Occurrences

Divyāvadāna
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu

Divyāvadāna
Divyāv, 8, 499.0 śayite duṣṭanāge parvatamadhiroḍhavyam //
Rasahṛdayatantra
RHT, 1, 12.1 kāṣṭhauṣadhyo nāge nāgaṃ vaṅge vaṅgamapi līyate śulve /
Rasamañjarī
RMañj, 5, 40.2 tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //
Rasaratnasamuccaya
RRS, 1, 41.1 kāṣṭhauṣadhyo nāge nāgo vaṅge 'tha vaṅgamapi śulbe /
RRS, 11, 93.1 sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /
RRS, 11, 109.1 agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
Rasaratnākara
RRĀ, Ras.kh., 3, 160.1 tadvaddhāmyaṃ gate nāge drāvitaṃ jārayetpunaḥ /
RRĀ, V.kh., 4, 53.2 lohapātre drute nāge cūrṇitaṃ rasakaṃ samam //
RRĀ, V.kh., 10, 13.1 kharparasthe drute nāge brahmabījadalāni hi /
RRĀ, V.kh., 14, 73.2 tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RRĀ, V.kh., 15, 4.2 jīrṇe nāge punardeyam evaṃ vāratrayaṃ śanaiḥ /
RRĀ, V.kh., 15, 94.0 nāge vā koṭibhāgena divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 19, 46.1 ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet /
RRĀ, V.kh., 19, 47.2 caturthāṃśaṃ drute nāge dattvā mardyaṃ dinadvayam //
RRĀ, V.kh., 19, 72.2 tadvāpaṃ daśamāṃśena drute nāge pradāpayet //
RRĀ, V.kh., 20, 119.2 muñcatyasau drute nāge guhyādguhyaṃ prakāśitam //
Rasendracintāmaṇi
RCint, 6, 52.2 tatra savidrute nāge vāsāpāmārgasambhavam //
Rasendracūḍāmaṇi
RCūM, 4, 50.2 niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati //
RCūM, 14, 150.1 drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
Rasendrasārasaṃgraha
RSS, 1, 282.2 tatra saṃvidrute nāge vāsāpāmārgasambhavam //
Rasādhyāya
RAdhy, 1, 237.2 ghoṣarājir bhavejjīrṇe nāge kāṃsyācca ṣaḍguṇe //
Ānandakanda
ĀK, 1, 4, 282.1 tāpyena mārayettāmraṃ tannāge vāhayecchanaiḥ /
ĀK, 1, 4, 447.1 pacetpādāvaśeṣaṃ tu pūrvanāge kṣipankṣipan /
ĀK, 1, 25, 48.2 niṣkamātraṃ tu nāge'smin lohākhye yā drute sati //
Mugdhāvabodhinī
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
Rasakāmadhenu
RKDh, 1, 2, 15.1 vaṃge jvālā kapotābhā nāge malinadhūmakā /
RKDh, 1, 5, 103.1 nāge ca triguṇā rītirnāgaṃ tāmraṃ tathaiva ca /