Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 41.2, 2.0 atra viśeṣyapadollekhābhāve 'pi varanāga iti saṃjñābalādeva tīkṣṇanīlāñjanopetamityatra nāgamiti viśeṣyapadaṃ śeṣaḥ bodhyaḥ //
RRSBoṬ zu RRS, 8, 49.2, 4.0 tat capalībhūtaṃ nāgaṃ vaṅgaṃ ca //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 64.2, 5.0 nāgavaṅgādidoṣanāśanam //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //