Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 18, 17.1 śirastrāṇakaṇṭhatrāṇakūrpāsakañcukavāravāṇapaṭṭanāgodarikāḥ peṭīcarmahastikarṇatālamūladhamanikākapāṭakiṭikāpratihatabalāhakāntāś cāvaraṇāṇi //
Mahābhārata
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 3, 175, 20.1 nāgāyutasamaprāṇaḥ siṃhaskandho mahābhujaḥ /
MBh, 4, 30, 21.1 vīrāṅgarūpāḥ puruṣā nāgarājakaropamāḥ /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 5, 22, 14.2 rathe 'rjunād āhur ahīnam enaṃ bāhvor bale cāyutanāgavīryam //
MBh, 5, 158, 21.2 māṃ ca sthitaṃ nāgabalasya madhye yuyutsase manda kim alpabuddhe //
MBh, 7, 170, 48.1 paśyadhvaṃ me dṛḍhau bāhū nāgarājakaropamā /
MBh, 9, 3, 34.2 nāgabhagnadrumā śuṣkā nadīvākulatāṃ gatā //
MBh, 9, 19, 26.1 hṛtottamāṅgo yudhi sātvatena papāta bhūmau saha nāgarājñā /
Rāmāyaṇa
Rām, Utt, 78, 5.2 nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ //
Agnipurāṇa
AgniPur, 10, 19.1 varadattair nāgabāṇaiḥ oṣadhyā tau viśalyakau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 54.1 elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 8.2 nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ //
Kāvyādarśa
KāvĀ, 1, 73.2 bhūḥ khurakṣuṇṇanāgāsṛglohitād udadher iti //
Kāvyālaṃkāra
KāvyAl, 5, 68.1 elātakkolanāgasphuṭabakulalatācandanasyandanāḍhyasṛkkākarpūracakrāgurumanaḥśilādhyāmakāvyāptatīraḥ /
Liṅgapurāṇa
LiPur, 1, 18, 33.2 kapardine namastubhyaṃ nāgāṅgābharaṇāya ca //
LiPur, 1, 82, 62.2 garutmān khagatiścaiva pakṣirāṭ nāgamardanaḥ //
Matsyapurāṇa
MPur, 69, 15.1 matimānmānaśīlaśca nāgāyutabalo mahān /
MPur, 150, 213.2 āhūte'vasthite tasminnāgāvasthitavarṣmaṇi //
Suśrutasaṃhitā
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Tantrākhyāyikā
TAkhy, 2, 15.1 ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāṇ nāgadantopaśliṣṭo muhurmuhur jarjaram avādayat //
Yājñavalkyasmṛti
YāSmṛ, 3, 187.1 saptarṣināgavīthyantar devalokaṃ samāśritāḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 15.1 pākena hīnau khalu nāgavaṅgau duṣṭāni gulmāni tathā vikoṣṭham /
Garuḍapurāṇa
GarPur, 1, 2, 53.1 nāgadāsyānmātaraṃ tvaṃ vinatāṃ mokṣayiṣyasi /
GarPur, 1, 48, 17.1 āgniṃ saṃsuptimantreṇa yamonāgeti dakṣiṇe /
Rasahṛdayatantra
RHT, 2, 7.1 amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ /
RHT, 2, 8.1 kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ /
RHT, 5, 14.1 athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /
RHT, 8, 4.2 bandhaśca sāralohe sārakamatha nāgavaṃgābhyām //
RHT, 10, 9.1 raktaṃ mṛdu nāgasamaṃ satvaṃ yasmāddhi mākṣikātpatitam /
RHT, 11, 4.1 mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /
RHT, 12, 12.2 pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam //
RHT, 18, 47.1 abhrakamākṣikakanakaṃ nāgayutaṃ militaṃ vidhinā /
RHT, 18, 49.1 mākṣikanihataṃ śulbaṃ śilayā nihataṃ ca nāgatulyāṃśam /
RHT, 19, 39.1 viṣanāgavaṅgabaddho bhukto hi rasaḥ karoti kuṣṭhādīn /
RHT, 19, 55.1 kathamapi yaccājñānāt nāgādikalaṅkito raso bhuktaḥ /
Rasamañjarī
RMañj, 1, 23.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati /
RMañj, 1, 35.1 kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi /
RMañj, 5, 14.2 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //
RMañj, 5, 38.1 nāgavaṅgau ca galitau ravidugdhena secayet /
Rasaprakāśasudhākara
RPSudh, 1, 28.1 mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /
RPSudh, 1, 146.2 drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān //
RPSudh, 2, 4.1 mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake /
RPSudh, 2, 82.1 jātīphalodbhavenāpi vatsanāgodbhavena ca /
RPSudh, 3, 19.1 vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /
RPSudh, 3, 22.2 sa khalu karmavipākajarogahā viśadanāgayutaḥ khalu pāradaḥ //
RPSudh, 3, 28.1 upari nāgarasena vilepitā ravikareṇa sadā pariśoṣitām /
RPSudh, 4, 2.2 tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva //
RPSudh, 4, 98.3 evaṃ kṛte trivāreṇa nāgabhasma prajāyate //
RPSudh, 4, 99.1 athāparaprakāreṇa nāgamāraṇakaṃ bhavet /
RPSudh, 5, 9.1 nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 6, 90.1 nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut /
RPSudh, 11, 15.2 puṭadvādaśayogena nāgabhasma prajāyate //
RPSudh, 11, 17.2 sūtabhasma śilā tālasamaṃ cennāgabhasmakam //
Rasaratnasamuccaya
RRS, 2, 4.1 pinākaṃ nāgamaṇḍūkaṃ vajramityabhrakaṃ matam /
RRS, 2, 6.1 nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
RRS, 2, 81.1 triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam /
RRS, 5, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
RRS, 5, 183.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
RRS, 5, 184.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
RRS, 11, 22.2 bhūmijā girijā vārjās te ca dve nāgavaṅgajau //
RRS, 11, 25.2 vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ //
RRS, 11, 109.2 munikanakanāgasarpair dantyātha siñcyācca tanmadhyam //
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 14, 80.2 kramavṛddhamidaṃ sarvaṃ śāṇeyau nāgavaṅgakau //
RRS, 15, 46.1 syādrasaṃ dhautamākṣīkaṃ kāntābhraṃ nāgahāṭakam /
RRS, 16, 33.1 nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 5.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
RRĀ, R.kh., 3, 31.2 tasyordhvaṃ srāvakākāraṃ hṛtvā nāgadrutaṃ kṣipet //
RRĀ, R.kh., 8, 11.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /
RRĀ, R.kh., 8, 12.2 dattvordhvādho nāgacūrṇaṃ puṭanānmriyate dhruvam //
RRĀ, R.kh., 8, 13.1 nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa pariyasitam /
RRĀ, R.kh., 8, 15.2 baddhvā gajapuṭe pacyāt pūrvanāgayutaṃ yutam //
RRĀ, R.kh., 8, 73.1 pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /
RRĀ, R.kh., 8, 74.2 nāgapatraṃ tu taṃ śuṣkaṃ drāvayitvā niṣecayet //
RRĀ, R.kh., 8, 81.1 athavā nāgapatrāṇi cūrṇaliptāni kharpare /
RRĀ, R.kh., 8, 93.1 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciṃcayoḥ /
RRĀ, Ras.kh., 3, 99.2 catuḥpalāṃ nāgamūṣāṃ kṛtvā tasyāṃ tu tatkṣipet //
RRĀ, Ras.kh., 3, 159.1 bhāgaikaṃ nāgacūrṇasya bhāgaikaṃ pūrvabhasmanaḥ /
RRĀ, Ras.kh., 5, 14.2 nāgacūrṇapalaikaṃ tu śaṅkhacūrṇapaladvayam //
RRĀ, V.kh., 3, 106.1 drāvite nāgavaṅge ca pacettadvadviśuddhaye /
RRĀ, V.kh., 4, 42.1 tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
RRĀ, V.kh., 4, 50.1 kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet /
RRĀ, V.kh., 4, 54.2 yāmānte hiṅgulaṃ kṣepyaṃ cūrṇitaṃ nāgatulyakam //
RRĀ, V.kh., 4, 61.2 jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //
RRĀ, V.kh., 4, 63.3 tīkṣṇaṃ śulbaṃ nāgavaṅgau drutaṃ nāgaṃ tu tutthakam /
RRĀ, V.kh., 4, 67.2 vaṅganāgasamaṃ kāntamathavā tāmranāgakam //
RRĀ, V.kh., 4, 71.2 nāgacūrṇaṃ ca bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 75.1 anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet /
RRĀ, V.kh., 4, 85.1 rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /
RRĀ, V.kh., 4, 87.2 mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //
RRĀ, V.kh., 4, 120.2 śulbasya bhāgatritayamekaikaṃ nāgavaṅgayoḥ //
RRĀ, V.kh., 4, 128.2 mṛtanāgasamaṃ tutthaṃ dvābhyāṃ tulyaṃ ca mākṣikam //
RRĀ, V.kh., 4, 131.1 tīkṣṇaṃ śulbaṃ nāgavaṅgaṃ mṛtaṃ nāgaṃ tu tutthakam /
RRĀ, V.kh., 4, 139.2 nāgacūrṇaṃ tu bhāgaikamandhamūṣāgataṃ dhamet //
RRĀ, V.kh., 4, 150.1 rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet /
RRĀ, V.kh., 5, 3.1 samena nāgacūrṇena andhamūṣāgataṃ dhamet /
RRĀ, V.kh., 5, 7.2 nāgavaikrāntayogena madhūcchiṣṭena lepayet //
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //
RRĀ, V.kh., 5, 10.2 nāgacūrṇaṃ tāpyacūrṇaṃ nāgavaikrāntameva vā //
RRĀ, V.kh., 5, 14.1 vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
RRĀ, V.kh., 5, 49.1 athānyasya ca tāmrasya nāgaśuddhasya kārayet /
RRĀ, V.kh., 6, 10.1 mardayennāgacūrṇaṃ tu dinaṃ saṃpuṭagaṃ pacet /
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 6, 28.2 śuddhanāgapalaikena mūṣā kāryā suvartulā //
RRĀ, V.kh., 6, 119.1 tenaiva cāṣṭamāṃśena nāgapatrāṇi lepayet /
RRĀ, V.kh., 6, 120.1 nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet /
RRĀ, V.kh., 6, 125.3 nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam /
RRĀ, V.kh., 7, 3.1 svarṇanāgārkakāntaṃ ca tīkṣṇaṃ vaṅgaṃ ca rūpyakam /
RRĀ, V.kh., 7, 7.2 nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //
RRĀ, V.kh., 7, 66.2 śuddhāni nāgapatrāṇi samamānena lepayet //
RRĀ, V.kh., 7, 75.2 karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //
RRĀ, V.kh., 9, 30.1 nāgabaṃgārkakeṣvekaṃ yathālābhaṃ palārdhakam /
RRĀ, V.kh., 9, 114.1 nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /
RRĀ, V.kh., 10, 11.1 etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 10, 19.1 pūrvoktanāgabhūtaiśca kharparasthasya saṃkṣipet /
RRĀ, V.kh., 13, 91.1 hemābhraṃ nāgatāpyābhyāṃ śulbābhraṃ gaṃdhakena ca /
RRĀ, V.kh., 15, 27.1 nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam /
RRĀ, V.kh., 15, 41.1 tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca /
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 15, 112.1 nāgavajjārayed baṃgaṃ ṣaṭtriṃśaguṇitaṃ kramāt /
RRĀ, V.kh., 18, 72.2 mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet /
RRĀ, V.kh., 18, 99.2 catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam //
RRĀ, V.kh., 20, 127.2 catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //
RRĀ, V.kh., 20, 135.2 kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //
RRĀ, V.kh., 20, 136.2 vilipya kāmadhenuṃ ca nāgadrāve niyojayet //
RRĀ, V.kh., 20, 139.1 śilayā ravidugdhena nāgapatrāṇi lepayet /
Rasendracintāmaṇi
RCint, 2, 23.0 nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //
RCint, 3, 8.3 jambīradravasaṃyuktair nāgadoṣāpanuttaye //
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
RCint, 3, 118.0 etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //
RCint, 3, 139.2 bandhaśca sāralauhe krāmaṇamatha nāgavaṅgagatam //
RCint, 3, 196.1 nāgavaṅgādibhir baddhaṃ viṣopaviṣabandhitam /
RCint, 3, 224.1 kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ /
RCint, 5, 22.0 phalaṃ cāsya gandhakajāraṇanāgamāraṇādi //
RCint, 6, 6.1 nāgavaṅgau prataptau ca gālitau tau niṣecayet /
RCint, 6, 13.1 ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /
RCint, 6, 24.1 hemapatrāṇi sūkṣmāṇi jambhāmbho nāgabhasmataḥ /
RCint, 6, 24.3 punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //
RCint, 7, 89.1 tāpyasya khaṇḍakānsapta dahennāgamṛdantare /
Rasendracūḍāmaṇi
RCūM, 4, 70.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
RCūM, 10, 4.1 pinākanāgamaṇḍūkavajram ityabhrakaṃ matam /
RCūM, 10, 6.1 nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
RCūM, 10, 136.1 triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam /
RCūM, 11, 10.2 iti śuddho hi gandhāśmā nāgajāṃ vikṛtiṃ tyajet //
RCūM, 14, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
RCūM, 14, 148.4 bhrāṣṭrayantrābhidhaṃ caitannāgamāraṇam uttamam //
RCūM, 14, 155.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RCūM, 14, 218.2 śuṣke tu nirgataṃ tailaṃ kṣipennāgakaraṇḍake //
RCūM, 15, 24.1 bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /
RCūM, 15, 48.2 muñcet kañculikāṃ śīghraṃ nāgavaṅgasamudbhavām //
RCūM, 15, 50.2 nāgavaṅgavinirmuktaḥ tataścaitat prajāyate //
RCūM, 15, 69.1 nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /
RCūM, 15, 70.1 daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ /
RCūM, 16, 17.1 etau pūtī mahādoṣau nāgavaṅgau niruttamau /
Rasendrasārasaṃgraha
RSS, 1, 24.2 marditaḥ kāñjikair dhauto nāgadoṣaṃ rasastyajet //
RSS, 1, 49.2 kañcukairnāgavaṅgādyairnirmukto rasakarmaṇi /
RSS, 1, 251.1 mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena ca /
RSS, 1, 252.2 dattvordhvādho nāgacūrṇaṃ puṭena mriyate dhruvam //
RSS, 1, 279.0 nāgavaṅge ca galite ravidugdhena secite //
Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 19.2 kuryātāṃ cilharī dehe vaṅganāgakapālike //
RAdhy, 1, 31.2 vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ //
RAdhy, 1, 37.1 kaṭutumbīpayaḥpiṣṭāt śyāmā naśyati nāgajā /
RAdhy, 1, 37.2 bīyājalena sampiṣṭāt kapālī nāgasambhavā //
RAdhy, 1, 217.2 ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //
RAdhy, 1, 219.1 gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /
RAdhy, 1, 231.1 nāgarājistu sāmānyā mākṣikī madhyamā smṛtā /
RAdhy, 1, 240.2 śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam //
RAdhy, 1, 241.2 nāgarājir bhavecceyam [... au12 Zeichenjh] //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 2.0 kevalaṃ dvau dvau ca vaṅganāgajau //
RAdhyṬ zu RAdhy, 16.2, 3.0 iti dvau vaṅgajau doṣau dvau ca nāgajau //
RAdhyṬ zu RAdhy, 16.2, 5.0 vaṅgajau doṣau śyāmakapālikā ceti ṣaṣṭhasaptamau nāgajau eteṣāṃ caturṇāṃ lakṣaṇamāha //
RAdhyṬ zu RAdhy, 16.2, 8.0 nāgajā ca kapālikā upari bhavati //
RAdhyṬ zu RAdhy, 31.2, 1.0 prathamaṃ sūtaḥ ślakṣṇavastreṇa gālanīyo yathā vaṅganāgajāḥ pūrvoktavikārāḥ sarve vastre lagitvā tiṣṭhanti //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 218.2, 3.0 tataḥ pūrvoktāni sarvāṇyapi nāgavaṅgādilohāni ratisahasramātrāṇi gālayitvā bhramatyeva loharase ratimātraṃ veḍhanīrasaṃ cūrṇaṃ kṣipet //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 235.2, 1.0 iha yā nāgarājiḥ sā sāmānyā svalpakāryakārī //
RAdhyṬ zu RAdhy, 242.2, 3.0 eṣā nāgarājiḥ procyate //
RAdhyṬ zu RAdhy, 242.2, 4.0 thūthānāgarājīnāṃ phalamāha rājyabhyucchritalohānām ityādi catasṛṇāmapi rājīnāṃ lohasya cūrṇaṃ kṛtvaikaikarājiḥ //
RAdhyṬ zu RAdhy, 242.2, 6.0 iti nāgarājiścaturthī //
RAdhyṬ zu RAdhy, 263.2, 8.0 lohadrutiḥ rūpyadrutiḥ vaṅgadrutiḥ nāgadrutis tāmradrutiśceti //
RAdhyṬ zu RAdhy, 275.2, 4.0 yena vidhinā gandhakenātra tāmraṃ māritaṃ tenaiva vidhinā nāgādīni pañca lohāni kārye sati māraṇīyāni //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
RAdhyṬ zu RAdhy, 478.2, 37.0 nāgarājiḥ //
Rasārṇava
RArṇ, 8, 31.1 hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /
RArṇ, 8, 55.1 nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /
RArṇ, 10, 48.2 nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //
RArṇ, 11, 57.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 58.2 nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /
RArṇ, 11, 168.2 ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //
RArṇ, 11, 176.1 mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /
RArṇ, 11, 182.2 tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /
RArṇ, 11, 199.1 nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /
RArṇ, 12, 92.3 karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //
RArṇ, 12, 226.1 sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /
RArṇ, 14, 136.1 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 14, 143.1 aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /
RArṇ, 15, 54.1 tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /
RArṇ, 15, 96.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
RArṇ, 15, 99.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
RArṇ, 15, 99.2 lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //
RArṇ, 15, 100.1 āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /
RArṇ, 15, 102.1 tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /
RArṇ, 15, 112.1 śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca /
RArṇ, 16, 35.1 āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /
RArṇ, 16, 36.1 triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /
RArṇ, 16, 38.2 mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //
RArṇ, 16, 39.1 athavā vaṅganāgāṃśamekaikaṃ suravandite /
RArṇ, 16, 43.1 nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /
RArṇ, 16, 46.1 vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /
RArṇ, 16, 51.1 ravināgakapālī tu śuddhatāraṃ tu rañjayet /
RArṇ, 16, 60.1 śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /
RArṇ, 16, 70.1 palaikanāgapatrāṇi tena kalkena lepayet /
RArṇ, 16, 74.1 mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /
RArṇ, 16, 75.1 tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /
RArṇ, 17, 3.2 viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /
RArṇ, 17, 23.1 mardayenmātuluṅgena nāgapattrāṇi lepayet /
RArṇ, 17, 33.2 kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //
RArṇ, 17, 38.2 mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //
RArṇ, 17, 46.1 tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /
RArṇ, 17, 76.2 madhunā saha saṃyojya nāgapattrāṇi lepayet //
RArṇ, 17, 79.1 athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /
RArṇ, 17, 106.2 nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //
RArṇ, 17, 148.1 rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /
RArṇ, 17, 148.2 nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //
RArṇ, 18, 32.0 ekaikena niṣekeṇa stambhanaṃ nāgavaṅgayoḥ //
RArṇ, 18, 111.2 kuṣṭhavyādhikaraṃ tacca nāgavaṅgakalaṅkitam //
Rājanighaṇṭu
RājNigh, Guḍ, 88.2 nāgaparyāyakarṇī syād aśvāhvādikṣurī smṛtā //
RājNigh, Pipp., 224.1 sthāvare viṣajātīnāṃ śreṣṭhau nāgograśṛṅgakau /
RājNigh, Miśrakādivarga, 46.0 vaṅganāgasamāyuktaṃ tatprāhuḥ pañcalohakam //
Ānandakanda
ĀK, 1, 2, 141.2 nāgabaddhaṃ nāgavasugandharvoragakinnarāḥ //
ĀK, 1, 4, 52.2 pātane tāmrayogena nāgavaṅgau tyajedrasaḥ //
ĀK, 1, 4, 159.2 taṃ piṣṭaṃ nāgapiṣṭyātha samayā pariveṣṭayet //
ĀK, 1, 4, 201.1 hemābhraṃ nāgatāpyena tārābhraṃ haritālakāt /
ĀK, 1, 4, 229.1 rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam /
ĀK, 1, 4, 229.1 rasendrārdhaṃ nāgabhasma nāgārdhaṃ mṛtavajrakam /
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 4, 251.2 hemabījaṃ nāgabījaṃ śasyate hemakarmaṇi //
ĀK, 1, 4, 253.1 nāgabījaṃ vaṅgabījaṃ na rasāyanakarmaṇi /
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 276.1 tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam /
ĀK, 1, 4, 296.1 nāgajīrṇaṃ rocanābhaṃ hārītaṃ tāmravāhitam /
ĀK, 1, 4, 321.1 abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam /
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 323.2 nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe //
ĀK, 1, 4, 325.2 triṃśadguṇaṃ śilāvāpyaṃ nāgabījamudāhṛtam //
ĀK, 1, 4, 393.1 nāgabhasma ca mākṣīkaṃ gandhakaṃ ca samaṃ samam /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 402.1 punaḥ punardviṣaḍvāramasya tulyaṃ ca nāgajam /
ĀK, 1, 4, 459.1 nāgapatraṃ puṭe pacyādyāvaccūrṇamupāgatam /
ĀK, 1, 4, 471.2 rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim //
ĀK, 1, 6, 62.1 ekaikena niṣekena stambhanaṃ nāgavaṅgayoḥ /
ĀK, 1, 16, 63.2 palamekaṃ nāgacūrṇamamladadhnā pramardayet //
ĀK, 1, 16, 78.2 nāgadaṇḍena patrāṇi koraṇṭasya ca mardayet //
ĀK, 1, 16, 104.2 tāvat pacennāgabhasma palaṃ lohasya cūrṇakam //
ĀK, 1, 23, 16.2 kṣālayed uṣṇasauvīrair nāgadoṣo vinaśyati //
ĀK, 1, 23, 17.2 āragvadhena ca malaṃ citrake nāgadūṣaṇam //
ĀK, 1, 23, 322.1 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet /
ĀK, 1, 23, 441.2 sthāpayennāgasindūraṃ pātre'lābumaye ca tat //
ĀK, 1, 23, 715.2 śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet //
ĀK, 1, 23, 717.1 punastaṃ rañjayet paścānnāgābhrakakapālinā /
ĀK, 1, 23, 722.1 aṣṭamāṃśena tenaiva nāgapatrāṇi lepayet /
ĀK, 1, 24, 44.2 tena nāgaśatāṃśena śulbaṃ raktanibhaṃ bhavet //
ĀK, 1, 24, 67.2 tṛtīyasaṅkalābaddhaṃ ṣaṭśate nāgavedhakam //
ĀK, 1, 24, 86.1 aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /
ĀK, 1, 24, 87.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
ĀK, 1, 24, 87.2 lepayennāgapatrāṇi chāyāyāṃ śoṣayettataḥ //
ĀK, 1, 24, 88.1 āṭarūṣakapiṇḍena nāgapatrāṇi lepayet /
ĀK, 1, 24, 125.1 nāgavaṅgasamaṃ sūtaṃ hematāramathāpi vā /
ĀK, 1, 24, 150.2 vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet //
ĀK, 1, 25, 68.2 bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ //
ĀK, 2, 1, 137.1 mṛdusattvaṃ nāgasamam indragopakasannibham /
ĀK, 2, 2, 20.2 drāvitau nāgavaṅgau ca tadvatsiñcedviśuddhaye //
ĀK, 2, 2, 22.1 nāgacūrṇaṃ śilāyuktaṃ vajrīkṣīrasamanvitam /
ĀK, 2, 2, 24.2 pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam //
ĀK, 2, 3, 13.1 rajataṃ doṣanirmuktaṃ nāgottīrṇaṃ samāharet /
ĀK, 2, 6, 8.2 nāgavacchodhayed vaṅgaṃ tadvadaśvatthaciñcayoḥ //
ĀK, 2, 6, 19.1 pākahīnau nāgavaṅgau kuṣṭhagulmarujākarau /
ĀK, 2, 6, 21.2 nāgapatraṃ tataḥ śuṣkaṃ drāvayitvā niṣecayet //
ĀK, 2, 6, 28.2 athavā nāgapatrāṇi cūrṇaliptāni kharpare //
ĀK, 2, 7, 111.1 drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 1.1 svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /
ŚdhSaṃh, 2, 11, 4.1 nāgavaṅgau prataptau ca gālitau tau niṣiñcayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 atha nāgavaṅgayorviśeṣaśuddhiṃ darśayannāha nāgeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 5.0 atha nāgavaṅgayorviśeṣaśuddhiṃ darśayannāha nāgeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.0 tena yāvannāgasya bhasma bhavati tāvatkṣāraṃ deyaṃ paścānnāgabhasmanaḥ śilāṃ ca kāñjikena samaṃ piṣṭvā saha dṛḍhapuṭe gajapuṭasaṃjñake pacet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 83.3 upādhikau dvau trapunāgasambhavau rasendrarāje kathayanti vaidyāḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.1 nanu pātanatrayeṇaiva nāgavaṅgakṛtadoṣo vinaṣṭo bhavati nānyaiḥ tathāhi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.2 miśritau cedrase nāgavaṅgau vikrayahetunā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 6.0 tatra uragabhasma nāgabhasmeti kasyacinmatam //
Abhinavacintāmaṇi
ACint, 2, 5.1 nāgavaṅgamalo vahniś cāñcalyaṃ ca viṣaṃ giriḥ /
ACint, 2, 6.2 marditaḥ kāṃjikair dhauto nāgadoṣaṃ rasas tyajet //
Bhāvaprakāśa
BhPr, 6, 8, 24.2 lauhanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //
BhPr, 6, 8, 25.2 lauhanāgayutaṃ ceti śulbaṃ duṣṭaṃ prakīrtitam //
BhPr, 6, 8, 36.1 sīsaṃ bradhnaṃ ca vapraṃ ca yogeṣṭaṃ nāganāmakam /
BhPr, 6, 8, 96.2 upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //
BhPr, 7, 3, 53.2 lohanāgojjhitaṃ tāmraṃ māraṇāya praśasyate //
BhPr, 7, 3, 54.2 lohanāgayutaṃ ceti śulvaṃ duṣṭaṃ prakīrtitam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 5.2 gaṅgādhāraṃ vasordhāraṃ māhiṣaṃ nāgatīrthakam //
GokPurS, 7, 17.1 śrāvaṇe māsi śukle tu pañcamyāṃ nāgatīrthake /
GokPurS, 7, 18.2 ubhayoḥ pakṣayoś caiva pañcamyāṃ nāgatīrthake //
GokPurS, 7, 19.1 snānaṃ vidhāya tal liṅgaṃ nāgasūktena cārcayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 4.0 nāgavaṅgayor viśeṣeṇa śodhanamāha tadā viśuddhiḥ syāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 daradaṃ hiṃgulaṃ svarṇatulyaṃ nāgaṃ sīsakaṃ mṛtaṃ nāgacūrṇaṃ vajrīkṣīreṇa marditam asya madhye suvarṇasya kalkaśca mriyate iti svarṇamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.6 lohanāgayutaṃ ceti śrutvā taddoṣasaptakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 1.1 atha nāgotpattibhedavivaraṇam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 5.0 śilā manaḥśilā tāmbūlarasasampiṣṭanāgapatralepaḥ triṃśadbhiḥ puṭairbhogī nirutthaṃ bhasmatāṃ yāti //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 iti nāgamāraṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 3.0 kiṃ sūtalohādiḥ sūtaḥ pāradaḥ lohāḥ svarṇādayo navakāḥ kṛtrimākṛtrimabhedayuktāḥ rājarītikharparīghoṣāḥ kṛtrimāḥ svarṇatāratāmranāgavaṅgalohā akṛtrimāḥ ādiśabdānmahārasā uparasāśca jñātavyāḥ //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 7.2, 1.0 sūto nāgavaṅgaparimukto bhavati nāgavaṅgābhyāṃ doṣābhyāṃ virahitaḥ pārado bhavatītyarthaḥ kiṃviśiṣṭaḥ san samutthitaḥ san //
MuA zu RHT, 2, 8.2, 3.0 kutaḥ nāgavaṅgaśaṅkātaḥ nāgavaṅgadoṣaglānitaḥ //
MuA zu RHT, 2, 8.2, 3.0 kutaḥ nāgavaṅgaśaṅkātaḥ nāgavaṅgadoṣaglānitaḥ //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 3, 6.2, 18.1 nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam /
MuA zu RHT, 3, 9.2, 14.0 rasāyane śarīrakārye nāgavaṅgau na cāraṇīyau kiṃtu svarṇādikaṃ bījaṃ cāraṇīyam iti bhāvaḥ //
MuA zu RHT, 3, 9.2, 15.0 ādiśabdena nāgavaṅgayor adhikāraviśeṣam āha tasminnityādi //
MuA zu RHT, 3, 9.2, 20.0 tannāgaṃ vaṅgaṃ ca rasāyane śarīrasiddhinimittaṃ na yojyamiti yato nāgavaṅgaprabhavāv aupādhikau doṣau galabandhagulmadau kathitau etannāgaṃ vaṅgaṃ ca grāsārthe yojyamiti yuktaṃ yata etenāntargatenānyadapi grāhyaṃ dravyaṃ grasatīti bhāvaḥ //
MuA zu RHT, 3, 10.2, 10.3 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇe rase hitam //
MuA zu RHT, 4, 6.2, 1.0 vajrābhraṃ vihāya pinākanāgabhekāḥ satvamocane'samarthā iti darśayannāha śvetetyādi //
MuA zu RHT, 4, 6.2, 5.0 apare pinākanāgabhekāhvayāḥ dhmātāḥ santaḥ kācatāṃ yānti kācākāratvam āpnuvanti na ca sattvanirgama iti //
MuA zu RHT, 4, 22.2, 4.2 miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi /
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 14.2, 4.0 kevalaṃ vaṅgaṃ punarnāgābhidhānena saha nāgavidhānamapyevaṃ syāditi vyaktiḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 5, 21.2, 7.0 nāgavaṅgayor etad auṣadhaṃ kāraṇamityāha vidhinetyādi //
MuA zu RHT, 5, 21.2, 9.0 nāgavaṅgamāraṇam ekavidham evoktam atas tadbhakṣaṇādiṣu parasparaṃ guṇādhikayogyaṃ natu jāraṇādiṣu //
MuA zu RHT, 5, 22.2, 1.0 nāgavaṅgaśulvatīkṣṇānāṃ jāraṇavidhānamāha mṛtanāgamityādi //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 50.2, 1.0 nāgena bījakaraṇamāha ujjvalahemavare svarṇaśreṣṭhe āvartye samyagdrute nāgaṃ śuddhasīsakaṃ āvartyaṃ pradrāvyaṃ kiṃ kṛtvā samaṃ svarṇasamabhāgakṣepaṃ kṣiptvā punarnāgopari triguṇaśilāprativāpaṃ triguṇā yā śilā tasyā nirvāpaṃ kuryāt //
MuA zu RHT, 5, 50.2, 3.0 tatsiddhaṃ ahibījaṃ nāgayogena bījaṃ samuddiṣṭaṃ rasavidbhiḥ iti śeṣaḥ //
MuA zu RHT, 5, 52.2, 6.0 kasmāt kuṭilāt kimapi vastuharaṇāt kuṭilo vakro bhavati duṣṭasvabhāva eva anena hemnā nāgaharaṇaṃ kṛtam //
MuA zu RHT, 5, 58.2, 7.0 śilayā dṛṣanmayayā nighṛṣṭabījaṃ nighṛṣṭaṃ gharṣitaṃ yadbījaṃ nāgākhyaṃ tat sūteneti śeṣaḥ akhilaṃ samastaṃ yathā syāttathā piṣṭirbhavatīti //
MuA zu RHT, 6, 7.2, 9.0 kathaṃ yathā na hīyate nāśaṃ nāpnuyāt atyauṣṇyāt vā kāṃsyatāmranāgavaṅgakanakatārapātrāt vā dṛḍhakaraghātād raso hīna eva syāt ato'sau pāradas tāvan saṃmardyo yāvallagnakāñjikaṃ rasasaṃsargasauvīraṃ śuṣyati niḥśeṣatāṃ yātītyarthaḥ //
MuA zu RHT, 8, 4.2, 4.0 sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti //
MuA zu RHT, 8, 4.2, 4.0 sāraṇamatha nāgavaṅgābhyām iti nāgavaṅgābhyāṃ duḥsaraṇaṃ sāraṇadravyaṃ sarata iti //
MuA zu RHT, 9, 14.2, 4.0 kativāraṃ secanaiḥ munibhiḥ saptasaṃkhyākaiḥ tanmūlarajaḥ nirguṇḍīśiphācūrṇaṃ tatpravāpaiḥ galiteṣu nāgavaṅgaravighoṣeṣu rajo nikṣepaṇaiśca catvāraḥ śudhyantīti //
MuA zu RHT, 10, 9.2, 2.0 raktaṃ lohitaṃ nāgasamaṃ sīsakatulyaṃ mṛdu komalaṃ evaṃvidhaṃ satvaṃ yasmāddhetor mākṣikāt patati tāpyāt nirgacchati tadvattasmāddhetor vā tasmādvidhānataḥ gandhāśmano gandhakasya yatnena mṛdubhāvaṃ kāryaṃ yathā gandhako'pi mṛdurbhavatītyarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 12, 1.3, 4.0 lohāni hemādīni nāgāṅgatayā bhujaṅgaśarīratayā na milanti sugamatvena ekaśarīratāṃ nāpnuvanti //
MuA zu RHT, 16, 27.2, 3.0 punaḥ phaṇiyogāt nāgasaṃyogataḥ mākṣikayutahemagairikayā saha tāpyamilitasvarṇagairikayā sārdhaṃ krāmati //
MuA zu RHT, 16, 28.2, 2.0 kanakaṃ hema mākṣikasattvayogāt phaṇisaṃyogānnāgasaṃyogācca śīghraṃ dravati kanake dravati sati vidhinā sāraṇatailādinā saṃsāryate sāraṇā kriyata iti //
MuA zu RHT, 18, 23.2, 2.0 ripunihatalohaṣaṭkaṃ ripubhir arivargair nihataṃ māritaṃ yat lohaṣaṭkaṃ svarṇatāratāmranāgavaṅgalohābhidhānaṃ tat caturmāsaṃ yathā syāttathā dhānyasthito'nnakoṣṭhīdhṛto raso jīrṇaḥ //
MuA zu RHT, 18, 46.2, 15.0 pūrvakalkasaṃyutāṃ piṣṭiṃ kiyatkālaṃ pacet yāvadraktā bhavati nāgaṃ ca gacchati nāganāśaḥ syāt nāge gacchati sati samuttārya punastāvatsarvasminsāraṇādau ca kṣepakrameṇa kṣepaṃ kṣipet //
MuA zu RHT, 18, 48.2, 2.0 abhrakaṃ pratītaṃ mākṣikaṃ tāpyaṃ kanakaṃ hema nāgayutaṃ nāgena sīsakena yutaṃ sahitaṃ vidhinā kartavyopadeśena etatsarvaṃ sūte militaṃ sat piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā piṣṭiḥ kāryā iti //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 50.2, 1.0 nāgamāraṇavidhānamāha mākṣiketyādi //
MuA zu RHT, 18, 55.2, 1.0 punarnāgavidhānamāha liptamityādi //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 55.2, 7.0 tannirutthanāgacūrṇaṃ yāvatpītaṃ pītavarṇaṃ tāraṃ bhavet tāvadvāraṃ nirvyūḍhaṃ kuryāt //
MuA zu RHT, 18, 70.2, 2.0 paścādvaṅgatāmrayogānantaraṃ prakāśamūṣāsu yāvat nirmalaṃ malavarjitaṃ syāttāvannāgaṃ deyaṃ punaryāvannirmalam ujjvalaṃ nistaraṅgaṃ nāgormivarjitaṃ syāt tāvadvidhinā dhmātaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 39.2, 2.0 viṣanāgavaṅgabaddho rasaḥ viṣaṃ saktukādikaṃ nāgaḥ sīsakaḥ vaṅgaṃ trapu etairbaddho bandhanamāptaḥ sa bhuktaḥ san hi niścitaṃ kuṣṭhādīn kuṣṭhajvarakṣayādīn //
MuA zu RHT, 19, 55.2, 1.0 nāgādiyuktarasabhuktopāyam āha katham apītyādi //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Rasakāmadhenu
RKDh, 1, 5, 55.2 nirvyūḍhaṃ nāgavaṃgābhyāṃ kriyāyāṃ hematārayoḥ //
RKDh, 1, 5, 68.1 triṃśadguṇaśilāvāpaṃ nāgabījam udāhṛtam /
RKDh, 1, 5, 77.1 tāmrakāntābhramākṣīkaṃ tīkṣṇārkaṃ nāgamākṣikam /
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 64.2, 5.0 nāgavaṅgādidoṣanāśanam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 155.2, 2.0 arbudagireḥ pārśve nāgakhanisthānabhūte ca jātam utpannaṃ yad viśiṣṭaṃ kṣudrapāṣāṇātmakaṃ dravyaṃ sadalapītavarṇātmakaṃ tanmṛddāraśṛṅganāmnā prathitaṃ bhavet //
RRSṬīkā zu RRS, 5, 153.2, 2.0 tatra nāgamiśraṇenāśuddhatvāt //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 8, 26.2, 11.0 ekaguṇasvarṇe nāgādyanyatamaṃ śataguṇanirvāhitaṃ kāryam ityarthaḥ //
RRSṬīkā zu RRS, 8, 32.2, 24.0 nāgavaṅgaghoṣatāmrāṇi tu prataptāni nirguṇḍīrasasekais tanmūlarajaḥpravāpaiśca śudhyanti //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 64.2, 9.0 ahiśabdena nāgajadoṣaśca //
RRSṬīkā zu RRS, 8, 67.2, 3.0 tena vaṅganāgajā yaugikadoṣā bhūjādisaptakañcukāśca sarvathā naśyanti //
RRSṬīkā zu RRS, 8, 88.2, 2.0 sāraṇākhyatailenārdhāṃśaṃ saṃbhṛtaṃ yat sāraṇāyantraṃ tatra sthite pārade yat svarṇādikṣepaṇaṃ svarṇādibījanāgavaṅgānāṃ yat kṣepaṇaṃ vedhādhikyasiddhyarthaṃ kriyate sā sāraṇeti rasaśāstra uktā //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 10, 94.2, 3.0 ayaṃ gaṇaḥ sūtasya khoṭabaddhādirūpasyābhrakasattvādīnāṃ ca yo guṇo vaṅgakāpālikā nāgakāpālikā kālikādir doṣātmakastaddhvaṃsī //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
RRSṬīkā zu RRS, 11, 21, 2.0 nikaṭavartināgavaṅgakhaniyogena miśraṇājjāto nāgākhya eko doṣo vaṅgākhya ekaśceti tau dvau jāḍyamādhmānaṃ kuṣṭhaṃ ca kurutaḥ //
Rasasaṃketakalikā
RSK, 2, 10.2 vyutkrameṇa guṇaiḥ śreṣṭhaṃ nāgottīrṇaṃ rase hitam //
RSK, 2, 15.2 miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //
RSK, 2, 31.1 vaṅgavannāgabhasmāpi kṛtvādau tatsamāṃ śilām /
RSK, 2, 32.2 nāgabhasma nirutthaṃ tadvaṅgabhasmaguṇādhikam //
RSK, 4, 118.1 rasaṃ nāgāñjanaṃ candram ekaikadvyardhabhāgakam /
Rasārṇavakalpa
RAK, 1, 150.2 karṣaikaṃ nāgapatrāṇi rasakalkena lepayet //
RAK, 1, 469.2 nāgaghoṣaṃ tathā caiva jasadaṃ kunaṭasaṃyutam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 25.2 nāgopadhānaśayanaṃ sahasrādityavarcasam //
SkPur (Rkh), Revākhaṇḍa, 131, 35.2 tasya nāgakulānyaṣṭau na hiṃsanti kadācana //
Yogaratnākara
YRā, Dh., 1.1 svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /
YRā, Dh., 12.2 svarṇapatrasamaṃ nāgabhasma nimbūvilepitam //
YRā, Dh., 111.1 manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam /
YRā, Dh., 202.2 jambīradravasaṃyuktair nāgadoṣāpanuttaye //