Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Mugdhāvabodhinī
Rasakāmadhenu

Rasamañjarī
RMañj, 8, 17.1 śuddhe nāge drute tulyaṃ śuddhasūtaṃ vinikṣipet /
Rasaprakāśasudhākara
RPSudh, 4, 99.2 lohapātre drute nāge gharṣaṇaṃ tu prakārayet //
RPSudh, 11, 74.2 veṣṭitaṃ narakeśena drute nāge nimajjitam //
Rasaratnasamuccaya
RRS, 5, 172.2 drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /
RRS, 5, 175.1 drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham /
Rasaratnākara
RRĀ, V.kh., 16, 102.2 tenaiva tu śatāṃśena nāge vedhaṃ pradāpayet //
RRĀ, V.kh., 20, 116.2 taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //
Rasādhyāya
RAdhy, 1, 15.1 kapālikālikā vaṅge nāge śyāmakapālike /
RAdhy, 1, 260.2 kāntalohe tathā rūpye vaṅge nāge tathaiva ca //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 263.2, 6.0 iyaṃ ca suvarṇadrutirevaṃ kāntalohe rūpye vaṅge nāge tāmre ca gadyāṇamātre ca gālite vallamātraṃ bhekacūrṇaṃ kṣipyate //
Rasārṇava
RArṇ, 4, 50.1 vaṅge jvālā kapotābhā nāge malinadhūmakā /
RArṇ, 8, 7.1 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
Ānandakanda
ĀK, 2, 6, 34.1 tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 38.1 mṛtpātre drāvite nāge lohadarvyā pracālayet /
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 2.0 kāṣṭhauṣadhyaḥ kumārikādayaḥ nāge līyante tannāgaṃ vaṅge līyate tadvaṅgamapi śulbe tāmre līyate tacchulbaṃ tāre līyate tattāraṃ rūpyaṃ kanake suvarṇe līyate tatkanakaṃ sūte pārade līyate iti //
MuA zu RHT, 18, 52.2, 1.0 nāge tāre hemākṛṣṭimāha śulvamityādi //
Rasakāmadhenu
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //