Occurrences

Divyāvadāna
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Divyāvadāna
Divyāv, 5, 28.0 sa brāhmaṇaḥ saṃlakṣayati kiṃ tāvadrājānaṃ stunomi āhosviddhastināgamiti //
Rasahṛdayatantra
RHT, 5, 40.2 ākṛṣya tatra sūtaṃ jñātvā nāgaṃ subhakṣitaṃ sakalam //
RHT, 5, 41.1 jñātvā nāgaṃ truṭitaṃ punarapi dadyādyathā bhavettriguṇam /
Rasaratnasamuccaya
RRS, 11, 112.1 agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
RRS, 12, 129.1 vaṅgaṃ nāgaṃ ca sūtaṃ ca nepālaṃ gandhakaṃ tathā /
RRS, 12, 145.1 nāgaṃ vaṅgaṃ rasaṃ tāmraṃ gandhakaṃ ṭaṅkaṇaṃ tathā /
RRS, 15, 58.1 nāgaṃ pāradagandhakaṃ trilavaṇaṃ vāyarkajaṃ melayed ekaikaṃ ca palaṃ palaṃ trayamataḥ pañca kramānmardayet /
Rasaratnākara
RRĀ, Ras.kh., 7, 39.2 śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā /
RRĀ, V.kh., 3, 108.1 lohapātre pacennāgaṃ tulyaṃ yāvaddrutaṃ bhavet /
RRĀ, V.kh., 4, 57.1 drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /
RRĀ, V.kh., 4, 92.3 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet //
RRĀ, V.kh., 4, 93.2 tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet /
RRĀ, V.kh., 7, 83.2 tadrasaṃ hāṭakaṃ nāgaṃ samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 12, 50.1 śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /
RRĀ, V.kh., 13, 99.1 samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet /
RRĀ, V.kh., 14, 82.1 abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /
RRĀ, V.kh., 15, 2.1 gaṃdhakaṃ mākṣikaṃ nāgaṃ sarvaṃ tulyaṃ vicūrṇayet /
RRĀ, V.kh., 18, 102.1 tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /
RRĀ, V.kh., 19, 49.1 bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /
RRĀ, V.kh., 19, 50.1 palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /
RRĀ, V.kh., 20, 137.1 taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /
Rasendracintāmaṇi
RCint, 3, 117.1 gandhakena hataṃ nāgaṃ jārayet kamalodare /
RCint, 3, 126.1 mākṣikeṇa hataṃ tāmraṃ nāgaṃ ca rañjayenmuhuḥ /
RCint, 3, 126.2 taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca //
RCint, 6, 51.1 nāgaṃ kharparake nidhāya kunaṭīcūrṇaṃ dadīta drute nimbūtthadravagandhakena puṭitaṃ bhasmībhavatyāśu tat /
Rasādhyāya
RAdhy, 1, 237.1 piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
RAdhy, 1, 270.1 nāgaṃ manaḥśilā hanti haritālaṃ ca vaṅgakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 230.2, 3.0 tato manaḥśilāyāṃ nimbukarasaiśca nāgaṃ mārayitvā jatupattram ubhayapārśvayos tena māritanāgena lepanīyam //
RAdhyṬ zu RAdhy, 237.2, 2.0 tatastasmātpiṇḍād ardhamātrayā śuddhanāgaṃ madhye kṣiptvā mūṣāyāṃ punaḥ punarāvartya jāraṇīyam //
RAdhyṬ zu RAdhy, 237.2, 3.0 tataḥ punarapyardhamātrayā nāgaṃ kṣiptvā jāryam //
Rasārṇava
RArṇ, 11, 184.2 taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //
RArṇ, 12, 51.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RArṇ, 12, 121.2 guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
RArṇ, 12, 224.2 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //
RArṇ, 14, 141.2 tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //
RArṇ, 14, 143.2 puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //
RArṇ, 15, 104.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
RArṇ, 15, 134.1 nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /
RArṇ, 16, 68.1 mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /
RArṇ, 17, 41.2 taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //
RArṇ, 17, 84.2 secanācchatavāreṇa nāgaṃ rañjayati priye //
RArṇ, 17, 86.2 nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //
RArṇ, 18, 35.1 nāgaṃ vaṅgaṃ rasaṃ bhasma viṣopaviṣasaṃyutam /
Ānandakanda
ĀK, 1, 4, 178.1 mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 4, 395.1 nāgakṣaye punarnāgaṃ dattvā dattvā trivārakam /
ĀK, 1, 4, 441.1 kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 10, 60.2 etaccatuḥsamaṃ nāgaṃ mūṣāyāṃ cāndhritaṃ dhamet //
ĀK, 1, 23, 55.2 tasyordhvaṃ śrāvake kācaṃ kṛtvā nāgaṃ vinikṣipet //
ĀK, 1, 24, 92.1 yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā //
ĀK, 2, 2, 23.1 mṛtaṃ nāgaṃ snuhīkṣīrair athavāmlena kenacit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 10.1 hemaṃ tu viṣṇoḥ prabhavaṃ vadanti nāgaṃ ca nāgasya tu vāsukeśca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.3 navasāraṃ ca sphaṭikaṃ sanāgaṃ yāmamātrakam //
Mugdhāvabodhinī
MuA zu RHT, 18, 40.3, 1.0 atha nāgamāha rājāvartaketyādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
RRSṬīkā zu RRS, 9, 13.2, 4.0 tato jīrṇanāgaṃ pāradaṃ bhasmamūṣāyāṃ dhmānena viyuktaṃ nāgaṃ kṛtvā tasminrase sādhakāvarabījaṃ jārayantīti //
Rasasaṃketakalikā
RSK, 2, 6.2 suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam //
RSK, 2, 11.2 gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //
Yogaratnākara
YRā, Dh., 108.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //