Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 2, 15.1 vaṃge jvālā kapotābhā nāge malinadhūmakā /
RKDh, 1, 5, 55.2 nirvyūḍhaṃ nāgavaṃgābhyāṃ kriyāyāṃ hematārayoḥ //
RKDh, 1, 5, 60.2 nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //
RKDh, 1, 5, 61.2 mṛtaṃ nāgaṃ mṛtaṃ vaṃgaṃ śulbaṃ tīkṣṇaṃ tathā mṛtam //
RKDh, 1, 5, 67.2 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet //
RKDh, 1, 5, 68.1 triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam /
RKDh, 1, 5, 69.2 nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām //
RKDh, 1, 5, 77.1 tāmrakāntābhramākṣīkaṃ tīkṣṇārkaṃ nāgamākṣikam /
RKDh, 1, 5, 85.0 rūkma coraṃ khagaṃ nāgaṃ coraṃ rādhoṣamākṣikam //
RKDh, 1, 5, 87.1 nāgaṃ rārasakaṃ haṃsaṃ haṃsaṃ rācoramākṣikam /
RKDh, 1, 5, 93.2 hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā //
RKDh, 1, 5, 99.11 nāgastithyaṃśakaḥ sarve dhamettadardhaśeṣataḥ //
RKDh, 1, 5, 102.1 tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam /
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RKDh, 1, 5, 108.2 tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //