Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 15.1 kapālikālikā vaṅge nāge śyāmakapālike /
RAdhy, 1, 19.2 kuryātāṃ cilharī dehe vaṅganāgakapālike //
RAdhy, 1, 31.2 vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //
RAdhy, 1, 37.1 kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /
RAdhy, 1, 37.2 bīyājalena sampiṣṭāt kapālī nāgasambhavā //
RAdhy, 1, 160.2 rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //
RAdhy, 1, 216.1 māritaṃ mṛtanāgena hema tasyāpi cūrṇakam /
RAdhy, 1, 217.2 ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //
RAdhy, 1, 219.1 gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /
RAdhy, 1, 225.1 nimbukānāṃ rasaiḥ kṣuttvā yannāgaṃ śilayā mṛtam /
RAdhy, 1, 231.1 nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /
RAdhy, 1, 233.1 śilayā mṛtanāgasya tithisaṃkhyāpalāni ca /
RAdhy, 1, 237.1 piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
RAdhy, 1, 240.2 śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //
RAdhy, 1, 241.2 nāgarājir bhavecceyam [... au12 Zeichenjh] //
RAdhy, 1, 260.2 kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
RAdhy, 1, 270.1 nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /
RAdhy, 1, 271.1 rūpyaṃ ca tilamākṣīkaṃ svarṇaṃ nāgena hanyate /
RAdhy, 1, 356.2 tāratāmrādināgānāṃ gadyāṇānāṃ sahasrakam //
RAdhy, 1, 453.2 rūpyatāmrādināgānāṃ gadyāṇānāṃ śataṃ śatam //