Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 2, 23.0 nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //
RCint, 3, 8.3 jambīradravasaṃyuktair nāgadoṣāpanuttaye //
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
RCint, 3, 102.1 śilayā nihato nāgastāpyaṃ vā sindhunā hatam /
RCint, 3, 117.1 gandhakena hataṃ nāgaṃ jārayet kamalodare /
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 3, 126.1 mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
RCint, 3, 139.2 bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //
RCint, 3, 160.1 śilayā nihato nāgo vaṅgaṃ vā tālakena śuddhena /
RCint, 3, 196.1 nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 6, 6.1 nāgavaṅgau prataptau ca gālitau tau niṣecayet /
RCint, 6, 9.2 nāgena ṭaṅkaṇenaiva drāvitaṃ śuddhimṛcchati /
RCint, 6, 13.1 ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
RCint, 6, 24.1 hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
RCint, 6, 54.3 evaṃ saptapuṭairnāgaḥ sindūro jāyate dhruvam //
RCint, 6, 82.2 rogān hanti mṛto nāgaḥ sevyo raṅgo'pi tadguṇaḥ //
RCint, 6, 83.3 tārasya rañjako nāgo vātapittakaphāpahaḥ //
RCint, 7, 89.1 tāpyasya khaṇḍakānsapta dahennāgamṛdantare /