Occurrences

Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Yogaratnākara

Rasahṛdayatantra
RHT, 3, 8.1 tasminnāgaṃ śuddhaṃ pradrāvya niṣecayecchataṃ vārān /
RHT, 14, 7.2 triguṇaṃ vaṅgaṃ dadyātkrameṇa nāgam alpālpadānena //
RHT, 16, 36.1 vidhyed dviguṇaṃ dravyaṃ nāgaṃ dattvānuvāhayecchanakaiḥ /
RHT, 17, 8.1 mākṣikasattvaṃ nāgaṃ vihāya na krāmaṇaṃ kimapyasti /
RHT, 18, 25.2 kāṃkṣīkāsīsaśilādaradaiśca samanvitaṃ nāgam //
RHT, 18, 26.1 ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /
RHT, 18, 39.1 samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya /
RHT, 18, 48.1 ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /
RHT, 18, 53.1 liptaṃ tadanu puṭitaṃ nāgaṃ hi rasena pādayuktena /
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
Rasaprakāśasudhākara
RPSudh, 4, 25.1 tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ /
RPSudh, 4, 96.1 dālayecca rase nāgaṃ sinduvāraharidrayoḥ /
Rasaratnasamuccaya
RRS, 5, 180.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //
RRS, 8, 44.1 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
RRS, 11, 107.1 karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /
RRS, 14, 19.1 gandhatulyaṃ mṛtaṃ nāgaṃ nāgatulyaṃ mṛtaṃ rasam /
RRS, 16, 60.1 tattulyaṃ cūrṇite tasminkṣipennāgaṃ nirutthakam /
Rasaratnākara
RRĀ, R.kh., 8, 14.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, R.kh., 8, 15.1 ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /
RRĀ, R.kh., 8, 88.2 tattulyaṃ pūrvanāgaṃ viṃśadekapuṭe pacet //
RRĀ, Ras.kh., 7, 46.1 pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā /
RRĀ, V.kh., 3, 125.1 mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /
RRĀ, V.kh., 3, 126.2 tasminnevaṃ mṛtaṃ nāgamaṣṭamāṃśena lepayet //
RRĀ, V.kh., 6, 89.2 tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //
RRĀ, V.kh., 6, 97.2 tato gandhaṃ ca nāgaṃ ca vāhayet ṣaḍguṇaṃ punaḥ //
RRĀ, V.kh., 7, 7.2 nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //
RRĀ, V.kh., 8, 104.1 ityevaṃ mardayennāgaṃ kāntalohāṣṭabhāgakam /
RRĀ, V.kh., 8, 105.1 tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /
RRĀ, V.kh., 9, 87.1 tīkṣṇatulyaṃ mṛtaṃ nāgaṃ dattvā sarvaṃ vimardayet /
RRĀ, V.kh., 13, 102.1 sthitaṃ gharme punastasmin drutaṃ nāgaṃ vinikṣipet /
RRĀ, V.kh., 14, 2.1 svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet /
RRĀ, V.kh., 15, 9.1 asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
RRĀ, V.kh., 15, 29.1 mūṣāgarbhe kṣipettatra pūrvanāgaṃ kṣipettataḥ /
RRĀ, V.kh., 15, 38.2 tanmadhye sūtanāgaṃ tu drāvitaṃ saptadhā kṣipet //
RRĀ, V.kh., 15, 64.2 tannāgaṃ hemasaṃtulyamaṃdhamūṣāgataṃ dhamet //
RRĀ, V.kh., 16, 95.1 suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /
RRĀ, V.kh., 16, 98.1 suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /
Rasendracūḍāmaṇi
RCūM, 4, 54.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
RCūM, 4, 68.1 aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
RCūM, 14, 147.2 drutaṃ nāgaṃ ca nirguṇḍyāstrivāraṃ nikṣipedrase //
RCūM, 14, 149.2 palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet //
Rasārṇava
RArṇ, 7, 152.2 nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //
RArṇ, 8, 75.1 nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /
RArṇ, 11, 21.1 tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /
RArṇ, 11, 42.1 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
RArṇ, 12, 131.1 kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /
RArṇ, 14, 73.2 anena kramayogena vahennāgaṃ ca ṣaḍguṇam //
RArṇ, 14, 110.2 vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //
RArṇ, 15, 53.2 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //
RArṇ, 15, 64.2 sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //
RArṇ, 17, 41.1 śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /
RArṇ, 17, 77.0 mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //
RArṇ, 18, 178.1 vajravyomajasattvakaṃ sakanakaṃ candraṃ raviṃ kāntakaṃ nāgaṃ vaṅgamathāyasaṃ dṛḍhataraṃ sūtaṃ kṛtaṃ tatsamam /
Ānandakanda
ĀK, 1, 4, 102.2 tasminnāgaṃ tu vidrāvya ḍhālayecchatadhā priye //
ĀK, 1, 4, 115.2 muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet //
ĀK, 1, 4, 128.1 drutaṃ nāgaṃ śataṃ vārānkṣipettasminpunaḥ punaḥ /
ĀK, 1, 4, 241.2 tasminkṣipeddrutaṃ nāgaṃśatadhā taddrutaṃ drutam //
ĀK, 1, 4, 270.1 svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
ĀK, 1, 4, 280.1 nāgamekaṃ catustāmraṃ sattvaṃ rasakasambhavam /
ĀK, 1, 4, 394.2 svarṇe nāgaṃ samāvartya śilācūrṇaṃ kṣipankṣipan //
ĀK, 1, 4, 448.1 idaṃ nāgaṃ pakvabīje drute nirvāhayettridhā /
ĀK, 1, 4, 461.1 mūṣāgarbhe kṣipet tattatpūrvanāgaṃ dhamet tataḥ /
ĀK, 1, 4, 462.2 pītābhrakasya satvaṃ tu pūrvanāgaṃ ca tatsamam //
ĀK, 1, 16, 104.1 drutaṃ pātragataṃ nāgaṃ cālayed bhasmatāṃ vrajet /
ĀK, 1, 23, 252.1 tenaiva ghātayedvaṅgaṃ nāgaṃ tāre tu nirvahet /
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 347.2 guṭikīkṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //
ĀK, 1, 23, 440.1 tena nāgaṃ pratīvāpya ṣoḍaśāṃśena khaṃ bhavet /
ĀK, 1, 23, 658.2 anena kramayogena vahannāgaṃ ca ṣaḍguṇam //
ĀK, 1, 23, 720.2 tattulyaṃ puṭayennāgam ahimārāṭarūṣakaiḥ //
ĀK, 1, 23, 722.2 puṭayenmārayennāgaṃ sindūrāruṇasannibham //
ĀK, 1, 24, 44.1 śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate /
ĀK, 1, 24, 56.2 sitaṃ hema ca nāgaṃ ca candrārkaṃ cāpi vedhayet //
ĀK, 1, 24, 89.2 tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam //
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā //
ĀK, 1, 25, 66.1 aśītiguṇitaṃ nāgaṃ dhmātvā nirvāhayet khalu /
ĀK, 1, 25, 76.2 nāgaṃ vā vaṅgaṃ vā pradrāvya niṣecayecchataṃ vārān //
ĀK, 2, 2, 24.1 ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam /
ĀK, 2, 6, 34.1 tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet /
ĀK, 2, 6, 36.1 catustulyaṃ pūrvanāgaṃ viṃśatyekapuṭaiḥ pacet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 7.2 kāñcane gālite nāgaṃ ṣoḍaśāṃśena nikṣipet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 kāñcane svarṇe gālite drāvite sati tatra nāgaṃ sīsakaṃ nikṣipet ṣoḍaśāṃśena kāñcanaparimāṇāt nāgaṃ grāhyam //
Bhāvaprakāśa
BhPr, 7, 3, 8.1 kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 1.0 kāñcane svarṇe gālite nāgaṃ sīsakaṃ ṣoḍaśāṃśena nikṣipet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 8.2 aśuddhaṃ sarvathā śodhyaṃ nāgaṃ dattvā vicakṣaṇaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 16.2 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 5, 38.2, 2.0 varanāgaṃ śreṣṭhajāti sīsakaṃ jāraṇayogyaṃ rasarājaṃ uktasaṃskāraiḥ saṃskṛtaṃ pāradaṃ bījavaraṃ hemabījaṃ etattrayaṃ sāritaṃ militaṃ kāryaṃ punargandhakaśilālasahitaṃ gandhakaṃ pratītaṃ śilā manaḥśilā ālaṃ haritālaṃ dvandvastāni taiḥ sahitaṃ ca kāryaṃ etat sarvaṣaṭkaṃ dīpavartitaḥ prajvālitadīpavartiyogāt nirnāgaṃ nāgavarjitaṃ bhavati nāgaṃ jaratītyarthaḥ //
MuA zu RHT, 5, 41.2, 2.0 nāgaṃ sīsakaṃ truṭitaṃ buddhvā punarapi nāgaṃ dahyāt pūrvoktavidhānena pārade iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 22.0 keṣāṃ śikhigalatāṃ śikhini galantīti vigrahaḥ śikhigalatāṃ dhātūnāṃ evaṃ galite rase triguṇaṃ vaṅgaṃ raṅgaṃ dadyāt tato vaṅgadānānantaraṃ krameṇa alpamalpadānena nāgaṃ sīsakaṃ ca dadyāditi //
MuA zu RHT, 16, 10.2, 1.0 kiṃ kṛtvā īṣadalpaṃ nāgaṃ dattvā trividhāyāṃ sāraṇāyāmevaṃ vidheyam iti //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
MuA zu RHT, 18, 48.2, 4.0 pūrvoktāyāṃ piṣṭyāṃ ṣaḍguṇagandhakadāhaḥ kāryaḥ punaḥ ṣaḍguṇaśilayā kṛtvā nāgaṃ samuttārya sīsakamapahāya sā niṣpannā piṣṭī ṣoḍaśāṃśena tāre rūpye militā satī hemākṛṣṭiḥ syātkanakoddhāraṇaṃ bhavet tāmranāgādiṣu dhātuṣu hema sthitameva tata ākṛṣṭiśabdo yuktaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
Rasakāmadhenu
RKDh, 1, 5, 67.2 dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyahataṃ vahet //
RKDh, 1, 5, 102.1 tīkṣṇaṃ tāmraṃ samaṃ kṛtvā nāgaṃ nirvāhya ṣaḍguṇam /
RKDh, 1, 5, 108.2 tannāgaṃ vāhayetsvarṇe dvātriṃśadguṇitaṃ kramāt //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 20.2, 3.0 evaṃ daśavāraṃ kṛtvā tadvattāmravanmākṣikeṇaiva māritaṃ viśuddhaṃ nāgaṃ tadubhayaṃ mithaḥ samaṃ catuṣpalamitaṃ gṛhītvā punar nīlāñjanena samabhāgena māritaṃ pañcamitrasaṃskāreṇa punarutthāpitaṃ kuryāt //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
Rasasaṃketakalikā
RSK, 2, 58.2 pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //
Rasārṇavakalpa
RAK, 1, 114.1 tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /
RAK, 1, 184.2 guṭikākaraṇenaiva nāgaṃ vidhyati tatkṣaṇāt //
Yogaratnākara
YRā, Dh., 10.1 kāñcane galite nāgaṃ ṣoḍaśāṃśena nikṣipet /