt /
MBh, 7, 29, 38.1 turagaṃ rathinaṃ nāgaṃ padātim api māriṣa /
MBh, 7, 31, 16.2 babhramuḥ śataśo nāgā mṛdnantaḥ śataśo narān //
MBh, 7, 31, 22.1 rathinā tāḍito nāgo nārācenāpatad vyasuḥ /
MBh, 7, 31, 25.1 narasyāśvasya nāgasya samasajjata śoṇitam /
MBh, 7, 31, 31.1 tathaiva rathinaṃ nāgaḥ kṣaran girir ivārujat /
MBh, 7, 31, 70.1 padātirathanāgāśvair gajāśvarathapattayaḥ /
MBh, 7, 31, 70.2 rathino nāgapattyaśvai rathapattī rathadvipaiḥ //
MBh, 7, 31, 71.1 aśvair aśvā gajair nāgā rathino rathibhiḥ saha /
MBh, 7, 40, 13.1 rathanāgāśvamanujān ardayanniśitaiḥ śaraiḥ /
MBh, 7, 40, 15.2 nighnanto rathanāgāśvāñ jagmur āśu vasuṃdharām //
MBh, 7, 43, 17.2 rathaiśca bhagnair nāgaiśca hataiḥ kīrṇābhavanmahī //
MBh, 7, 48, 25.1 rathāśvanaranāgānām alaṃkāraiśca suprabhaiḥ /
MBh, 7, 48, 29.2 hradair iva prakṣubhitair hatanāgai rathottamaiḥ //
MBh, 7, 50, 72.1 sanāgasyandanahayān drakṣyadhvaṃ nihatānmayā /
MBh, 7, 53, 7.2 āsīnnāgāśvapattīnāṃ rathaghoṣaśca bhairavaḥ //
MBh, 7, 53, 41.1 naranāgāśvadehebhyo visraviṣyati śoṇitam /
MBh, 7, 53, 42.2 nṛnāgāśvān videhāsūn kartāraśca sahasraśaḥ //
MBh, 7, 54, 6.1 rathāśvanaranāgānāṃ pravṛttam adharottaram /
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 57, 69.1 dvitīyaṃ cāparaṃ nāgaṃ sahasraśirasaṃ varam /
MBh, 7, 57, 70.2 tau nāgāv upatasthāte namasyantau vṛṣadhvajam //
MBh, 7, 63, 18.2 nāgānāṃ bhīmarūpāṇāṃ varmiṇāṃ raudrakarmiṇām //
MBh, 7, 63, 33.1 bahurathamanujāśvapattināgaṃ pratibhayanisvanam adbhutābharūpam /
MBh, 7, 64, 31.2 ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ //
MBh, 7, 64, 60.1 pārṣṇyaṅguṣṭhāṅkuśair nāgāṃścodayantastathāpare /
MBh, 7, 65, 7.1 nāgānīkena mahatā grasann iva mahīm imām /
MBh, 7, 65, 15.1 mandavegatarā nāgā babhūvuste vicetasaḥ /
MBh, 7, 65, 18.2 śaraiḥ samarpitā nāgāḥ krauñcavad vyanadanmuhuḥ //
MBh, 7, 65, 21.2 bhramatsu yudhi nāgeṣu manuṣyā vilalambire //
MBh, 7, 68, 47.1 pattyaśvarathanāgaiśca pracchannakṛtasaṃkramām /
MBh, 7, 68, 48.3 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām //
MBh, 7, 70, 29.1 rathaṃ nāgaṃ hayaṃ cāpi pattinaśca viśāṃ pate /
MBh, 7, 74, 16.1 hatānāṃ vājināgānāṃ rathānāṃ ca naraiḥ saha /
MBh, 7, 74, 49.2 hayair nāgaiśca saṃbhinnair nadadbhiścārikarśanaiḥ //
MBh, 7, 74, 51.1 śarormiṇaṃ dhvajāvartaṃ nāganakraṃ duratyayam /
MBh, 7, 79, 18.2 udvignarathanāgāśvam asvastham iva cābhibho //
MBh, 7, 80, 25.2 yathā śveto mahānāgo devarājacamūṃ tathā //
MBh, 7, 80, 26.1 nāgo maṇimayo rājño dhvajaḥ kanakasaṃvṛtaḥ /
MBh, 7, 83, 33.2 nāmṛṣyata yathā nāgastalaśabdaṃ samīritam //
MBh, 7, 85, 75.1 śaraśaktidhvajavanaṃ hayanāgasamākulam /
MBh, 7, 85, 77.1 nāgānāṃ śṛṇu śabdaṃ ca pattīnāṃ ca sahasraśaḥ /
MBh, 7, 87, 17.2 nāgā meghanibhā rājan kṣaranta iva toyadāḥ //
MBh, 7, 87, 20.1 ratheṣvastreṣu nipuṇā nāgeṣu ca viśāṃ pate /
MBh, 7, 87, 27.1 yāṃstvetān aparān rājannāgān saptaśatāni ca /
MBh, 7, 87, 33.1 ye tvete sumahānāgā añjanasya kulodbhavāḥ /
MBh, 7, 87, 38.1 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam /
MBh, 7, 89, 6.1 nāgeṣvaśveṣu bahuśo ratheṣu ca parīkṣitam /
MBh, 7, 89, 34.1 vyaśvanāgarathān dṛṣṭvā tatra vīrān sahasraśaḥ /
MBh, 7, 91, 24.2 yattaḥ saṃprāpayannāgaṃ rajatāśvarathaṃ prati //
MBh, 7, 91, 29.1 nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ /
MBh, 7, 95, 2.1 rathāśvanāgakalilaṃ śaraśaktyūrmimālinam /
MBh, 7, 95, 8.2 pattyaśvarathanāgaughaiḥ patitair viṣamīkṛtām //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 96, 25.1 rathanāgāśvakalilaḥ padātyūrmisamākulaḥ /
MBh, 7, 96, 26.1 saṃbhrāntanaranāgāśvam āvartata muhur muhuḥ /
MBh, 7, 96, 27.1 padātinaṃ rathaṃ nāgaṃ sādinaṃ turagaṃ tathā /
MBh, 7, 100, 5.2 rājan senāsamudyogo rathanāgāśvapattimān /
MBh, 7, 101, 46.2 narānnāgān hayāṃścaiva nijaghnuḥ sarvato raṇe //
MBh, 7, 107, 24.1 tad uddhūtaṃ balaṃ dṛṣṭvā rathanāgāśvapattimat /
MBh, 7, 109, 6.2 tottrair iva mahānāgaṃ kaśābhir iva vājinam //
MBh, 7, 110, 8.1 te 'pi cāsya mahāghoraṃ balaṃ nāgāyutopamam /
MBh, 7, 114, 62.2 dṛṣṭvārjunahatānnāgān patitān parvatopamān /
MBh, 7, 120, 87.2 hayapravekottamanāgadhūrgatān kurupravīrān iṣubhir nyapātayat //
MBh, 7, 123, 39.1 nāgebhyaḥ patitān anyān kalpitebhyo dvipaiḥ saha /
MBh, 7, 126, 29.2 yo nāgāt sindhurājasya vartma taṃ pūjayāmyaham //
MBh, 7, 129, 20.1 narasyāśvasya nāgasya samasajjata śoṇitam /
MBh, 7, 129, 28.1 tatra nāgā rathāścaiva jāmbūnadavibhūṣitāḥ /
MBh, 7, 129, 30.1 duryodhanapurovātāṃ rathanāgabalāhakām /
MBh, 7, 131, 122.2 nāgendrahayayodhānāṃ śarīravyayasaṃbhavām //
MBh, 7, 131, 135.1 taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi /
MBh, 7, 138, 2.2 naranāgāśvamathanaṃ paramaṃ lomaharṣaṇam //
MBh, 7, 138, 32.1 rathāśvanāgākuladīpadīptaṃ saṃrabdhayodhāhatavidrutāśvam /
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 139, 6.2 nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ //
MBh, 7, 139, 6.2 nāgā nāgaiḥ samājagmusturagāḥ saha vājibhiḥ //
MBh, 7, 152, 46.2 mattāviva mahānāgāvakṛṣyetāṃ punaḥ punaḥ //
MBh, 7, 160, 16.1 yakṣā nāgāstathā daityā ye cānye balagarvitāḥ /
MBh, 7, 162, 4.1 rathair hayā hayair nāgāḥ pādātāścāpi kuñjaraiḥ /
MBh, 7, 162, 31.1 tatra nāgā hayā yodhā rathino 'tha padātayaḥ /
MBh, 7, 165, 77.1 rathanāgāśvakalilāṃ puraskṛtya tu vāhinīm /
MBh, 7, 167, 14.2 śarārtair vidrutair nāgair hṛtāḥ kecid diśo daśa //
MBh, 7, 170, 2.1 dhvajadrumaṃ śastraśṛṅgaṃ hatanāgamahāśilam /
MBh, 7, 170, 49.1 nāgāyutasamaprāṇo hyaham eko nareṣviha /
MBh, 7, 171, 18.2 niḥśvasantaṃ yathā nāgaṃ krodhasaṃraktalocanam //
MBh, 7, 172, 20.1 śaratejo'bhisaṃtaptā nāgā bhūmiśayāstathā /
MBh, 7, 172, 24.1 dahyamānā mahānāgāḥ petur urvyāṃ samantataḥ /
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 7, 172, 76.1 na suparṇāstathā nāgā na ca viśve viyonijāḥ /
MBh, 8, 2, 12.1 yena nāgāyutaprāṇo bhīmaseno mahābalaḥ /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 35.1 nāgāyutabalo rājā nāgāyutabalo mahān /
MBh, 8, 4, 98.1 duryodhano nāgakulasya madhye mahāvīryaḥ saha sainyapravīraiḥ /
MBh, 8, 4, 102.2 patrī hayī nāgarathaprayāyī vyavasthito yoddhukāmas tvadarthe //
MBh, 8, 4, 105.2 vyavasthito nāgakulasya madhye yathā mahendraḥ kururājo jayāya //
MBh, 8, 5, 69.1 yaś ca nāgāyutaprāṇaṃ vātaraṃhasam acyutam /
MBh, 8, 7, 5.1 nāgānāṃ kalpamānānāṃ rathānāṃ ca varūthinām /
MBh, 8, 8, 7.1 hayasyandananāgebhyaḥ petur vīrā dviṣaddhatāḥ /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 11.1 rathāśvapattayo nāgai rathair nāgāś ca pattayaḥ /
MBh, 8, 8, 20.1 teṣāṃ rathāś ca nāgāś ca pravarāś cāpi pattayaḥ /
MBh, 8, 8, 21.2 madhyaṃ vṛkodaro 'bhyāgāt tvadīyaṃ nāgadhūrgataḥ //
MBh, 8, 8, 22.1 sa nāgapravaro 'tyugro vidhivat kalpito babhau /
MBh, 8, 8, 27.1 saṃsaktanāgau tau vīrau tomarair itaretaram /
MBh, 8, 8, 28.1 vyapasṛtya tu nāgābhyāṃ maṇḍalāni viceratuḥ /
MBh, 8, 8, 36.2 ripor abhyardayan nāgam unmadaḥ pāṇḍavaḥ śaraiḥ //
MBh, 8, 8, 37.1 sa śaraughārdito nāgo bhīmasenena saṃyuge /
MBh, 8, 8, 38.1 tām abhyadhāvad dviradaṃ bhīmasenasya nāgarāṭ /
MBh, 8, 8, 39.1 saṃnivartyātmano nāgaṃ kṣemadhūrtiḥ prayatnataḥ /
MBh, 8, 8, 40.2 chittvā śarāsanaṃ śatror nāgam āmitram ārdayat //
MBh, 8, 8, 42.1 purā nāgasya patanād avaplutya sthito mahīm /
MBh, 8, 8, 42.2 bhīmaseno ripor nāgaṃ gadayā samapothayat //
MBh, 8, 8, 43.1 tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam /
MBh, 8, 9, 12.2 viṣāṇābhyāṃ yathā nāgau pratināgaṃ mahāhave //
MBh, 8, 12, 57.1 sukalpitāḥ syandanavājināgāḥ samāsthitāḥ kṛtayatnair nṛvīraiḥ /
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 13, 1.3 rathanāgāśvapattīnāṃ daṇḍadhāreṇa vadhyatām //
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 14, 14.1 narāśvanāgā nārācaiḥ saṃsyūtāḥ savyasācinā /
MBh, 8, 15, 39.1 tataḥ prajajvāla pareṇa manyunā padāhato nāgapatir yathā tathā /
MBh, 8, 16, 5.2 tathāśvanaranāgānāṃ kṛtaṃ ca kadanaṃ mahat /
MBh, 8, 16, 34.1 narāṃś ca nāgāṃś ca rathān hayān mamṛdur āhave /
MBh, 8, 17, 5.1 tān saṃmimardiṣur nāgān pārṣṇyaṅguṣṭhāṅkuśair bhṛśam /
MBh, 8, 17, 7.2 tān nāgān abhivarṣanto jyātantrīśaranāditaiḥ //
MBh, 8, 17, 9.1 te mlecchaiḥ preṣitā nāgā narān aśvān rathān api /
MBh, 8, 17, 12.1 tasyāvarjitanāgasya dviradād utpatiṣyataḥ /
MBh, 8, 17, 13.1 puṇḍrasyāpatato nāgaṃ calantam iva parvatam /
MBh, 8, 17, 15.2 nārācair yamadaṇḍābhais tribhir nāgaṃ śatena ca //
MBh, 8, 17, 18.2 aṅgāḥ kruddhā mahāmātrā nāgair nakulam abhyayuḥ //
MBh, 8, 17, 23.1 nāgānāṃ prasphuṭuḥ kumbhā marmāṇi vividhāni ca /
MBh, 8, 17, 24.1 teṣām aṣṭau mahānāgāṃś catuḥṣaṣṭyā sutejanaiḥ /
MBh, 8, 17, 25.2 nārācair ahanan nāgān nakulaḥ kuranandana //
MBh, 8, 17, 26.2 śikhaṇḍī ca mahānāgān siṣicuḥ śaravṛṣṭibhiḥ //
MBh, 8, 17, 58.2 āśīviṣā yathā nāgā bhittvā gāṃ salilaṃ papuḥ //
MBh, 8, 17, 104.1 apare trāsitā nāgā nārācaśatatomaraiḥ /
MBh, 8, 18, 41.2 yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi //
MBh, 8, 19, 50.1 rathī nāgaṃ samāsādya vicaran raṇamūrdhani /
MBh, 8, 19, 51.1 nāgā hayān samāsādya vikṣipanto bahūn atha /
MBh, 8, 19, 52.1 vidrāvya ca bahūn aśvān nāgā rājan balotkaṭāḥ /
MBh, 8, 19, 54.1 pādātair āhatā nāgā vivareṣu samantataḥ /
MBh, 8, 19, 57.2 nigṛhītā bhṛśaṃ nāgāḥ prāsatomaraśaktibhiḥ //
MBh, 8, 19, 60.1 rathaṃ nāgāḥ samāsādya dhuri gṛhya ca māriṣa /
MBh, 8, 24, 72.1 daśa nāgapatīn īṣāṃ dhṛtarāṣṭramukhān dṛḍhām /
MBh, 8, 24, 161.1 paśya hy asya bhujau pīnau nāgarājakaropamau /
MBh, 8, 26, 43.1 mahendraviṣṇupratimāv aninditau rathāśvanāgapravarapramāthinau /
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
MBh, 8, 31, 24.1 teṣāṃ padātināgānāṃ pādarakṣāḥ sahasraśaḥ /
MBh, 8, 31, 25.1 sādibhiḥ syandanair nāgair adhikaṃ samalaṃkṛtaiḥ /
MBh, 8, 31, 52.1 nāgāśvarathapattyaughāṃs tāvakān samabhighnataḥ /
MBh, 8, 32, 4.1 tat sādināgakalilaṃ padātirathasaṃkulam /
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 32, 11.1 rathān aśvān dhvajān nāgān pattīn rathapatīn api /
MBh, 8, 33, 58.2 pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ //
MBh, 8, 33, 58.2 pattayaḥ pattibhir nāgā nāgaiḥ saha hayair hayāḥ //
MBh, 8, 33, 65.1 rathān aśvān narān nāgān āyudhābharaṇāni ca /
MBh, 8, 35, 25.1 nāgān saptaśatān rājann īṣādantān prahāriṇaḥ /
MBh, 8, 35, 28.1 tān sa saptaśatān nāgān sārohāyudhaketanān /
MBh, 8, 35, 29.1 tataḥ subalaputrasya nāgān atibalān punaḥ /
MBh, 8, 36, 5.1 nāgā nāgān samāsādya vyadhamanta parasparam /
MBh, 8, 36, 5.1 nāgā nāgān samāsādya vyadhamanta parasparam /
MBh, 8, 36, 6.2 nāgāś ca samare tryaṅgaṃ mamṛduḥ śīghragā nṛpa //
MBh, 8, 36, 14.2 hastair vicerus te nāgā babhañjuś cāpare tathā //
MBh, 8, 36, 17.1 kecid abhyāhatā nāgā nāgair naganibhā bhuvi /
MBh, 8, 36, 17.1 kecid abhyāhatā nāgā nāgair naganibhā bhuvi /
MBh, 8, 36, 18.1 apare prādravan nāgāḥ śalyārtā vraṇapīḍitāḥ /
MBh, 8, 37, 26.2 te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa //
MBh, 8, 40, 36.1 tapanīyāṅgadaṃ citraṃ nāgaṃ maṇimayaṃ śubham /
MBh, 8, 40, 57.1 sūtaputreṇa nāgeṣu ratheṣu ca hayeṣu ca /
MBh, 8, 40, 90.2 talaśabdena ruṣitau yathā nāgau mahāhave //
MBh, 8, 43, 48.1 pañca nāgasahasrāṇi dviguṇā vājinas tathā /
MBh, 8, 43, 67.1 paśya bhīmena nārācaiś chinnā nāgāḥ patanty amī /
MBh, 8, 43, 72.1 hatvainaṃ punar āyāti nāgān anyān prahāriṇaḥ /
MBh, 8, 43, 73.1 sapta sapta ca nāgāṃs tān vaijayantīś ca sadhvajāḥ /
MBh, 8, 44, 10.1 rathanāgāśvakalilaṃ pattidhvajasamākulam /
MBh, 8, 47, 8.1 tato 'bhibhūtaṃ yudhi vīkṣya sainyaṃ vidhvastayodhaṃ drutavājināgam /
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 51, 24.3 tato 'nye 'pi hatā nāgā rathāś ca śataśo balāt //
MBh, 8, 51, 25.3 savājirathanāgāś ca mṛtyulokam ito gatāḥ //
MBh, 8, 54, 3.1 tato 'pare nāgarathāśvapattibhiḥ pratyudyayuḥ kuravas taṃ samantāt /
MBh, 8, 54, 5.1 tato rājan nāgarathāśvayūnāṃ bhīmāhatānāṃ tava rājamadhye /
MBh, 8, 54, 22.1 paśya dhvajāṃś ca dravato viśoka nāgān hayān pattisaṃghāṃś ca saṃkhye /
MBh, 8, 54, 24.1 ete dravanti sma rathāśvanāgāḥ padātisaṃghān avamardayantaḥ /
MBh, 8, 54, 24.2 saṃmuhyamānāḥ kauravāḥ sarva eva dravanti nāgā iva dāvabhītāḥ /
MBh, 8, 55, 9.1 vidārya nāgāṃś ca rathāṃś ca vājinaḥ śarottamair vāsavavajrasaṃnibhaiḥ /
MBh, 8, 55, 40.1 saṃchinnabhujanāgendrāṃ bahuratnāpahāriṇīm /
MBh, 8, 55, 57.1 sā bhīmabhujanirmuktā nāgajihveva cañcalā /
MBh, 8, 57, 64.1 savājisūteṣv asanān saketanāñ jaghāna nāgāśvarathāṃs tvaraṃś ca saḥ /
MBh, 8, 57, 68.1 jayepsavaḥ svargamanāya cotsukāḥ patanti nāgāśvarathāḥ paraṃtapa /
MBh, 8, 59, 6.1 tataḥ sarathanāgāśvāḥ kuravaḥ kurusattama /
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 59, 24.1 kālarātrim ivātyugrāṃ naranāgāśvabhojanām /
MBh, 8, 59, 25.1 tato gadāṃ nṛnāgāśveṣv āśu bhīmo vyavāsṛjat /
MBh, 8, 59, 30.2 rathāśvanāgāsuharair vadhyatām arjuneṣubhiḥ //
MBh, 8, 60, 12.2 bāṇāndhakāraṃ sahasaiva kṛtvā jaghāna nāgāśvarathān narāṃś ca //
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 62, 24.1 tato 'ntarikṣe nṛvarāśvanāgāṃś cicheda mārgān vicaran vicitrān /
MBh, 8, 62, 37.2 tataḥ śaradvatsutasāyakair hataḥ sahaiva nāgena papāta bhūtale //
MBh, 8, 62, 45.1 sa nāgarājaḥ saha rājasūnunā papāta raktaṃ bahu sarvataḥ kṣaran /
MBh, 8, 62, 49.1 sa nāgarājaḥ saniyantṛko 'patat parāhato babhrusuteṣubhir bhṛśam /
MBh, 8, 63, 36.3 viṣavanto mahāroṣā nāgāś cārjunato 'bhavan //
MBh, 8, 63, 44.1 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ /
MBh, 8, 63, 69.2 abhyadravat susaṃkruddhā nāgakakṣyā mahākapim //
MBh, 8, 64, 1.2 tad devanāgāsurasiddhasaṃghair gandharvayakṣāpsarasāṃ ca saṃghaiḥ /
MBh, 8, 64, 12.2 narāśvanāgān amitau nijaghnatuḥ parasparaṃ jaghnatur uttameṣubhiḥ //
MBh, 8, 64, 13.2 sanāgapattyaśvarathā diśo gatās tathā yathā siṃhabhayād vanaukasaḥ //
MBh, 8, 64, 16.1 athābhyadhāvaṃs tvaritāḥ śataṃ rathāḥ śataṃ ca nāgārjunam ātatāyinaḥ /
MBh, 8, 64, 17.2 hayāṃś ca nāgāṃś ca rathāṃś ca yudhyatāṃ dhanaṃjayaḥ śatrugaṇaṃ tam akṣiṇot //
MBh, 8, 65, 8.1 sanāgapattyaśvarathe ubhe bale vicitravarṇābharaṇāmbarasraje /
MBh, 8, 66, 15.2 surottamair apy aviṣahyam ardituṃ prasahya nāgena jahāra yad vṛṣaḥ //
MBh, 8, 66, 17.1 tataḥ kirīṭaṃ bahuratnamaṇḍitaṃ jahāra nāgo 'rjunamūrdhato balāt /
MBh, 8, 66, 22.2 uvāca ko nv eṣa mamādya nāgaḥ svayaṃ ya āgād garuḍasya vaktram //
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
MBh, 8, 67, 17.2 narāśvanāgāsuharaṃ tryaratniṃ ṣaḍvājam añjogatim ugravegam //
MBh, 8, 68, 2.1 nipātitasyandanavājināgaṃ dṛṣṭvā balaṃ taddhatasūtaputram /
MBh, 8, 68, 6.1 kṛtvā vimardaṃ bhṛśam arjunena karṇaṃ hataṃ kesariṇeva nāgam /
MBh, 8, 68, 8.1 viśīrṇanāgāśvarathapravīraṃ balaṃ tvadiyaṃ yamarāṣṭrakalpam /
MBh, 8, 68, 8.2 anyonyam āsādya hataṃ mahadbhir narāśvanāgair girikūṭakalpaiḥ //
MBh, 8, 68, 14.2 paśyedam ugraṃ naravājināgair āyodhanaṃ vīrahataiḥ prapannam //
MBh, 8, 68, 18.2 narāśvanāgaiś ca rathaiś ca marditair mahī mahāvaitaraṇīva durdṛśā //
MBh, 8, 68, 19.2 yaśasvibhir nāgarathāśvayodhibhiḥ padātibhiś cābhimukhair hataiḥ paraiḥ /
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 9, 3, 6.1 raṇe vinihatānnāgān dṛṣṭvā pattīṃśca māriṣa /
MBh, 9, 7, 15.2 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam /
MBh, 9, 8, 3.1 nāgānāṃ bhīmarūpāṇāṃ dravatāṃ nisvano mahān /
MBh, 9, 8, 4.1 nāgair abhyāhatāḥ kecit sarathā rathino 'patan /
MBh, 9, 8, 8.1 nāgaṃ rathavarāṃścānye parivārya mahārathāḥ /
MBh, 9, 8, 9.2 nāgā jaghnur mahārāja parivārya samantataḥ //
MBh, 9, 8, 10.1 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe /
MBh, 9, 8, 10.1 nāgo nāgam abhidrutya rathī ca rathinaṃ raṇe /
MBh, 9, 8, 14.2 pattīnāṃ cāpi śabdena nāgānāṃ bṛṃhitena ca //
MBh, 9, 8, 17.1 bahavo bāhavaśchinnā nāgarājakaropamāḥ /
MBh, 9, 9, 22.2 jighāṃsantau yathā nāgaṃ vyāghrau rājanmahāvane //
MBh, 9, 9, 38.1 lelihānām iva vibho nāgakanyāṃ mahāviṣām /
MBh, 9, 11, 14.1 dantair iva mahānāgau śṛṅgair iva maharṣabhau /
MBh, 9, 12, 36.1 tataḥ sarathanāgāśvāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 9, 16, 15.2 viṣāṇinau nāgavarāvivobhau tatakṣatuḥ saṃyugajātadarpau //
MBh, 9, 19, 2.1 āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam /
MBh, 9, 19, 4.2 sa tena nāgapravareṇa rājann abhyudyayau pāṇḍusutān samantāt /
MBh, 9, 19, 6.1 te pāṇḍavāḥ somakāḥ sṛñjayāśca tam eva nāgaṃ dadṛśuḥ samantāt /
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 19, 15.1 taṃ nāgarājaṃ sahasā praṇunnaṃ vidrāvyamāṇaṃ ca nigṛhya śālvaḥ /
MBh, 9, 19, 16.1 dṛṣṭvāpatantaṃ sahasā tu nāgaṃ dhṛṣṭadyumnaḥ svarathācchīghram eva /
MBh, 9, 19, 18.1 pāñcālarājasya sutaṃ sa dṛṣṭvā tadārditaṃ nāgavareṇa tena /
MBh, 9, 19, 22.2 asaṃbhramaṃ bhārata śatrughātī javena vīro 'nusasāra nāgam //
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 19, 24.2 papāta nāgo dharaṇīdharābhaḥ kṣitiprakampāccalito yathādriḥ //
MBh, 9, 22, 22.2 aśrūṇi mumucur nāgā vepathuścāspṛśad bhṛśam //
MBh, 9, 22, 82.2 padātayaśca nāgāśca sādinaścodyatāyudhāḥ //
MBh, 9, 23, 50.2 gadāparighapanthānaṃ rathanāgamahādrumam //
MBh, 9, 23, 56.1 narānnāgān samāhatya hayāṃścāpi viśāṃ pate /
MBh, 9, 24, 28.1 bhīmasenastu tān dṛṣṭvā nāgānmattagajopamaḥ /
MBh, 9, 24, 53.1 pratipiṣṭair mahānāgaiḥ samantāt parvatopamaiḥ /
MBh, 9, 27, 12.1 bhujaiśchinnair mahārāja nāgarājakaropamaiḥ /
MBh, 9, 27, 61.2 bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ //
MBh, 9, 28, 21.2 rathānāṃ dve sahasre tu sapta nāgaśatāni ca /
MBh, 9, 29, 52.3 hayāśca sarve nāgāśca śataśaśca padātayaḥ //
MBh, 9, 31, 33.3 salilāntargataḥ śvabhre mahānāga iva śvasan //
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 9, 32, 21.2 rājāno rājaputrāśca nāgāśca vinipātitāḥ //
MBh, 9, 44, 14.1 uccaiḥśravā hayaśreṣṭho nāgarājaśca vāmanaḥ /
MBh, 9, 44, 48.1 jayaṃ mahājayaṃ caiva nāgau jvalanasūnave /
MBh, 9, 56, 55.1 utthāya tu mahābāhuḥ kruddho nāga iva śvasan /
MBh, 9, 57, 23.2 yuyudhāte garutmantau yathā nāgāmiṣaiṣiṇau //
MBh, 9, 60, 31.1 aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate /
MBh, 9, 60, 62.2 sāśvanāgarathāḥ sarve viśramāmo narādhipāḥ //
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 10, 1, 7.3 yat sa nāgāyutaprāṇaḥ putro mama nipātitaḥ //
MBh, 10, 1, 64.1 kecinnāgaśataprāṇāḥ kecit sarvāstrakovidāḥ /
MBh, 10, 6, 4.2 kṛṣṇājinottarāsaṅgaṃ nāgayajñopavītinam //
MBh, 10, 7, 33.2 mattā iva mahānāgā vinadanto muhur muhuḥ //
MBh, 10, 10, 17.2 śaktyṛṣṭimīnadhvajanāganakraṃ śarāsanāvartamaheṣuphenam //
MBh, 10, 15, 29.2 devebhyo dānavebhyo vā nāgebhyo vā kathaṃcana //
MBh, 11, 5, 9.1 pañcaśīrṣadharair nāgaiḥ śailair iva samunnataiḥ /
MBh, 11, 5, 20.2 kūpādhastācca nāgena vīnāhe kuñjareṇa ca //
MBh, 11, 11, 18.1 nāgāyutabalaprāṇaḥ sa rājā bhīmam āyasam /
MBh, 12, 1, 19.1 yo 'sau nāgāyutabalo loke 'pratiratho raṇe /
MBh, 12, 6, 2.2 niḥśvasantaṃ yathā nāgaṃ paryaśrunayanaṃ tathā //
MBh, 12, 28, 46.2 dṛśyante jarayā bhagnā nagā nāgair ivottamaiḥ //
MBh, 12, 29, 59.2 rathe rathe śataṃ nāgāḥ padmino hemamālinaḥ //
MBh, 12, 29, 100.2 kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ //
MBh, 12, 29, 100.2 kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ //
MBh, 12, 29, 100.2 kanyāṃ kanyāṃ śataṃ nāgā nāgaṃ nāgaṃ śataṃ rathāḥ //
MBh, 12, 31, 32.1 pañcavarṣakadeśīyo bālo nāgendravikramaḥ /
MBh, 12, 38, 42.1 tato rathāśca bahulā nāgāśca samalaṃkṛtāḥ /
MBh, 12, 59, 41.1 rathā nāgā hayāścaiva pādātāścaiva pāṇḍava /
MBh, 12, 59, 45.1 kalpanā vividhāścāpi nṛnāgarathavājinām /
MBh, 12, 59, 50.1 dūṣaṇena ca nāgānām āśaṅkājananena ca /
MBh, 12, 59, 124.1 hayā rathāśca nāgāśca koṭiśaḥ puruṣāstathā /
MBh, 12, 59, 126.2 yakṣarākṣasanāgaiścāpīpsitaṃ yasya yasya yat //
MBh, 12, 69, 28.1 ākare lavaṇe śulke tare nāgavane tathā /
MBh, 12, 87, 8.1 ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam /
MBh, 12, 99, 31.2 aśvanāgarathaiścaiva saṃbhinnaiḥ kṛtasaṃkramā //
MBh, 12, 99, 33.1 hatanāgamahānakrā paralokavahāśivā /
MBh, 12, 101, 22.1 padātināgabahulā prāvṛṭkāle praśasyate /
MBh, 12, 104, 37.1 yadā syānmahatī senā hayanāgarathākulā /
MBh, 12, 106, 23.2 nāgān aśvānmanuṣyāṃśca kṛtakair upaghātaya //
MBh, 12, 117, 22.2 nāgaścāgāt tam uddeśaṃ matto megha ivotthitaḥ //
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 117, 29.1 taṃ dṛṣṭvā siṃham āyāntaṃ nāgaḥ siṃhabhayākulaḥ /
MBh, 12, 117, 30.1 tataḥ sa siṃhatāṃ nīto nāgendro muninā tadā /
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 117, 41.2 vyāghro nāgo madapaṭur nāgaḥ siṃhatvam āptavān //
MBh, 12, 150, 16.1 tatheme muditā nāgāḥ svayūthakulaśobhinaḥ /
MBh, 12, 181, 3.2 yakṣarākṣasanāgāśca piśācā manujāstathā //
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 203, 13.2 nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ //
MBh, 12, 217, 1.3 niḥśvasantaṃ yathā nāgaṃ pravyāhārāya bhārata //
MBh, 12, 237, 18.1 yathā nāgapade 'nyāni padāni padagāminām /
MBh, 12, 248, 2.1 ekaikaśo bhīmabalā nāgāyutabalāstathā /
MBh, 12, 274, 50.1 śīrṣābhitāpo nāgānāṃ parvatānāṃ śilājatuḥ /
MBh, 12, 318, 32.2 dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ //
MBh, 12, 318, 32.2 dṛśyante jarayā bhagnā nāgā nāgair ivottamaiḥ //
MBh, 12, 318, 58.1 āpṛcchāmi nagānnāgān girīn urvīṃ diśo divam /
MBh, 12, 331, 49.1 nāgāḥ suparṇā gandharvāḥ siddhā rājarṣayaśca ye /
MBh, 12, 335, 58.2 śayane nāgabhogāḍhye jvālāmālāsamāvṛte //
MBh, 12, 343, 8.1 sa hi sarvātithir nāgo buddhiśāstraviśāradaḥ /
MBh, 12, 345, 2.1 taṃ sa tena yathoddiṣṭaṃ nāgaṃ vipreṇa brāhmaṇaḥ /
MBh, 12, 345, 3.1 so 'bhigamya yathākhyātaṃ nāgāyatanam arthavit /
MBh, 12, 345, 4.2 darśayāmāsa taṃ vipraṃ nāgapatnī pativratā //
MBh, 12, 345, 6.3 draṣṭum icchāmi bhavati taṃ devaṃ nāgam uttamam //
MBh, 12, 345, 8.1 nāgabhāryovāca /
MBh, 12, 346, 2.1 sarve sambhūya sahitāstasya nāgasya bāndhavāḥ /
MBh, 12, 346, 10.3 dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati //
MBh, 12, 347, 5.1 nāgabhāryovāca /
MBh, 12, 347, 7.2 gṛhasthadharmo nāgendra sarvabhūtahitaiṣitā //
MBh, 12, 347, 10.2 tavopadeśānnāgendra tacca tattvena vedmi vai //
MBh, 12, 347, 15.1 ahaṃ tvanena nāgendra sāmapūrvaṃ samāhitā /
MBh, 12, 348, 1.1 nāga uvāca /
MBh, 12, 348, 3.2 nanu nāgā mahāvīryāḥ sauraseyāstarasvinaḥ //
MBh, 12, 348, 5.1 nāgabhāryovāca /
MBh, 12, 348, 13.1 nāga uvāca /
MBh, 12, 349, 2.1 tam abhikramya nāgendro matimān sa nareśvara /
MBh, 12, 349, 5.2 dharmāraṇyaṃ hi māṃ viddhi nāgaṃ draṣṭum ihāgatam /
MBh, 12, 349, 8.1 nāga uvāca /
MBh, 12, 349, 9.1 ahaṃ sa nāgo viprarṣe yathā māṃ vindate bhavān /
MBh, 12, 350, 2.1 nāga uvāca /
MBh, 12, 351, 6.1 nāga uvāca /
MBh, 12, 352, 3.1 nāga uvāca /
MBh, 13, 6, 14.1 jyotīṃṣi tridaśā nāgā yakṣāś candrārkamārutāḥ /
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 27, 48.2 sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām //
MBh, 13, 66, 14.1 devānām amṛtaṃ cānnaṃ nāgānāṃ ca sudhā tathā /
MBh, 13, 84, 9.2 mānuṣān atha gandharvānnāgān atha ca pakṣiṇaḥ //
MBh, 13, 84, 36.1 anugrahaṃ tu nāgānāṃ yaṃ cakruḥ śṛṇu taṃ prabho /
MBh, 13, 101, 28.2 gandharvanāgayakṣebhyastāni dadyād vicakṣaṇaḥ //
MBh, 13, 101, 34.2 nāgāḥ samupabhogena tribhir etaistu mānuṣāḥ //
MBh, 13, 101, 61.1 nāgānāṃ dayitā nityaṃ padmotpalavimiśritāḥ /
MBh, 13, 105, 6.1 taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam /
MBh, 13, 105, 13.2 brāhmaṇānāṃ hastibhir nāsti kṛtyaṃ rājanyānāṃ nāgakulāni vipra /
MBh, 13, 105, 13.3 svaṃ vāhanaṃ nayato nāstyadharmo nāgaśreṣṭhād gautamāsmānnivarta //
MBh, 13, 105, 57.2 śvetaṃ kareṇuṃ mama putranāgaṃ yaṃ me 'hārṣīr daśavarṣāṇi bālam /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 105, 58.2 ayaṃ sutaste dvijamukhya nāgaś cāghrāyate tvām abhivīkṣamāṇaḥ /
MBh, 13, 105, 59.3 mamāpi tvaṃ śakra śivaṃ dadasva tvayā dattaṃ pratigṛhṇāmi nāgam //
MBh, 13, 110, 53.1 haṃsamālāparikṣiptaṃ nāgavīthīsamākulam /
MBh, 13, 115, 6.1 yathā nāgapade 'nyāni padāni padagāminām /
MBh, 13, 127, 14.1 yakṣā nāgāḥ piśācāśca lokapālā hutāśanāḥ /
MBh, 13, 130, 14.2 nāgapañcamayajñasya vedoktasyānupālanam //
MBh, 13, 130, 39.2 dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate //
MBh, 14, 4, 24.1 nāgāyutasamaprāṇaḥ sākṣād viṣṇur ivāparaḥ /
MBh, 14, 26, 7.1 devarṣayaśca nāgāśca asurāśca prajāpatim /
MBh, 14, 43, 13.2 devadānavanāgānāṃ sarveṣām īśvaro hi saḥ //
MBh, 14, 53, 18.1 nāgayonau yadā caiva tadā vartāmi nāgavat /
MBh, 14, 53, 18.1 nāgayonau yadā caiva tadā vartāmi nāgavat /
MBh, 14, 56, 24.2 devarākṣasanāgānām apramattena dhāryate //
MBh, 14, 57, 26.2 nāgalokasya panthānaṃ kartukāmasya niścayāt //
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 57, 30.2 nāgaloke yadi brahmanna śakye kuṇḍale mayā /
MBh, 14, 57, 32.2 nāgalokasya panthānam akarojjanamejaya //
MBh, 14, 57, 33.1 sa tena mārgeṇa tadā nāgalokaṃ viveśa ha /
MBh, 14, 57, 33.2 dadarśa nāgalokaṃ ca yojanāni sahasraśaḥ //
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 57, 45.2 ghanaḥ prādurabhūd dhūmo nāgalokabhayāvahaḥ //
MBh, 14, 57, 46.2 nāgaloke mahārāja na prajñāyata kiṃcana //
MBh, 14, 57, 47.2 vāsukipramukhānāṃ ca nāgānāṃ janamejaya //
MBh, 14, 57, 51.1 sarve prāñjalayo nāgā vṛddhabālapurogamāḥ /
MBh, 14, 57, 53.1 tataḥ sampūjito nāgaistatrottaṅkaḥ pratāpavān /
MBh, 14, 74, 6.2 āruhya nāgapravaraṃ niryayau yuddhakāṅkṣayā //
MBh, 14, 74, 20.1 sa tair viddho mahānāgo visravan rudhiraṃ babhau /
MBh, 14, 75, 6.1 saṃpreṣyamāṇo nāgendro vajradattena dhīmatā /
MBh, 14, 75, 9.1 sa nṛtyann iva nāgendro vajradattapracoditaḥ /
MBh, 14, 75, 13.1 sa nāgapravaro vīryād arjunena nivāritaḥ /
MBh, 14, 75, 16.2 preṣayāmāsa nāgendraṃ balavacchvasanopamam //
MBh, 14, 75, 19.1 sa patañ śuśubhe nāgo dhanaṃjayaśarāhataḥ /
MBh, 14, 75, 20.1 tasminnipatite nāge vajradattasya pāṇḍavaḥ /
MBh, 14, 80, 13.1 paśya nāgottamasute bhartāraṃ nihataṃ mayā /
MBh, 14, 81, 3.1 taṃ gṛhītvā tu kauravya nāgarājapateḥ sutā /
MBh, 14, 81, 19.2 nāgendraduhitā ceyam ulūpī kim ihāgatā //
MBh, 14, 82, 19.1 evaṃ kṛte sa nāgendra muktaśāpo bhaviṣyati /
MBh, 14, 85, 16.1 saṃbhrāntanaranāgāśvam atha tad vidrutaṃ balam /
MBh, 15, 1, 21.2 ulūpī nāgakanyā ca devī citrāṅgadā tathā //
MBh, 15, 6, 23.2 yasya nāgasahasreṇa daśasaṃkhyena vai balam /
MBh, 15, 12, 14.2 padātināgair bahukardamāṃ nadīṃ sapatnanāśe nṛpatiḥ prayāyāt //
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
MBh, 15, 30, 13.1 samṛddhanaranāgāśvaṃ veṇuvīṇānināditam /
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //
MBh, 16, 5, 12.1 athāpaśyad yogayuktasya tasya nāgaṃ mukhānniḥsarantaṃ mahāntam /
MBh, 16, 5, 13.2 samyak ca taṃ sāgaraḥ pratyagṛhṇān nāgā divyāḥ saritaścaiva puṇyāḥ //
MBh, 16, 5, 14.2 miśrī śaṅkhaḥ kumudaḥ puṇḍarīkas tathā nāgo dhṛtarāṣṭro mahātmā //
MBh, 16, 5, 15.1 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās tathā nāgau cakramandātiṣaṇḍau /
MBh, 16, 5, 15.2 nāgaśreṣṭho durmukhaścāmbarīṣaḥ svayaṃ rājā varuṇaścāpi rājan /
Manusmṛti
ManuS, 1, 37.2 nāgān sarpān suparṇāṃś ca pitṝṇāṃ ca pṛthaggaṇam //
Rāmāyaṇa
Rām, Bā, 6, 23.1 nityamattaiḥ sadā pūrṇā nāgair acalasaṃnibhaiḥ /
Rām, Bā, 23, 24.2 balaṃ nāgasahasrasya dhārayantī tadā hy abhūt //
Rām, Bā, 24, 2.2 kathaṃ nāgasahasrasya dhārayaty abalā balam //
Rām, Bā, 24, 6.1 dadau nāgasahasrasya balaṃ cāsyāḥ pitāmahaḥ /
Rām, Bā, 38, 19.2 nāgānāṃ vadhyamānānām asurāṇāṃ ca rāghava //
Rām, Bā, 75, 10.2 yakṣarākṣasanāgāś ca tad draṣṭuṃ mahad adbhutam //
Rām, Ay, 14, 26.1 sa ghoṣavadbhiś ca hayaiḥ sanāgaiḥ puraḥsaraiḥ svastikasūtamāgadhaiḥ /
Rām, Ay, 19, 1.2 śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam //
Rām, Ay, 29, 9.1 nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
Rām, Ay, 36, 9.2 vyasṛjan kavalān nāgā gāvo vatsān na pāyayan //
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 53, 12.1 aprahṛṣṭamanuṣyā ca dīnanāgaturaṃgamā /
Rām, Ay, 64, 20.1 airāvatān aindraśirān nāgān vai priyadarśanān /
Rām, Ay, 68, 28.1 iti nāga ivāraṇye tomarāṅkuśacoditaḥ /
Rām, Ay, 75, 14.1 hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ /
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ay, 77, 3.1 navanāgasahasrāṇi kalpitāni yathāvidhi /
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ay, 91, 13.2 nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ //
Rām, Ay, 95, 41.1 tena vitrāsitā nāgāḥ kareṇuparivāritāḥ /
Rām, Ay, 104, 23.2 pradakṣiṇaṃ caiva cakāra rāghavaṃ cakāra caivottamanāgamūrdhani //
Rām, Ay, 105, 20.1 yānaiś ca śakaṭaiś caiva hayair nāgaiś ca sā camūḥ /
Rām, Ār, 2, 20.2 abravīl lakṣmaṇaḥ kruddho ruddho nāga iva śvasan //
Rām, Ār, 10, 89.1 atra devāś ca yakṣāś ca nāgāś ca patagaiḥ saha /
Rām, Ār, 13, 28.2 surasājanayan nāgān rāma kadrūś ca pannagān //
Rām, Ār, 13, 32.1 kadrūr nāgaṃ sahasrāsyaṃ tu vijajñe dharaṇīdharam /
Rām, Ār, 33, 14.2 nāgaiḥ suparṇair gandharvaiḥ kiṃnaraiś ca sahasraśaḥ //
Rām, Ār, 36, 1.2 balaṃ nāgasahasrasya dhārayan parvatopamaḥ //
Rām, Ār, 36, 22.2 parapāpair vinaśyanti matsyā nāgahrade yathā //
Rām, Ār, 69, 22.1 na tatrākramituṃ nāgāḥ śaknuvanti tam āśramam /
Rām, Ki, 11, 7.2 balaṃ nāgasahasrasya dhārayāmāsa vīryavān //
Rām, Ki, 19, 24.2 nāgahetoḥ suparṇena caityam unmathitaṃ yathā //
Rām, Ki, 30, 25.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Ki, 30, 25.2 kecin nāgasahasrasya babhūvus tulyavikramāḥ //
Rām, Ki, 30, 31.1 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam /
Rām, Ki, 42, 49.2 gandharvāḥ kiṃnarāḥ siddhā nāgā vidyādharās tathā /
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Rām, Ki, 59, 15.1 tam ṛkṣāḥ sṛmarā vyāghrāḥ siṃhā nāgāḥ sarīsṛpāḥ /
Rām, Ki, 60, 9.2 bhūtale saṃprakāśante nāgā iva jalāśaye //
Rām, Su, 1, 6.1 sa tasya girivaryasya tale nāgavarāyute /
Rām, Su, 1, 6.2 tiṣṭhan kapivarastatra hrade nāga ivābabhau //
Rām, Su, 1, 19.2 viṣaghnānyapi nāgānāṃ na śekuḥ śamituṃ viṣam //
Rām, Su, 1, 74.1 nāgāśca tuṣṭuvur yakṣā rakṣāṃsi vibudhāḥ khagāḥ /
Rām, Su, 1, 162.1 maharṣigaṇagandharvanāgayakṣasamākule /
Rām, Su, 2, 20.1 sampūrṇāṃ rākṣasair ghorair nāgair bhogavatīm iva /
Rām, Su, 8, 10.1 niḥśvasantaṃ yathā nāgaṃ rāvaṇaṃ vānarottamaḥ /
Rām, Su, 9, 43.1 devagandharvakanyāśca nāgakanyāśca vīryavān /
Rām, Su, 10, 21.1 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ /
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 13, 24.1 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā /
Rām, Su, 18, 2.1 māṃ dṛṣṭvā nāganāsorugūhamānā stanodaram /
Rām, Su, 20, 40.1 devagandharvakanyāśca nāgakanyāśca tāstataḥ /
Rām, Su, 21, 14.1 asakṛd devatā yuddhe nāgagandharvadānavāḥ /
Rām, Su, 31, 4.1 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām /
Rām, Su, 35, 25.2 puraṃdaram ivāsīnaṃ nāgarājasya mūrdhani //
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 36, 37.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Su, 43, 15.1 vinedur visvaraṃ nāgā nipetur bhuvi vājinaḥ /
Rām, Su, 44, 7.1 sanāgayakṣagandharvā devāsuramaharṣayaḥ /
Rām, Su, 44, 16.1 rathaiśca mattair nāgaiśca vājibhiśca mahājavaiḥ /
Rām, Su, 44, 37.1 aśvair aśvān gajair nāgān yodhair yodhān rathai rathān /
Rām, Su, 44, 38.1 hatair nāgaiśca turagair bhagnākṣaiśca mahārathaiḥ /
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Su, 46, 21.1 samāgatāstatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ /
Rām, Su, 65, 19.1 na nāgā nāpi gandharvā nāsurā na marudgaṇāḥ /
Rām, Yu, 7, 8.1 nirjitāste mahābāho nāgā gatvā rasātalam /
Rām, Yu, 14, 9.2 bhogāṃśca paśya nāgānāṃ mayā bhinnāni lakṣmaṇa //
Rām, Yu, 22, 30.1 harayo mathitā nāgai rathajālaistathāpare /
Rām, Yu, 30, 3.2 tamālavanasaṃchannā nāgamālāsamāvṛtā //
Rām, Yu, 31, 37.1 daśanāgabalāḥ kecit kecid daśaguṇottarāḥ /
Rām, Yu, 31, 37.2 kecin nāgasahasrasya babhūvustulyavikramāḥ //
Rām, Yu, 31, 52.1 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara /
Rām, Yu, 34, 30.1 sa rāmaṃ lakṣmaṇaṃ caiva ghorair nāgamayaiḥ śaraiḥ /
Rām, Yu, 39, 1.2 niśvasantau yathā nāgau śayānau rudhirokṣitau //
Rām, Yu, 40, 37.1 tam āgatam abhiprekṣya nāgāste vipradudruvuḥ /
Rām, Yu, 40, 49.1 ete nāgāḥ kādraveyāstīkṣṇadaṃṣṭrāviṣolbaṇāḥ /
Rām, Yu, 47, 12.2 sainyaṃ nagendropamanāgajuṣṭaṃ kasyedam akṣobhyam abhīrujuṣṭam //
Rām, Yu, 47, 14.2 prakampayannāgaśiro 'bhyupaiti hy akampanaṃ tvenam avehi rājan //
Rām, Yu, 47, 23.1 yaścaiṣa nānāvidhaghorarūpair vyāghroṣṭranāgendramṛgendravaktraiḥ /
Rām, Yu, 47, 25.1 asau kirīṭī calakuṇḍalāsyo nāgendravindhyopamabhīmakāyaḥ /
Rām, Yu, 48, 38.1 aśvān uṣṭrān kharānnāgāñ jaghnur daṇḍakaśāṅkuśaiḥ /
Rām, Yu, 48, 49.1 sa nāgabhogācalaśṛṅgakalpau vikṣipya bāhū giriśṛṅgasārau /
Rām, Yu, 59, 28.1 aśvapṛṣṭhe rathe nāge khaḍge dhanuṣi karṣaṇe /
Rām, Yu, 59, 55.2 mṛgarāja iva kruddho nāgarājasya śoṇitam //
Rām, Yu, 61, 61.1 sa tasya śṛṅgaṃ sanagaṃ sanāgaṃ sakāñcanaṃ dhātusahasrajuṣṭam /
Rām, Yu, 63, 30.2 śailasānucaraṃ nāgaṃ vegavān iva kesarī //
Rām, Yu, 67, 19.1 sa dadarśa mahāvīryau nāgau triśirasāviva /
Rām, Yu, 81, 6.2 niryayuste rathaiḥ śīghraṃ nāgānīkaiśca saṃvṛtāḥ //
Rām, Yu, 82, 1.1 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Yu, 82, 23.1 rathāścāśvāśca nāgāśca hatāḥ śatasahasraśaḥ /
Rām, Yu, 97, 8.2 rathanāgāśvavṛndānāṃ bhedanaṃ kṣiprakāriṇam //
Rām, Yu, 115, 9.1 mattair nāgasahasraiśca śātakumbhavibhūṣitaiḥ /
Rām, Yu, 116, 29.1 navanāgasahasrāṇi yayur āsthāya vānarāḥ /
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 7, 17.2 parvatād iva nāgendrā vāryoghā iva cāmbudāt //
Rām, Utt, 7, 31.2 pibanti rudhiraṃ tasya nāgā iva purāmṛtam //
Rām, Utt, 10, 17.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 16, 9.1 suparṇanāgayakṣāṇāṃ daityadānavarakṣasām /
Rām, Utt, 19, 10.1 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā /
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 25, 36.1 rathair nāgaiḥ kharair uṣṭrair hayair dīptair mahoragaiḥ /
Rām, Utt, 28, 37.1 rathānnāgān kharān uṣṭrān pannagāṃsturagāṃstathā /
Rām, Utt, 32, 51.1 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau /
Rām, Utt, 88, 12.1 dhriyamāṇaṃ śirobhistannāgair amitavikramaiḥ /
Rām, Utt, 94, 5.1 bhogavantaṃ tato nāgam anantam udake śayam /
Rām, Utt, 97, 18.2 rathānāṃ tu sahasrāṇi trīṇi nāgāyutāni ca //
Rām, Utt, 100, 12.2 suparṇanāgayakṣāśca daityadānavarākṣasāḥ //
Rām, Utt, 100, 19.2 ṛṣibhyo nāgayakṣebhyas tāṃstān eva prapedire //
Saundarānanda
SaundĀ, 1, 36.1 jijñāsamānā nāgeṣu kauśalaṃ śvāpadeṣu ca /
SaundĀ, 7, 4.2 dīrghaṃ niśaśvāsa vicintya bhāryāṃ navagraho nāga ivāvaruddhaḥ //
SaundĀ, 17, 26.2 mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau //
SaundĀ, 17, 26.2 mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so 'ṣṭau //
SaundĀ, 17, 58.1 bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda /
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
Saṅghabhedavastu
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Śira'upaniṣad
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Agnipurāṇa
AgniPur, 18, 31.1 tāsu devāś ca nāgādyā maithunānmanasā purā /
AgniPur, 19, 26.1 gāndharvāṇāṃ citraratho nāgānāmatha vāsukiḥ /
AgniPur, 248, 1.3 rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrtitaṃ //
Amarakośa
AKośa, 1, 244.1 nāgaloko 'tha kuharaṃ suṣiraṃ vivaraṃ bilam /
AKośa, 1, 246.2 viṣvak saṃtamasaṃ nāgāḥ kādraveyāstadīśvare //
AKośa, 2, 501.1 mataṅgajo gajo nāgaḥ kuñjaro vāraṇaḥ karī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 17.2 sudhevottamanāgānāṃ bhaiṣajyam idam astu te //
AHS, Cikitsitasthāna, 11, 62.2 naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca //
AHS, Utt., 5, 18.2 nāgendradvijaśṛṅgahiṅgumaricais tulyaiḥ kṛtaṃ dhūpanaṃ /
AHS, Utt., 5, 26.1 pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe /
AHS, Utt., 5, 32.1 nāgānāṃ sumanolājaguḍāpūpaguḍaudanaiḥ /
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 7, 30.2 godhānakulanāgānāṃ pṛṣatarkṣagavām api //
AHS, Utt., 37, 42.1 nāgapurīṣacchattraṃ rohiṣamūlaṃ ca śelutoyena /
Bhallaṭaśataka
BhallŚ, 1, 93.2 yaccādhomukham akṣiṇī pidadhatā nāgena tatra sthitaṃ tat sarvaṃ viṣamantriṇo bhagavataḥ kasyāpi līlāyitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 38.1 madīyenātha nāgena vegenāpatya dūrataḥ /
BKŚS, 3, 17.1 kiṃ citraṃ yad ayaṃ nāgaḥ saharāgaḥ sacetanaḥ /
BKŚS, 3, 19.2 baddhāṃ dolām adhiṣṭhāya nāgaṃ yāhīty acodayat //
BKŚS, 4, 22.2 saha tena sa potena nāgalokaṃ praveśitaḥ //
BKŚS, 5, 130.2 anye ca sūnavo 'nyeṣāṃ nāgasenābhṛtām iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 140.1 yadi ca grāhayet kiṃcit tvāṃ nāgādhipatis tataḥ /
BKŚS, 5, 140.2 sanāgamūrchanā grāhyā vīṇā ghoṣavatī tvayā //
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 5, 150.2 nāgān udayano 'gṛhṇād ramyair ghoṣavatīrutaiḥ //
BKŚS, 5, 316.2 pūrṇabhadro 'pi tasyaiva nāgo vyālo nalāgiriḥ //
BKŚS, 10, 91.2 adhīyamānavinayām apaśyaṃ nāgakanyakām //
BKŚS, 18, 492.2 tāritaś chāganāgena hanyāṃ taṃ nirghṛṇaḥ katham //
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
BKŚS, 19, 103.1 kvacid utpatatas tuṅgān nāgān āyatapakṣatīn /
BKŚS, 20, 328.1 nāgabhogāṅkaparyaṅke niṣaṇṇaṃ ca nabhaḥpatim /
BKŚS, 20, 415.1 śatāni pañca nāgānām abhyastāstraniṣādinām /
BKŚS, 20, 422.1 atha nāgādhirūḍhena saināpatyena tat kṛtam /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Divyāvadāna
Divyāv, 1, 192.0 svāgatam śroṇa māsi tṛṣito bubhukṣito vā sa saṃlakṣayati nūnaṃ devo 'yaṃ vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 1, 237.0 svāgataṃ śroṇa mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnamayaṃ devo vā nāgo vā yakṣo vā bhaviṣyati //
Divyāv, 2, 522.1 siṃhavyāghragajāśvanāgavṛṣabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān /
Divyāv, 2, 606.0 tena khalu samayena kṛṣṇagautamakau nāgarājau mahāsamudre prativasataḥ //
Divyāv, 2, 609.0 tatastau pañcanāgaśataparivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ samprasthitau //
Divyāv, 2, 611.0 bhagavān saṃlakṣayati imau kṛṣṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṣyataḥ agocarīkariṣyataḥ //
Divyāv, 2, 616.0 atha bhagavān maudgalyāyanasahāyo yena kṛṣṇagautamakau nāgarājau tenopasaṃkrāntaḥ //
Divyāv, 2, 617.0 tau kathayataḥ samanvāharata nāgendrau sūrpārakaṃ nagaramagocarībhaviṣyati //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 621.0 ekaiko nāgaḥ saṃlakṣayati aho bata bhagavān mama pānīyaṃ pibatu iti //
Divyāv, 3, 2.0 nāgāḥ saṃlakṣayanti vayaṃ vinipatitaśarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadīm gaṅgāmuttārayema iti //
Divyāv, 3, 5.0 ahamapi āyuṣmatā ānandena bhikṣuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṣyāmi //
Divyāv, 3, 7.0 bhagavānapi āyuṣmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇaḥ //
Divyāv, 3, 16.0 nāgāḥ saṃlakṣayanti kimarthaṃ bhagavatā pṛthivī parāmṛṣṭeti yāvat paśyanti yūpaṃ draṣṭukāmāḥ //
Divyāv, 5, 29.0 tasyaitadabhavat ayaṃ hastināgaḥ sarvalokasya priyo manāpaśca //
Divyāv, 5, 30.0 tiṣṭhatu tāvadrājā hastināgaṃ tāvadabhiṣṭaumīti //
Divyāv, 5, 37.0 kiṃ manyadhve bhikṣavo yo 'sau hastināgaḥ ahameva tena kālena tena samayena //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 198.0 sā nāgaparigṛhītā tiṣṭhati //
Divyāv, 8, 199.0 sa khalu nāgo divā svapiti rātrau carati //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 217.0 sā nāgaparigṛhītā tiṣṭhati //
Divyāv, 8, 218.0 sa khalu nāgo dṛṣṭiviṣo 'pi śvāsaviṣo 'pi sparśaviṣo 'pi daṃṣṭrāviṣo 'pi //
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Divyāv, 8, 495.0 tasmin parvate 'gnimukho nāgaḥ prativasati //
Divyāv, 8, 498.0 saptarātrasya cātyayādduṣṭanāgaḥ svapiṣyati //
Divyāv, 8, 547.0 yaścāsau agnimukho nāma nāgaḥ eṣa eva māraḥ pāpīyān sa tena kalena tena samayena //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 12, 338.1 nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 13, 339.1 ayaṃ bhadanta aśvatīrthiko nāgo 'smākamavairāṇāṃ vairī asapatnānāṃ sapatno 'drugdhānāṃ drugdhaḥ //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 356.1 bhagavānāha gaccha ānanda svāgataṃ bhikṣumevaṃ vada duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 358.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat āyuṣman svāgata bhagavānevamāha duṣṭanāgo 'sau kāyendriyaṃ te rakṣitavyamiti //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 360.1 api tu yādṛśo 'śvatīrthiko nāgaḥ īdṛśānāṃ nāgānāmikṣuveṇunaḍavadyadi pūrṇo jambudvīpaḥ syāt tathāpi me te romāpi neñjayituṃ samarthāḥ syuḥ prāgevāśvatīrthiko nāgaḥ kāyendriyasyoparodhaṃ kariṣyatīti //
Divyāv, 13, 363.1 śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 364.1 adrākṣīdaśvatīrthiko nāga āyuṣmantaṃ svāgataṃ dūrādeva //
Divyāv, 13, 367.1 aśvatīrthikena nāgenāsāvatithiriti kṛtvādhyupekṣitaḥ //
Divyāv, 13, 368.1 āyuṣmān svāgataḥ saṃlakṣayati nāsaṃkṣobhitā duṣṭanāgā damathamāgacchanti //
Divyāv, 13, 377.1 aśvatīrthiko nāgo 'ṅgāravarṣamutsraṣṭumārabdhaḥ //
Divyāv, 13, 379.1 aśvatīrthiko nāgaḥ pāṃsu varṣitumārabdhaḥ //
Divyāv, 13, 381.1 aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāddhūmayitumārabdhaḥ //
Divyāv, 13, 383.1 aśvatīrthiko nāgaḥ krodhaparyavasthānānubhāvāt prajvalitaḥ //
Divyāv, 13, 385.1 iti tatrāśvatīrthikasya nāgasya krodhasyānubhāvenāyuṣmataḥ svāgatasya ṛddhyanubhāvena mahānavabhāsaḥ prādurbhūto yaṃ dṛṣṭvā śuśumāragirīyakā brāhmaṇagṛhapatayaḥ saṃbhrāntā itaścāmutaśca nirīkṣitumārabdhāḥ //
Divyāv, 13, 386.1 kathayanti eṣa bhavanto bhagavānaśvatīrthikaṃ nāgaṃ vinayati āgacchata paśyāma iti //
Divyāv, 13, 390.1 yadāśvatīrthiko nāgo vigatamadadarpaḥ kṣīṇapraharaṇaśca saṃvṛttaḥ tadā niṣpalāyitumārabdhaḥ //
Divyāv, 13, 392.1 aśvatīrthako nāgo yām yāṃ diśaṃ gacchati tāṃ tāṃ diśamādīptāṃ pradīptāṃ samprajvalitāmekajvālībhūtāṃ paśyati //
Divyāv, 13, 400.1 athāyuṣmān svāgato 'śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrāntaḥ //
Divyāv, 13, 402.1 ekāntaniṣaṇṇa āyuṣmān svāgato bhagavantamidamavocat ayaṃ so 'śvatīrthiko nāga iti //
Divyāv, 13, 403.1 tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate tvaṃ tāvadbhadramukha pūrvakeṇa duścaritena pratyavarāyāṃ tiryagyonau upapannaḥ //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 411.1 ekāntaniṣaṇṇāḥ śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocan bhagavatā bhadanta aśvatīrthiko nāgo vinīto bhagavānāha na mayā brāhmaṇagṛhapatayo 'śvatīrthako nāgo vinītaḥ api tu svāgatena bhikṣuṇā //
Divyāv, 13, 421.1 so 'śvatīrthikasya nāgasya bhayānniṣpalāyya śrāvastīṃ gataḥ //
Divyāv, 13, 424.1 tena śrutam yathā svāgatena bhikṣuṇā bodhasya gṛhapateḥ putreṇāśvatīrthiko nāgo vinīta iti //
Divyāv, 13, 472.1 atha bhagavāṃstān ṛddhyabhisaṃskārān pratiprasrabhya bhikṣūnāmantrayate sma ayaṃ sa bhikṣavaḥ svāgato bhikṣuryenāśvatīrthiko nāgastāvaccaṇḍo vinītaḥ //
Divyāv, 17, 51.1 samanantarotsṛṣṭeṣvāyuḥsaṃskāreṣvanekā nāgayakṣagandharvakinnaramahoragā bhagavataḥ sakāśamupasaṃkrāntā bhagavato darśanāya //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 142.1 anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 341.1 devānāṃ trāyastriṃśānāṃ pañca rakṣāḥ sthāpitā udakaniśritā nāgāḥ karoṭapāṇayo devāḥ mālādhārā devāḥ sadāmattā devāḥ catvāraśca mahārājānaḥ //
Divyāv, 17, 342.1 tasya rājño mūrdhātasyodakaniśritair nāgairbalakāyo viṣkambhitaḥ //
Divyāv, 17, 344.1 tenoktaṃ kenaitadbhaṭabalāgraṃ viṣkambhitaṃ te kathayanti deva udakaniśritair nāgaiḥ //
Divyāv, 17, 345.1 rājā kathayati tiryañco mama yudhyanti tena hyudakaniśritā eva me nāgāḥ purojavā bhavantu //
Divyāv, 17, 346.1 tataste nāgā rājño mūrdhātasyāgrato 'nuyāyino jātāḥ //
Divyāv, 17, 347.1 teṣāṃ nāgānāmanusaṃyāyatāṃ karoṭapāṇayo devāḥ samprāptāḥ //
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 353.1 paścāt teṣāṃ nāgaiḥ sārdhaṃ dhāvatāṃ mālādhārā devāḥ samprāptāḥ //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Divyāv, 17, 359.1 yato mālādhārā devāstair nāgairdevaiśca sārdhaṃ mūrdhātasyāgrataḥ pradhāvitāḥ //
Divyāv, 17, 361.1 sadāmattairdevaiḥ pṛṣṭāḥ kiṃ bhavanto dhāvatas tair nāgaiḥ karoṭapāṇyādibhiśca devairabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 362.1 yato bhūyaḥ sadāmattairdevaiḥ karoṭapāṇyādibhiśca devair nāgaiḥ sārdhaṃ miśrībhāvaṃ kṛtvā bhaṭabalāgraṃ viṣkambhitam //
Divyāv, 17, 366.1 yataḥ sadāmattā devāstaiḥ sārdhaṃ devair nāgaiścāgrataḥ pradhāvitāḥ //
Divyāv, 17, 368.1 tairuktaṃ kimetadbhavanto dhāvato yato nāgādibhirdevairagrato 'nuyāyibhirabhihitā eṣa manuṣyarājā āgacchati //
Divyāv, 17, 479.1 anekadevanāgayakṣagandharvāsuragaruḍakinnaramahoragāḥ śaraṇagamanaśikṣāpadeṣu vyavasthāpitāḥ //
Divyāv, 18, 100.1 nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṣiptam //
Divyāv, 18, 101.1 yatra ca vikṣiptaṃ tatrāpi samīpe nāgasyaiva bhavanam //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 529.1 bandhumato rājño maṅgalyābhiṣeko hastināgo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā hastināgā bhikṣūṇām //
Divyāv, 19, 561.1 airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 19, 561.1 airāvaṇo nāgarājo vipaśyinaḥ samyaksambuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati avaśiṣṭā nāgā avaśiṣṭānāṃ bhikṣūṇām //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //
Harivaṃśa
HV, 2, 48.1 tāsu devāḥ khagā gāvo nāgā ditijadānavāḥ /
HV, 3, 86.2 suparṇavaśagā nāgā jajñire 'nekamastakāḥ //
HV, 4, 7.2 nāgānāṃ vāsukiṃ cakre sarpāṇām atha takṣakam //
HV, 4, 20.2 yathā daityaiś ca nāgaiś ca yathā yakṣair yathā drumaiḥ //
HV, 6, 22.1 nāgaiś ca śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam /
HV, 6, 23.2 nāgānāṃ bharataśreṣṭha sarpāṇāṃ ca mahīpate //
HV, 12, 35.2 rākṣasā dānavā nāgāḥ phalaṃ prāpsyanti tasya tat //
HV, 13, 42.2 nāgāḥ sarpāḥ suparṇāś ca bhāvayanty amitaujasaḥ //
HV, 23, 48.2 sa sarvadamano nāma nāgāyutabalo mahān //
HV, 27, 22.1 pūrvasyāṃ diśi nāgānāṃ bhojasyety anumodanam /
Kirātārjunīya
Kir, 3, 50.1 ākṣipyamāṇaṃ ripubhiḥ pramādān nāgair ivālūnasaṭaṃ mṛgendram /
Kir, 5, 30.1 yenāpaviddhasalilaḥ sphuṭanāgasadmā devāsurair amṛtam ambunidhir mamanthe /
Kir, 7, 32.2 mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ //
Kir, 15, 12.1 nāsuro 'yaṃ na vā nāgo dharasaṃstho na rākṣasaḥ /
Kir, 15, 45.2 dānavarṣīkṛtāśaṃso nāgarāja ivābabhau //
Kir, 16, 2.2 sahiṣṇavo neha yudhām abhijñā nāgā nagocchrāyam ivākṣipantaḥ //
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kir, 17, 7.2 sa nirvavāmāsram amarṣanunnaṃ viṣaṃ mahānāga ivekṣaṇābhyām //
Kir, 17, 45.2 pratidvipābaddharuṣaḥ samakṣaṃ nāgasya cākṣiptamukhacchadasya //
Kumārasaṃbhava
KumSaṃ, 1, 20.1 asūta sā nāgavadhūpabhogyaṃ mainākam ambhonidhibaddhasakhyam /
KumSaṃ, 1, 36.1 nāgendrahastās tvaci karkaśatvād ekāntaśaityāt kadalīviśeṣāḥ /
KumSaṃ, 6, 39.1 jitasiṃhabhayā nāgā yatrāśvā bilayonayaḥ /
KumSaṃ, 6, 68.1 gām adhāsyat kathaṃ nāgo mṛṇālamṛdubhiḥ phaṇaiḥ /
Kūrmapurāṇa
KūPur, 1, 17, 10.2 anantādyā mahānāgāḥ kādraveyāḥ prakīrtitāḥ //
KūPur, 1, 24, 68.2 nāgayajñopavītāya namaste vahniretase //
KūPur, 1, 25, 7.1 gandharvāpsarasāṃ mukhyā nāgakanyāśca kṛtsnaśaḥ /
KūPur, 1, 35, 10.2 nāgāḥ suparṇāḥ siddhāśca tathā nityaṃ samāsate /
KūPur, 1, 35, 18.1 kambalāśvatarau nāgau yamunādakṣiṇe taṭe /
KūPur, 1, 35, 30.1 kṣitau tārayate martyān nāgāṃstārayate 'pyadhaḥ /
KūPur, 1, 42, 22.2 mahāntakādyairnāgaiśca prahlādenāsureṇa ca //
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 42, 27.1 yo 'nantaḥ paṭhyate devo nāgarūpī janārdanaḥ /
KūPur, 1, 43, 35.2 śaṅkhakūṭo 'tha vṛṣabho haṃso nāgastathā paraḥ //
KūPur, 2, 31, 27.1 triśūlapiṅgalo devo nāgayajñopavītavān /
KūPur, 2, 39, 69.2 gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava //
Laṅkāvatārasūtra
LAS, 1, 1.3 tena khalu punaḥ samayena bhagavān sāgaranāgarājabhavanāt saptāhenottīrṇo'bhūt /
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 8, 53.2 yathaiva mṛgarāṅnāgaḥ śarabho vāpi durmadaḥ //
LiPur, 1, 8, 62.1 nāgaḥ kūrmastu kṛkalo devadatto dhanaṃjayaḥ /
LiPur, 1, 8, 65.2 udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ //
LiPur, 1, 18, 24.1 namo bhagavate tubhyaṃ nāgānāṃ pataye namaḥ /
LiPur, 1, 21, 60.1 raṅge karālavaktrāya nāgendravadanāya ca /
LiPur, 1, 44, 5.1 rathairnāgairhayaiścaiva siṃhamarkaṭavāhanāḥ /
LiPur, 1, 44, 42.2 vṛṣendraś ca sito nāgaḥ siṃhaḥ siṃhadhvajas tathā //
LiPur, 1, 45, 19.2 mahāntakādyair nāgaiś ca prahlādenāsureṇa ca //
LiPur, 1, 49, 54.2 nāgaś ca kapilaścaiva indraśailaś ca sānumān //
LiPur, 1, 49, 62.1 nāgānāṃ siddhasaṃghānāṃ tathā niṃbavane sthitiḥ /
LiPur, 1, 52, 45.2 sarve nāgāś ca niṣadhe śeṣavāsukitakṣakāḥ //
LiPur, 1, 54, 57.2 puṇḍradeśeṣu patitā nāgānāṃ śīkarā himāḥ //
LiPur, 1, 55, 28.1 takṣakaś ca tathā nāga elāpatras tathā dvijāḥ /
LiPur, 1, 55, 40.2 nāgāścāśvatarāntāstu vāsukipramukhāḥ śubhāḥ //
LiPur, 1, 55, 49.2 ṛṣiratrirvasiṣṭhaś ca takṣako nāga eva ca //
LiPur, 1, 55, 63.2 kādraveyau tathā nāgau kambalāśvatarāvubhau //
LiPur, 1, 58, 11.2 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamugravīryam //
LiPur, 1, 69, 88.1 balabhadro'pi saṃtyajya nāgo bhūtvā jagāma ca /
LiPur, 1, 71, 132.1 nāgāś ca nanṛtuḥ sarve devāḥ sendrapurogamāḥ /
LiPur, 1, 72, 53.1 yāntaṃ tadānīṃ tu śilādaputramāruhya nāgendravṛṣāśvavaryān /
LiPur, 1, 74, 5.1 anantādyā mahānāgāḥ pravālakamayaṃ śubham /
LiPur, 1, 76, 30.1 kākapakṣadharaṃ mūrdhnā nāgaṭaṅkadharaṃ haram /
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
LiPur, 1, 82, 35.1 nāgendravaktro yaḥ sākṣādgaṇakoṭiśatairvṛtaḥ /
LiPur, 1, 82, 63.2 nāgāśīrviṣanāśaś ca viṣṇuvāhana eva ca //
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 86, 84.1 nāga ityeva kathitā vāyavaś ca caturdaśa /
LiPur, 1, 97, 10.2 daityairetaistathānyaiś ca rathanāgaturaṅgamaiḥ //
LiPur, 1, 97, 24.2 na sehire yathā nāgā gandhaṃ pakṣipateriva //
LiPur, 1, 97, 29.1 airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari /
LiPur, 1, 102, 21.1 nāgāś ca parvatāḥ sarve yajñāḥ sūryādayo grahāḥ /
LiPur, 2, 10, 24.1 nāgādyaiḥ pañcabhirbhedaiḥ śarīreṣu pravartate /
LiPur, 2, 12, 38.2 prāṇādyā nāgakūrmādyā āvahādyāśca vāyavaḥ //
LiPur, 2, 23, 10.2 vāme pāśāṅkuśaṃ ghaṇṭāṃ nāgaṃ nārācamuttamam //
LiPur, 2, 26, 19.1 haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
LiPur, 2, 26, 24.1 rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
Matsyapurāṇa
MPur, 8, 7.1 nāgādhipaṃ vāsukimugravīryaṃ sarpādhipaṃ takṣakamādideśa /
MPur, 10, 19.2 alābupātraṃ nāgānāṃ takṣako vatsako 'bhavat //
MPur, 42, 24.2 gobhiḥ suvarṇaiśca dhanaiśca mukhyairaśvāḥ sanāgāḥ śataśastvarbudāni //
MPur, 43, 29.1 eṣa nāgaṃ manuṣyeṣu māhiṣmatyāṃ mahādyutiḥ /
MPur, 106, 17.2 tathā nāgāḥ suparṇāśca siddhāśca khecarāśca ye //
MPur, 106, 18.1 sāgarāḥ saritaḥ śailā nāgā vidyādharāśca ye /
MPur, 106, 51.1 kṣitau tārayate martyānnāgāṃstārayate'pyadhaḥ /
MPur, 114, 83.1 sarve nāgā niṣevante śeṣavāsukitakṣakāḥ /
MPur, 118, 44.1 nāgalokodbhavaṃ divyaṃ naralokabhavaṃ ca yat /
MPur, 126, 7.1 ṛṣī atrirvasiṣṭhaśca nāgau takṣakarambhakau /
MPur, 126, 15.1 nāgaścairāvataścaiva viśrutaśca dhanaṃjayaḥ /
MPur, 126, 22.1 kādraveyau tathā nāgau kambalāśvatarāvubhau /
MPur, 133, 20.1 kambalāśvatarābhyāṃ ca nāgābhyāṃ samaveṣṭitam /
MPur, 133, 25.1 dhṛtarāṣṭrāśca ye nāgāste ca veśyātmakāḥ kṛtāḥ /
MPur, 133, 42.1 tasmiṃśca vīryavṛddhyarthaṃ vāsukirnāgapārthivaḥ /
MPur, 133, 62.1 śeṣaśca bhagavānnāgo 'nanto 'nantakaro 'riṇām /
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 137, 2.1 śīrṇadaṃṣṭrā yathā nāgā bhagnaśṛṅgā yathā vṛṣāḥ /
MPur, 138, 8.2 śaṃsanta iva nāgendrā bhramanta eva pakṣiṇaḥ /
MPur, 138, 37.1 tataḥ sa daityottamaparvatābho yathāñjasā nāga ivābhimattaḥ /
MPur, 140, 41.1 nāgaṃ tu nāgādhipateḥ śatākṣaṃ mayo vidāryeṣuvareṇa tūrṇam /
MPur, 146, 22.2 nāgāḥ kadrūsutā jñeyāḥ śeṣāścānye'pi jantavaḥ //
MPur, 148, 98.2 sanāgayakṣagandharvamahoraganiśācarā //
MPur, 153, 141.1 sa nāga eṣa no bhayaṃ dadhāti muktajīvito na dānavasya śakyate mayā tadekayānanam /
MPur, 153, 219.2 tataḥ kiṃnaragandharvanāganārīvinoditaiḥ /
MPur, 154, 109.1 devagandharvanāgendraśailaśīlāvanīguṇaiḥ /
MPur, 154, 434.1 abhavanmunayo nāgā yakṣagandharvakiṃnarāḥ /
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
MPur, 161, 18.1 tato devāśca nāgāśca gandharvā ṛṣibhiḥ saha /
MPur, 162, 8.2 nāgā yakṣāḥ piśācāśca rākṣasā bhīmavikramāḥ //
MPur, 163, 54.2 mahīdharā nāgagaṇā nipeturamitaujasaḥ //
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
MPur, 163, 59.1 nāgāstejodharāścāpi pātālatalacāriṇaḥ /
MPur, 171, 63.1 mahīdharānsarvanāgāndevī kadrūrvyajāyata /
MPur, 174, 9.1 ketunā nāgarājena rājamāno yathā raviḥ /
MPur, 174, 37.2 arkaṃ nāgādivodyantam udyamyottamatejasā //
Meghadūta
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Nāṭyaśāstra
NāṭŚ, 1, 88.2 sthāpitau dvārapatreṣu nāgamukhyau mahābalau //
NāṭŚ, 1, 94.1 pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ /
NāṭŚ, 3, 7.1 viṣṇupraharaṇaṃ caiva nāgarājaṃ ca vāsukim /
NāṭŚ, 4, 9.1 tato himavataḥ pṛṣṭhe nānānāgasamākule /
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 5, 21.1 nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ /
Su, Sū., 30, 22.2 piśācoraganāgānāṃ bhūtānāṃ vikṛtām api //
Su, Sū., 43, 3.8 sudhevottamanāgānāṃ bhaiṣajyamidamastu te /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Cik., 7, 35.2 rūḍhavraṇaścāṅganāśvanaganāgarathadrumān nāroheta varṣaṃ nāpsu plaveta bhuñjīta vā guru //
Su, Cik., 28, 26.2 kuryurnāgabalaṃ cāpi manuṣyam amaropamam //
Su, Ka., 3, 8.1 majjanti ye cātra narāśvanāgāste chardimohajvaradāhaśophān /
Su, Ka., 3, 11.1 spṛśanti gātreṇa tu yena yena govājināgoṣṭrakharā narā vā /
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Ka., 5, 32.2 caturguṇaṃ tu nāgānāṃ kevalaṃ sarvapakṣiṇām //
Su, Ka., 6, 25.2 viṣaṃ nāgapaterhanyāt prasabhaṃ vāsuker api //
Su, Utt., 39, 259.1 nirviṣair bhujagair nāgair vinītaiḥ kṛtataskaraiḥ /
Su, Utt., 41, 37.2 kharoṣṭranāgāśvatarāśvajāni deyāni māṃsāni sukalpitāni //
Su, Utt., 60, 36.1 tatraivopahareccāpi nāgāya vividhaṃ balim /
Su, Utt., 61, 24.2 godhānakulanāgānāṃ pṛṣatarkṣagavām api //
Su, Utt., 64, 12.2 yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ //
Sūryasiddhānta
SūrSiddh, 2, 24.1 khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ /
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
Viṣṇupurāṇa
ViPur, 1, 2, 63.2 nāgaparyaṅkaśayane śete 'sau parameśvaraḥ //
ViPur, 1, 9, 87.2 cakarṣa nāgarājānaṃ daityamadhye 'pareṇa ca //
ViPur, 1, 9, 89.1 tejasā nāgarājānaṃ tathāpyāyitavān hariḥ /
ViPur, 1, 9, 95.2 jagṛhuś ca viṣaṃ nāgāḥ kṣīrodābdhisamutthitam //
ViPur, 1, 15, 77.1 tāsu devās tathā daityā nāgā gāvas tathā khagāḥ /
ViPur, 1, 19, 55.2 tatas te satvarā daityā baddhvā taṃ nāgabandhanaiḥ /
ViPur, 1, 21, 22.1 elāputrastathā nāgaḥ karkoṭakadhanaṃjayau /
ViPur, 1, 22, 7.1 śeṣaṃ tu nāgarājānaṃ mṛgāṇāṃ siṃham īśvaram /
ViPur, 1, 22, 17.2 manuṣyāṇāṃ ca sarpāṇāṃ nāgānāṃ cādhipās tu ye //
ViPur, 2, 2, 28.2 śaṅkhakūṭo 'tha ṛṣabho haṃso nāgastathāparaḥ /
ViPur, 2, 5, 4.2 nivasanti mahānāgajātayaśca mahāmune //
ViPur, 2, 5, 6.2 nāgābharaṇabhūṣāsu pātālaṃ kena tatsamam //
ViPur, 2, 5, 25.1 yasya nāgavadhūhastairlepitaṃ haricandanam /
ViPur, 2, 5, 27.1 teneyaṃ nāgavaryeṇa śirasā vidhṛtā mahī /
ViPur, 3, 11, 33.1 devāsurāstathā yakṣā nāgā gandharvarākṣasāḥ /
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 20, 49.1 arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhavat //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 7, 8.1 tadasya nāgarājasya kartavyo nigraho mayā /
ViPur, 5, 7, 14.1 āsphoṭayāmāsa tadā kṛṣṇo nāgahrade bhujam /
ViPur, 5, 7, 14.2 tacchabdaśravaṇāccāśu nāgarājo 'bhyupāgamat //
ViPur, 5, 7, 16.1 nāgapatnyaśca śataśo hārihāropaśobhitāḥ /
ViPur, 5, 7, 26.2 nāgarājasya no gantumasmākaṃ yujyate vraje //
ViPur, 5, 7, 46.1 mūrcchāmupāyayau bhrāntyā nāgaḥ kṛṣṇasya recakaiḥ /
ViPur, 5, 7, 48.1 nāgapatnya ūcuḥ /
ViPur, 5, 7, 57.2 prāṇāṃstyajati nāgo 'yaṃ bhartṛbhikṣā pradīyatām //
ViPur, 5, 12, 2.1 so 'dhiruhya mahānāgamairāvatam amitrajit /
ViPur, 5, 12, 5.1 avaruhya sa nāgendrādekānte madhusūdanam /
ViPur, 5, 12, 25.3 āruhyairāvataṃ nāgaṃ punareva divaṃ yayau //
ViPur, 5, 15, 2.1 damite kāliye nāge bhagne tuṅgadrumadvaye /
ViPur, 5, 15, 17.1 nāgaḥ kuvalayāpīḍo mahāmātrapracoditaḥ /
ViPur, 5, 20, 34.1 so 'yaṃ yaḥ kāliyaṃ nāgaṃ nanartāruhya bālakaḥ /
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
ViPur, 5, 29, 15.1 āruhyairāvataṃ nāgaṃ śakro 'pi tridiśālayam /
ViPur, 5, 29, 33.1 kanyāstāś ca tathā nāgāṃstāṃścāśvāndvārakāṃ purīm /
ViPur, 5, 30, 53.1 tato nirīkṣya govindo nāgarājopari sthitam /
ViPur, 6, 1, 35.1 yo yo 'śvarathanāgāḍhyaḥ sa sa rājā bhaviṣyati /
ViPur, 6, 7, 66.1 tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa //
ViPur, 6, 8, 44.2 narmadā dhṛtarāṣṭrāya nāgāyāpūraṇāya ca //
ViPur, 6, 8, 45.1 tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija /
Viṣṇusmṛti
ViSmṛ, 3, 16.1 ākaraśulkataranāgavaneṣvāptān niyuñjīta //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 44.1 maṇiḥ śāṇollīḍhaḥ samaravijayī hetidalito madakṣīṇo nāgaḥ śaradi saritaḥ śyānapulināḥ /
Śikṣāsamuccaya
ŚiSam, 1, 5.1 āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 1, 1.1 ghanatimiranāgasiṃhastribhuvanabhavanādhipo jagaccakṣuḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 4.1 asurā nāgāstaḍitaḥ suparṇakā vahnayo 'nilāḥ stanitāḥ /
Amaraughaśāsana
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 12.2 ātmatulyabalairguptāṃ nāgairbhogavatīm iva //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 2, 10, 38.1 kinnarāpsaraso nāgān sarpān kimpuruṣān narān /
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
BhāgPur, 4, 6, 15.1 cūtaiḥ kadambair nīpaiś ca nāgapunnāgacampakaiḥ /
BhāgPur, 4, 15, 12.1 saritsamudrā girayo nāgā gāvaḥ khagā mṛgāḥ /
BhāgPur, 4, 18, 22.1 tathāhayo dandaśūkāḥ sarpā nāgāśca takṣakam /
BhāgPur, 4, 25, 35.2 suptāyāṃ mayi jāgarti nāgo 'yaṃ pālayanpurīm //
BhāgPur, 8, 7, 1.2 te nāgarājamāmantrya phalabhāgena vāsukim /
BhāgPur, 8, 7, 11.2 uddīpayan devagaṇāṃśca viṣṇur daivena nāgendramabodharūpaḥ //
BhāgPur, 8, 8, 17.2 hāraṃ sarasvatī padmamajo nāgāśca kuṇḍale //
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 6, 3.1 gandharvāpsaraso nāgāḥ siddhacāraṇaguhyakāḥ /
BhāgPur, 11, 12, 3.2 gandharvāpsaraso nāgāḥ siddhāś cāraṇaguhyakāḥ //
BhāgPur, 11, 12, 8.2 ye 'nye mūḍhadhiyo nāgāḥ siddhā mām īyur añjasā //
BhāgPur, 11, 14, 6.1 kiṃdevāḥ kiṃnarā nāgā rakṣaḥkimpuruṣādayaḥ /
BhāgPur, 11, 16, 19.1 nāgendrāṇām ananto 'haṃ mṛgendraḥ śṛṅgidaṃṣṭriṇām /
Bhāratamañjarī
BhāMañj, 1, 62.2 stutvā nāgāndadarśāgre vicitraṃ bhujagālaye //
BhāMañj, 1, 65.2 nirgato nāgabhavanaṃ cakre dhūmāndhakāritam //
BhāMañj, 1, 97.2 astīkaṃ sarvanāgānāṃ mātṛśāpanivartanam //
BhāMañj, 1, 98.2 nāgānāmavadatsūtaḥ purāṇākhyānakovidaḥ //
BhāMañj, 1, 110.1 athābravītsutānkadrūrnāgānkaluṣamānasā /
BhāMañj, 1, 165.1 utpatsyate punaḥ sūnurnāgānāṃ svasureva saḥ /
BhāMañj, 1, 187.2 cakāra sarvanāgānāṃ viviśya brāhmaṇaiḥ saha //
BhāMañj, 1, 197.2 nivṛtte sarvanāgānāṃ śeṣāṇāmutsavo 'bhavat //
BhāMañj, 1, 976.1 sa meruśṛṅgāttatyāja tanuṃ nāgācca pañcatām /
BhāMañj, 1, 1238.1 tatra taṃ manmathākāraṃ dṛṣṭvā nāgendrakanyakā /
BhāMañj, 1, 1367.2 tatputramaśvasenākhyaṃ jananī nāgavallabhā //
BhāMañj, 5, 420.1 sa paśyanvividhāścaryānnāgāngaganasaṅginaḥ /
BhāMañj, 5, 570.1 śrutvaitatkrodhatāmrākṣaḥ karṇo nāga ivāśvasan /
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 371.2 ulūpī nāgalalanā phalgunādyamajījanat //
BhāMañj, 6, 386.1 nāge nipatite tasminrakṣite ca suyodhane /
BhāMañj, 6, 387.2 supratīkena nāgena ghaṭotkacamayodhayat //
BhāMañj, 7, 349.2 maṇināgadhvajaḥ śrīmānsvayaṃ rājā suyodhanaḥ //
BhāMañj, 7, 391.1 tasminhate sa nāgendro yuyudhānaśarārditaḥ /
BhāMañj, 7, 459.2 babhūva viśikhavrātairnaranāgarathakṣayaḥ //
BhāMañj, 7, 702.1 niḥsyandanāgaturagā niścalachatracāmarāḥ /
BhāMañj, 8, 110.2 hatvā praviśya pṛtanāṃ nāgānīkamapothayat //
BhāMañj, 8, 191.2 nāyaṃ prāpnoti pārthasya kaṇṭhaṃ nāgastvayeritaḥ //
BhāMañj, 12, 23.1 hatanāgāṃ hatāśvāṃ ca suyodhanavadhūriyam /
BhāMañj, 13, 1205.1 padmo nāma mahānnāgo naimiṣe gomatītaṭe /
BhāMañj, 13, 1207.2 nāgaṃ dadarśa taṃ prāptaṃ dṛṣṭvā papraccha kautukam //
BhāMañj, 13, 1208.1 brūhi tāvadidaṃ nāga tvayā ravirathasthitau /
BhāMañj, 13, 1209.1 ityākarṇyābravīnnāgo dṛṣṭaṃ mārtaṇḍavartmani /
BhāMañj, 13, 1215.1 śrutveti nāgādvipro 'bhūtpraharṣavikacānanaḥ /
BhāMañj, 13, 1643.1 taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ /
BhāMañj, 14, 116.1 jitvā nāgānsamāsādya te purā ratnakuṇḍale /
BhāMañj, 14, 165.2 ulūpī nāgatanayā bhuvi citrāṅgadāpatat //
BhāMañj, 14, 167.2 sa ca dhyātastayā satyā nāgalokātsamāyayau //
BhāMañj, 16, 25.2 vāsukipramukhairnāgairatha pratyudyataiḥ saha //
BhāMañj, 19, 30.1 alābupātre nāgaiśca viṣaṃ dugdhā balapradam /
Devīkālottarāgama
DevīĀgama, 1, 56.1 brahmādibhirdevamanuṣyanāgair gandharvayakṣāpsarasāṃ gaṇaiśca /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 21.1 nāgo hi nāgasamameva balaṃ dadāti vyādhīn vināśayati cāyuralaṃ karoti /
Garuḍapurāṇa
GarPur, 1, 2, 50.2 mama mātā ca vinatā nāgairdāsīkṛtā hare /
GarPur, 1, 2, 51.2 mahābalo mahāvīryaḥ sarvajño nāgadāraṇaḥ //
GarPur, 1, 6, 61.2 elāpatrastathā nāgaḥ karkoṭakadhanañjayau //
GarPur, 1, 15, 25.1 nāgānāṃ patirarkasya dakṣasya patireva ca /
GarPur, 1, 17, 9.3 śeṣaśca vāsukiścaiva nāgānityādi pūjayet //
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 19, 15.2 vadhepsurnāganāgānāṃ mukhe 'tha praṇavaṃ nyaset //
GarPur, 1, 19, 17.1 gṛhe vivikhitā yatra tannāgāḥ saṃtyajanti ca /
GarPur, 1, 19, 18.1 yadgṛhe śarkarā japtā kṣiptā nāgāstyajanti tat /
GarPur, 1, 20, 5.2 taddarśanāndrahā nāgā dṛṣṭvā vā nāśamāpnuyuḥ //
GarPur, 1, 20, 6.2 duṣṭā nāgā grahā meghā vinaśyanti ca rākṣasāḥ //
GarPur, 1, 23, 33.2 pumānnāgo buddhividye kalā kālo niyatyapi //
GarPur, 1, 23, 44.2 nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā //
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 31, 22.36 oṃ anantāya nāgādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 27.1 adho nāgaṃ tadūrdhvaṃ tu brahmāṇaṃ pūjayetsudhīḥ /
GarPur, 1, 40, 13.10 oṃ hāṃ anantāya nāgādhipataye namaḥ /
GarPur, 1, 42, 6.1 oṃkāraścandramā vahnir brahmā nāgaḥ śikhidhvajaḥ /
GarPur, 1, 43, 3.1 viṣṇūkte hyabravīnnāgo vāsukeranujastadā /
GarPur, 1, 45, 21.1 nānāvarṇo 'nekamūrtirnāgabhogī tvanantakaḥ /
GarPur, 1, 48, 80.1 bhūtānāṃ caiva devānāṃ nāgānāṃ ca prayogataḥ /
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 83, 45.1 pūrvo brahmasado bhāgo nāgādrirbharatāśramaḥ /
GarPur, 1, 86, 26.1 nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
GarPur, 1, 86, 26.1 nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
GarPur, 1, 89, 25.2 bhogairaśeṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ //
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 114, 66.2 tṛṇairāveṣṭitā rajjustayā nāgo 'pi badhyate //
GarPur, 1, 129, 30.1 tathā karkoṭakaṃ nāgaṃ dhṛtarāṣṭraṃ ca śaṅkhakam /
GarPur, 1, 129, 31.1 yajedbhādrasite nāgānaṣṭau muktiṃ divaṃ vrajet /
GarPur, 1, 129, 32.1 pañcamyāṃ pūjayennāgān anantādyān mahoragān /
GarPur, 1, 129, 32.3 nāgā abhayahastāśca daṣṭoddhārā tu pañcamī //
GarPur, 1, 137, 17.2 nāgāḥ ṣaṣṭhyāṃ kārtikeyaḥ saptamyāṃ bhāskaro 'rthadaḥ //
GarPur, 1, 144, 3.2 damitaḥ kāliyo nāgo dhenuko vinipātitaḥ //
Hitopadeśa
Hitop, 1, 115.7 sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti /
Hitop, 2, 49.6 udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ /
Hitop, 3, 73.2 rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ //
Hitop, 3, 73.2 rathānāṃ pārśvato nāgā nāgānāṃ ca padātayaḥ //
Hitop, 3, 75.1 sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam /
Kathāsaritsāgara
KSS, 1, 6, 13.1 kumāraḥ kīrtisenākhyo nāgarājasya vāsukeḥ /
KSS, 1, 6, 16.1 tato rahasi sasmāra sā taṃ nāgakumārakam /
KSS, 2, 1, 82.1 tadyukto jamadagnestaṃ nāgotkṣiptaḥ sa cāśramam /
KSS, 2, 4, 138.1 purā pratijñopanatāṃ nāgānāṃ dāsabhāvataḥ /
KSS, 2, 6, 11.1 tato 'nuyāto nāgendraiḥ sravadbhirmadanirjharān /
KSS, 3, 5, 91.2 pātālābhayayācñārthaṃ nāgarājam ivodgatam //
KSS, 3, 5, 114.1 taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ /
KSS, 4, 2, 183.1 tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ /
KSS, 4, 2, 186.1 tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan /
KSS, 4, 2, 188.1 etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim /
KSS, 4, 2, 190.1 nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ /
KSS, 4, 2, 192.2 nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmyaham //
KSS, 4, 2, 193.2 sudhākalaśam ādāya tārkṣyo nāgān upāyayau //
KSS, 4, 2, 196.1 tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare /
KSS, 4, 2, 197.2 yāvad ādadate nāgā niḥśaṅkāstat kilāmṛtam //
KSS, 4, 2, 199.1 viṣaṇṇāste 'tha nāgāstaṃ lilihur darbhasaṃstaram /
KSS, 4, 2, 201.1 athālabdhāmṛtarasānnāgān vairī harer varāt /
KSS, 4, 2, 203.2 kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata //
KSS, 4, 2, 205.1 ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmyaham /
KSS, 4, 2, 206.2 nāgalokakṣayāt svārthastavaiva hi vinaśyati //
KSS, 4, 2, 207.2 tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame //
KSS, 4, 2, 208.2 ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca //
KSS, 4, 2, 209.2 mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ //
KSS, 4, 2, 233.2 nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti //
KSS, 4, 2, 234.1 nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya /
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
KSS, 4, 2, 236.1 mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava /
Maṇimāhātmya
MaṇiMāh, 1, 37.2 śuddho bindugaṇair yutaḥ savimalo nāgendradarpāpahaḥ /
Narmamālā
KṣNarm, 1, 28.1 devanāgamanuṣyāṇāṃ nityanaimittikacchidaḥ /
Rasahṛdayatantra
RHT, 1, 2.1 pītāmbaro'tha balijinnāgakṣayabahalarāgagaruḍacaraḥ /
RHT, 16, 28.1 mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /
RHT, 19, 74.1 eṣā mukhakuharagatā kurute navanāgatulyabalam /
Rasamañjarī
RMañj, 3, 37.1 phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat /
RMañj, 10, 15.2 piśācoraganāgānāṃ vikṛtāmapi yo naraḥ //
Rasaprakāśasudhākara
RPSudh, 5, 9.1 nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /
Rasaratnasamuccaya
RRS, 1, 70.2 rasāyino 'bhavaṃstena nāgā mṛtyujarojjhitāḥ //
RRS, 1, 71.1 devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
RRS, 2, 6.1 nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
Rasaratnākara
RRĀ, R.kh., 10, 48.2 viṣeṣu jaṅgamākhyeṣu viṣaṃ nāgabhavaṃ hitam //
RRĀ, R.kh., 10, 51.1 nāgodbhavaṃ yathāprāptaṃ viṣaṃ gomūtrasaṃyutam /
RRĀ, Ras.kh., 3, 145.2 dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet //
RRĀ, Ras.kh., 3, 214.1 navanāgasahasrāṇāṃ balaṃ tasyādhikaṃ bhavet /
RRĀ, Ras.kh., 8, 78.2 jīvedbrahmadinaṃ vīro navanāgabalānvitaḥ //
RRĀ, Ras.kh., 8, 101.1 praviśeduttaradvāre tatra nāgo mahābalaḥ /
Rasendracintāmaṇi
RCint, 6, 82.1 daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /
Rasendracūḍāmaṇi
RCūM, 10, 6.1 nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
RCūM, 15, 11.2 sevitaḥ sa hi nāgendrair jarāmṛtyujigīṣayā //
RCūM, 15, 12.1 pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat /
Rasendrasārasaṃgraha
RSS, 1, 286.1 daśanāgabalaṃ dhatte vīryyāyuḥkāntivarddhanam /
Rasārṇava
RArṇ, 2, 65.2 vyāghracarmadharaṃ nāgopavītaṃ vṛṣabhadhvajam //
RArṇ, 6, 64.1 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
RArṇ, 7, 112.2 vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //
RArṇ, 11, 166.1 nāgasya mūtre deveśi vatsasya mahiṣasya vā /
RArṇ, 12, 314.2 daśanāgasamaprāṇo devaiḥ saha ca modate //
RArṇ, 14, 54.2 jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //
RArṇ, 17, 139.1 nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 227.2 saumyā himodbhavā gandhavadhūr nāgendusaṃmitā //
RājNigh, Mūl., 6.1 eṣu nāgakarāhvā ca pattraśākam athocyate /
RājNigh, Siṃhādivarga, 59.2 nāgaśca kādraveyaśca vakrago dandaśūkakaḥ //
RājNigh, Siṃhādivarga, 62.1 phaṇino dhavalāṅgā ye te nāgā iti kīrtitāḥ /
RājNigh, Siṃhādivarga, 65.2 karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 4.1 mañjiṣṭhāyāṃ guḍūcyāṃ tu kumārī nāgapūrvikā /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 58.1 dhanurvakṣo dhanvanāge sa syādbhallāta ityapi /
Skandapurāṇa
SkPur, 13, 19.2 sārdhaṃ sa nāgairaparairmahātmā vimānamāruhya samabhyagācca //
SkPur, 13, 69.1 gandharvāpsarasaḥ sarve nāgā yakṣāḥ sarākṣasāḥ /
Smaradīpikā
Smaradīpikā, 1, 49.1 padminī padmabandhena nāgabandhena citriṇī /
Tantrāloka
TĀ, 6, 69.2 nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ //
TĀ, 8, 22.1 sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ /
TĀ, 8, 117.2 tato merustato nāgā meghā hemāṇḍakaṃ tataḥ //
Ānandakanda
ĀK, 1, 2, 46.1 śuklamālyāṃbaradharaṃ nāgayajñopavītinam /
ĀK, 1, 2, 141.2 nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ //
ĀK, 1, 2, 169.1 pātālāni ca nāgendrāstathā kālāgnirudrakāḥ /
ĀK, 1, 10, 114.1 āyuṣyapradā puṇyā nāgāyutabalapradā /
ĀK, 1, 11, 26.2 mahāvapurmahātejā nāgāyutamahābalaḥ //
ĀK, 1, 12, 91.2 navanāgopamaḥ satve jīved brahmaikavāsaram //
ĀK, 1, 12, 100.1 nīlagrīvaṃ nāgabhūṣaṃ paraśvathamṛgāyudham /
ĀK, 1, 12, 115.2 tasyodagdvāramārgeṇa viśennāgo mahābalaḥ //
ĀK, 1, 12, 116.2 evaṃvidhaṃ mahānāgaṃ huṃhuṃkāraṃ vadanmuhuḥ //
ĀK, 1, 12, 117.2 vadatyevaṃ mahānāgas tvadṛśyatvaṃ dadāmi te //
ĀK, 1, 14, 6.1 mandarabhramaṇaśrāntanāgarājamukhāt tataḥ /
ĀK, 1, 15, 13.2 dvitīye nāgabalavān sarvavyādhivivarjitaḥ //
ĀK, 1, 15, 33.2 nāgāyutabalo dhīro vāyuvegagatirbhavet //
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 15, 113.2 ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ //
ĀK, 1, 15, 235.2 daśanāgabalopetaḥ samīrasadṛśo gatau //
ĀK, 1, 15, 237.2 mahoragairavadhyaśca triṃśannāgabalānvitaḥ //
ĀK, 1, 15, 394.2 varṣānmanojavagatir nāgāyutabalo bhavet //
ĀK, 1, 20, 66.1 nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ /
ĀK, 1, 21, 12.2 phālākṣaṃ vakradaṃṣṭraṃ ca nāgakuṇḍalamaṇḍitam //
ĀK, 1, 21, 13.1 nāgayajñopavītaṃ ca kiṅkiṇīmuṇḍamālinam /
ĀK, 1, 21, 15.1 varadaṃ savyahastābjair nāgaṃ pāśaṃ ca ghaṇṭikām /
ĀK, 1, 21, 45.2 krūradaṃṣṭraṃ triṇetraṃ ca nāgendrāṣṭavibhūṣitam //
ĀK, 1, 22, 68.2 kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet //
ĀK, 1, 22, 82.1 mahānāgabalopeto mahāgaṇaśca jāyate /
ĀK, 1, 23, 515.2 daśanāgasamaprāṇo devaiḥ saha sa modate //
ĀK, 1, 23, 645.1 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ /
ĀK, 1, 23, 653.2 jīvetkalpasahasrāṇi yathā nāgo mahābalaḥ //
ĀK, 1, 26, 115.1 nāgākāraṃ vaktranālaṃ viṣamūṣāmukhe nyaset /
ĀK, 1, 26, 116.1 mayūravadane nāgamukhaṃ saṃyojayetsudhīḥ /
ĀK, 2, 6, 25.1 vaṅgaṃ śuddhaṃ bhavettadvannāgo nāgāsthimūtrataḥ /
ĀK, 2, 9, 44.1 nāginītyuditā vallī nāgabhogasamāṅgikā /
ĀK, 2, 9, 94.2 nāgakuṇḍalavatkandā tatphaṇāsadṛśacchadā //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
Śukasaptati
Śusa, 11, 4.9 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti noditāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.1 hemaṃ tu viṣṇoḥ prabhavaṃ vadanti nāgaṃ ca nāgasya tu vāsukeśca /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 69.1 nāgapuṣpaḥ smṛto nāgaḥ kesaro nāgakesaraḥ /
BhPr, 6, 8, 37.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /
BhPr, 6, 8, 120.2 nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati //
BhPr, 7, 3, 88.1 nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /
Caurapañcaśikā
CauP, 1, 45.2 gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi //
Dhanurveda
DhanV, 1, 144.2 naro nāgāśca kāyeṣu na sa tiṣṭhati mārgaṇaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 61.2 nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ //
GherS, 5, 63.1 prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ /
GherS, 5, 64.1 udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
GherS, 5, 65.1 nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 53.2 nāgāḥ piśācā vetālā daiteyāś cāpare nṛpa //
GokPurS, 7, 11.3 mātrā śaptāḥ purā nāgā uccaiḥ śravasakāraṇāt //
GokPurS, 7, 14.3 iti teṣāṃ vacaḥ śrutvā brahmā nāgān uvāca ha //
GokPurS, 8, 74.2 nāgarājaḥ api siddhyarthaṃ tapas tepe atidāruṇam /
GokPurS, 8, 75.2 varaṃ varaya bhadraṃ te nāgarāja dadāmi te /
GokPurS, 8, 77.2 svasthānam agamat so 'pi nāgendraiḥ saṃstutaḥ svayam //
GokPurS, 8, 79.1 śilāyāṃ vartate tīrthaṃ nāgarājasya pārthiva /
GokPurS, 9, 31.3 maṇināgān nāgarājād gṛhītvā liṅgam uttamam //
Gorakṣaśataka
GorŚ, 1, 33.2 nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ //
GorŚ, 1, 35.1 udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ /
Haribhaktivilāsa
HBhVil, 2, 127.2 devapatnyo dhruvā nāgā daityā apsarasāṃ gaṇāḥ //
HBhVil, 5, 346.1 nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ /
HBhVil, 5, 358.1 nāgavat kuṇḍalībhūtarekhāpaṅktiḥ sa śeṣakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 7.0 punaḥ kiṃbhūtaḥ nāgakṣayetyādi nāgānāṃ śeṣādīnāṃ kṣayāya nāśāya bahalarāgo bahuprīto yo 'sau garuḍaḥ khageśvaraḥ tatra carati gacchati tathoktaḥ //
MuA zu RHT, 1, 2.2, 19.0 punaḥ kiṃviśiṣṭaḥ nāgakṣayetyādi nā puṃsvarūpaḥ punaḥ kiṃviśiṣṭaḥ gamyate 'neneti gaḥ pakṣayor gaḥ gakṣaye pakṣanāśe sati bahalarāgo bahurāgavān yaḥ sa rasaḥ tena garuḍa iva cāryate iti //
MuA zu RHT, 5, 38.2, 1.0 atha nāgajāraṇamāha varanāgamityādi //
MuA zu RHT, 5, 41.2, 4.0 paścātsūtaṃ śuddhaṃ kṛtvā pāradaṃ nirnāgaṃ vidhāya tadanu nāgajāraṇānantaraṃ bījavaraṃ pūrvoktaṃ yojayet //
MuA zu RHT, 10, 3.2, 1.0 vaikrāntaprādhānyam āha nāgetyādi //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 10, 3.2, 3.0 kiṃviśiṣṭaṃ nāganāsikābhidhānaṃ nāgānāṃ phaṇināṃ nāsikā eva abhidhānaṃ saṃjñā yasya tat //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 60.1 nāḍī nāgagatiścaiva rogarāje prakīrtitā /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 3.0 nāgajāraṇārthasya yantrasyopayogo bodhyaḥ //
Rasārṇavakalpa
RAK, 1, 249.1 navanāgabalaṃ dhatte valīpalitavarjitaḥ /
RAK, 1, 250.2 navanāgabalī vīro vegena garuḍopamaḥ //
RAK, 1, 316.2 navanāgabalaṃ dhatte sarvajño vijayī bhavet //
RAK, 1, 320.2 navanāgabalaṃ dhatte kāntyā sūrya ivāparaḥ //
RAK, 1, 381.2 navanāgabalo bhūtvā jīvedācandratārakam //
RAK, 1, 422.1 pradyumnasadṛśo loke nāgāyutaparākramaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
SDhPS, 1, 2.21 aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 2.21 aṣṭābhiśca nāgarājaiḥ sārdhaṃ bahunāgakoṭīśatasahasraparivāraiḥ /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 1, 2.22 tadyathā nandena ca nāgarājena upanandena ca nāgarājena sāgareṇa ca vāsukinā ca takṣakeṇa ca manasvinā ca anavataptena ca utpalakena ca nāgarājena /
SDhPS, 1, 13.1 tena khalu punaḥ samayena tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaś caturdvīpakacakravartinaśca //
SDhPS, 1, 31.1 tāsāṃ catasṛṇāṃ parṣadāṃ bhikṣubhikṣuṇyupāsakopāsikānāṃ bahūnāṃ ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāṇām imamevaṃrūpaṃ bhagavato mahānimittaṃ prātihāryāvabhāsaṃ dṛṣṭvā āścaryaprāptānām adbhutaprāptānāṃ kautūhalaprāptānām etadabhavat kiṃ nu khalu vayamimamevaṃrūpaṃ bhagavato maharddhiprātihāryāvabhāsaṃ kṛtaṃ paripṛcchema //
SDhPS, 1, 119.1 tena khalu punarajita samayena tena kālena ye tasyāṃ parṣadi bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ saṃnipatitā abhūvan saṃniṣaṇṇāḥ rājānaśca maṇḍalino balacakravartinaścaturdvīpakacakravartinaśca te sarve saparivārāstaṃ bhagavantaṃ vyavalokayanti sma āścaryaprāptā adbhutaprāptā audbilyaprāptāḥ //
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 10, 1.2 paśyasi tvaṃ bhaiṣajyarāja asyāṃ parṣadi bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyān bhikṣubhikṣuṇyupāsakopāsikāḥ śrāvakayānīyān pratyekabuddhayānīyān bodhisattvayānīyāṃśca yairayaṃ dharmaparyāyastathāgatasya saṃmukhaṃ śrutaḥ /
SDhPS, 10, 85.1 sacetkhalu punararaṇyagato bhaviṣyati tatrāpyahamasya bahudevanāgayakṣagandharvāsuragaruḍakinnaramahoragān saṃpreṣayiṣyāmi dharmaśravaṇāya //
SDhPS, 11, 193.1 atha khalu tasyāṃ velāyāṃ mañjuśrīḥ kumārabhūtaḥ sahasrapatre padme śakaṭacakrapramāṇamātre niṣaṇṇo 'nekabodhisattvaparivṛtaḥ puraskṛtaḥ samudramadhyāt sāgaranāgarājabhavanādabhyudgamya upari vaihāyasaṃ khagapathena gṛdhrakūṭe parvate bhagavato 'ntikamupasaṃkrāntaḥ //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //
SDhPS, 11, 223.2 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitā agrataḥ sthitā saṃdṛśyate sma //
SDhPS, 11, 228.1 atha khalu tasyāṃ velāyāmāyuṣmān śāriputrastāṃ sāgaranāgarājaduhitaram etadavocat /
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
SDhPS, 11, 235.1 sa ca maṇistayā sāgaranāgarājaduhitrā bhagavate dattaḥ //
SDhPS, 11, 237.1 atha sāgaranāgarājaduhitā prajñākūṭaṃ bodhisattvaṃ sthaviraṃ ca śāriputrametadavocat /
SDhPS, 11, 238.1 sāgaranāgarājaduhitā āha /
SDhPS, 11, 240.1 atha tasyāṃ velāyāṃ sāgaranāgarājaduhitā sarvalokapratyakṣaṃ sthavirasya ca śāriputrasya pratyakṣaṃ tat strīndriyamantarhitaṃ puruṣendriyaṃ ca prādurbhūtaṃ bodhisattvabhūtaṃ cātmānaṃ saṃdarśayati //
SDhPS, 11, 244.1 ye ca sahāyāṃ lokadhātau sattvās te sarve taṃ tathāgataṃ paśyanti sma sarvaiśca devanāgayakṣagandharvāsuragaruḍakinnaramanuṣyāmanuṣyair namasyamānaṃ dharmadeśanāṃ ca kurvantam //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
SDhPS, 18, 105.1 nāgā nāgakanyā api upasaṃkramitavyaṃ maṃsyante darśanāya vandanāya paryupāsanāya dharmaśravaṇāya ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 24.1 kuṇḍalodghuṣṭagaṇḍāṃ tāṃ nāgayajñopavītinīm /
SkPur (Rkh), Revākhaṇḍa, 17, 21.2 bhittvā tu saptapātālaṃ nāgalokaṃ tato 'dahat //
SkPur (Rkh), Revākhaṇḍa, 20, 10.1 dvau sūryau nāgalokasthau madhye dvau gaganasya ca /
SkPur (Rkh), Revākhaṇḍa, 46, 26.1 airāvataṃ mahānāgaṃ taṃ caivoccaiḥśravohayam /
SkPur (Rkh), Revākhaṇḍa, 48, 7.3 na śaknoṣi tathā gantuṃ nāgaḥ śārdūladarśanāt //
SkPur (Rkh), Revākhaṇḍa, 48, 36.2 kimarthaṃ kampate nāgo martyaḥ pātālameva ca /
SkPur (Rkh), Revākhaṇḍa, 48, 88.2 vyāghracarmottarīyaśca nāgayajñopavītakaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 32.1 pūjyamāno gaṇaiḥ sarvaiḥ siddhair nāgair maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 52.2 sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 83, 110.1 gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 43.1 sarpasūṣakayor yuddhaṃ tathā kesarināgayoḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 73.2 yathā 'nanto hi nāgānāṃ devānāṃ ca janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 78.1 te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam /
SkPur (Rkh), Revākhaṇḍa, 99, 9.2 tato 'sau tvarito vindhyaṃ nāgo gatvā nagaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 99, 20.2 nirdoṣaṃ nandate tasya kulaṃ nāgaprasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 1.3 yatra siddhā mahānāgā bhaye jāte tato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 161, 7.2 nāgakanyāparivṛto mahābhogapatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 192, 72.1 yakṣarākṣasabhūtādīnnāgānsarpānsarīsṛpān /
Sātvatatantra
SātT, 2, 5.2 yasmin kalārpitam idaṃ likhivac cakāsti nāgādhipair munigaṇaiḥ parisevitāṅghriḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 39.2 kāmāgnijavano nāgarājarājo mahādyutiḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 132.2 kālīyadarpadalano nāganārīnutipriyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.1 pattrahaste tāṃ pralipya sarpo dhriyate dhṛtamātre sarpo na naśyati naiva kṣatāni pralipya nāgapūjitamantreṇa sarpo vinaśyati /
UḍḍT, 9, 22.2 māsenaikena manunā ānayen nāgakanyakām //
UḍḍT, 9, 24.2 māsena mānuṣaṃ lokaṃ nāgalokaṃ dvimāsataḥ //
Yogaratnākara
YRā, Dh., 281.2 kṣudbodhajanakaścaiva siddhanāgeśvaroditam //