Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 44, 5.2 cūrṇīkṛtam saindhavanāgarāḍhyamamlaiḥ pibenmārutarogajuṣṭaḥ //
Su, Sū., 44, 8.1 karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt /
Su, Sū., 44, 64.1 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt /
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Sū., 46, 341.2 vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ //
Su, Cik., 7, 18.2 ajamodā kadambasya mūlaṃ nāgaram eva ca //
Su, Cik., 37, 34.1 guḍūcīndrasurākṛṣṇākuṣṭhasarṣapanāgaraiḥ /
Su, Cik., 37, 36.1 pāṭhājamodāśārṅgeṣṭāpippalīdvayanāgaraiḥ /
Su, Cik., 37, 40.1 medāmadanayaṣṭyāhvaśyāmāniculanāgaraiḥ /
Su, Cik., 37, 69.1 prātaruṣṇodakaṃ deyaṃ dhānyanāgarasādhitam /
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 38, 61.2 saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ //
Su, Ka., 6, 15.2 kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām //
Su, Utt., 9, 15.2 gairikaṃ saindhavaṃ kṛṣṇāṃ nāgaraṃ ca yathottaram //
Su, Utt., 9, 24.2 nāgaronmiśritā kiṃcicchuṣkapāke tadañjanam //
Su, Utt., 12, 43.1 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram /
Su, Utt., 17, 17.1 kālānusārivāṃ kṛṣṇāṃ nāgaraṃ madhukaṃ tathā /
Su, Utt., 17, 44.1 hite ca kāsīsarasāñjane tathā vadanti pathye guḍanāgarair yute /
Su, Utt., 39, 109.1 gāṅgeyanāgarośīraparpaṭodīcyacandanaiḥ /
Su, Utt., 39, 193.1 nāgaraṃ dhānyakaṃ bhārgīmabhayāṃ suradāru ca /
Su, Utt., 39, 198.1 kāśmaryanāgaraiḥ kvāthaḥ sakṣaudraḥ śleṣmapittaje /
Su, Utt., 39, 208.1 anantāṃ bālakaṃ mustāṃ nāgaraṃ kaṭurohiṇīm /
Su, Utt., 39, 222.2 drākṣāmāgadhikāmbhodanāgarotpalacandanaiḥ //
Su, Utt., 39, 248.1 rāsnākuṅkumamañjiṣṭhāmāgadhīnāgarais tathā /
Su, Utt., 40, 35.2 devadāruvacāmustānāgarātiviṣābhayāḥ //
Su, Utt., 40, 36.1 abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā /
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 44.2 nāgarātiviṣe mustaṃ pippalyo vātsakaṃ phalam //
Su, Utt., 40, 49.2 paṭolaṃ dīpyakaṃ bilvaṃ vacāpippalināgaram //
Su, Utt., 40, 55.2 kṣīranāgaracāṅgerīkoladadhyamlasādhitam //
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 40, 67.1 madhukotpalabilvābdahrīberośīranāgaraiḥ /
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 94.1 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā /
Su, Utt., 40, 114.2 balāśvadaṃṣṭrābilvāni pāṭhānāgaradhānyakam //
Su, Utt., 40, 136.2 viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam //
Su, Utt., 42, 42.1 kuṣṭhasaindhavayaṣṭyāhvanāgarakṛmighātibhiḥ /
Su, Utt., 42, 62.2 pibettrivṛnnāgaraṃ vā saguḍāṃ vā harītakīm //
Su, Utt., 42, 72.1 kṛṣṇāmūlakacavyaṃ ca nāgarakṣāracitrakān /
Su, Utt., 42, 127.1 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 44, 24.1 bibhītakāyomalanāgarāṇāṃ cūrṇaṃ tilānāṃ ca guḍaśca mukhyaḥ /
Su, Utt., 46, 24.2 phalatrikaiś citrakanāgarāḍhyais tathāśmajātājjatunaḥ prayogaiḥ /
Su, Utt., 52, 17.1 khādedguḍaṃ nāgarapippalībhyāṃ drākṣāṃ ca sarpirmadhunāvalihyāt /
Su, Utt., 52, 24.2 nidigdhikānāgarapippalībhiḥ khādecca mudgānmadhunā susiddhān //
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 56, 18.1 uṣṇābhir adbhir magadhodbhavānāṃ kalkaṃ pibennāgarakalkayuktam /
Su, Utt., 57, 7.1 kṛṣṇāviḍaṅgayavabhasmahareṇubhārgīrāsnailahiṅgulavaṇottamanāgarāṇām /
Su, Utt., 58, 32.1 dāḍimāmlāṃ yutāṃ mukhyāmelājīrakanāgaraiḥ /
Su, Utt., 59, 19.2 śvadaṃṣṭrāsvarase tailaṃ saguḍakṣīranāgaram //
Su, Utt., 62, 31.1 jyotiṣmatīṃ nāgaraṃ ca anantāmabhayāṃ tathā /