Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 21, 23.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
Ca, Sū., 26, 51.1 pippalī nāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ca, Cik., 3, 211.2 guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī //
Ca, Cik., 3, 237.1 sanāgaraṃ samṛdvīkaṃ saghṛtakṣaudraśarkaram /
Ca, Cik., 5, 105.2 śodhanārthaṃ ghṛtaṃ deyaṃ sabiḍakṣāranāgaram //
Amarakośa
AKośa, 2, 625.1 strīnapuṃsakayorviśvaṃ nāgaraṃ viśvabheṣajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 163.2 nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
AHS, Sū., 14, 24.1 viḍaṅgaṃ nāgaraṃ kṣāraḥ kālaloharajo madhu /
AHS, Cikitsitasthāna, 1, 51.2 durālabhāmṛtāmustānāgaraṃ vātaje jvare //
AHS, Cikitsitasthāna, 1, 66.2 nāgaraṃ pauṣkaraṃ mūlaṃ guḍūcī kaṇṭakārikā //
AHS, Cikitsitasthāna, 3, 12.1 viḍaṅgaṃ nāgaraṃ rāsnā pippalī hiṅgu saindhavam /
AHS, Cikitsitasthāna, 3, 50.1 pippalī nāgaraṃ mustaṃ pathyā dhātrī sitopalā /
AHS, Cikitsitasthāna, 4, 36.2 caturguṇāmbusiddhaṃ vā chāgaṃ saguḍanāgaram //
AHS, Cikitsitasthāna, 5, 58.2 tālīśapattraṃ maricaṃ nāgaraṃ pippalī śubhā //
AHS, Cikitsitasthāna, 8, 73.1 pippalīmūlasiddhaṃ vā saguḍakṣāranāgaram /
AHS, Cikitsitasthāna, 8, 131.2 dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca //
AHS, Cikitsitasthāna, 9, 63.2 nāgaraṃ dhātakīpuṣpaṃ dāḍimasya tvag utpalam //
AHS, Cikitsitasthāna, 9, 109.2 pāṭhāmocarasāmbhodadhātakībilvanāgaram //
AHS, Cikitsitasthāna, 10, 10.1 viḍena lavaṇaṃ piṣṭaṃ bilvacitrakanāgaram /
AHS, Cikitsitasthāna, 14, 34.1 lavaṇayavānīdīpyakakaṇanāgaram uttarottaraṃ vṛddham /
AHS, Cikitsitasthāna, 14, 54.2 samalāya ghṛtaṃ deyaṃ saviḍakṣāranāgaram //
AHS, Cikitsitasthāna, 15, 88.2 pippalīnāgaraṃ dantīsamāṃśaṃ dviguṇābhayam //
AHS, Kalpasiddhisthāna, 4, 63.2 nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī //
AHS, Utt., 5, 45.2 haridrādvayamañjiṣṭhāmiśisaindhavanāgaram //
AHS, Utt., 11, 24.1 sitāmanaḥśilaileyalavaṇottamanāgaram /
AHS, Utt., 16, 3.2 saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ //
AHS, Utt., 36, 66.1 vaṃśatvagbījakaṭukāpāṭalībījanāgaram /
AHS, Utt., 37, 40.1 nāgaraṃ gṛhakapotapurīṣaṃ bījapūrakaraso haritālam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 196.2 anyasmin dattavān yatra nāgaraṃ pṛcchyatām iti //
Suśrutasaṃhitā
Su, Sū., 44, 64.1 harītakī viḍaṅgāni saindhavaṃ nāgaraṃ trivṛt /
Su, Sū., 46, 226.1 nāgaraṃ kaphavātaghnaṃ vipāke madhuraṃ kaṭu /
Su, Sū., 46, 336.2 dhātrīdāḍimamamleṣu pippalī nāgaraṃ kaṭau //
Su, Cik., 7, 18.2 ajamodā kadambasya mūlaṃ nāgaram eva ca //
Su, Utt., 12, 43.1 māsaṃ saindhavasaṃyuktaṃ sthitaṃ sarpiṣi nāgaram /
Su, Utt., 40, 36.1 abhayā dhānyakaṃ mustaṃ pippalī nāgaraṃ vacā /
Su, Utt., 40, 36.2 nāgaraṃ dhānyakaṃ mustaṃ bālakaṃ bilvam eva ca //
Su, Utt., 40, 64.2 mṛṇālaṃ candanaṃ rodhraṃ nāgaraṃ nīlamutpalam //
Su, Utt., 40, 94.1 dhātakī nāgaraṃ caiva pāyayettaṇḍulāmbunā /
Su, Utt., 40, 136.2 viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam //
Su, Utt., 42, 127.1 nāgaraṃ dīpyakaṃ cavyaṃ hiṅgu sauvarcalaṃ viḍam /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 33.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 35.2 prācīnāmalakam prācī nāgaraṃ raktakam matam //
MPālNigh, 2, 2.2 mahauṣadhaṃ śṛṅgaveraṃ nāgaraṃ viśvabheṣajam //
Rasamañjarī
RMañj, 6, 23.1 chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /
Rasaratnasamuccaya
RRS, 10, 78.1 ambaṣṭhā tintiḍīkaṃ ca nāgaraṃ rasapattrikā /
RRS, 15, 77.1 vacāhiṅguviḍaṅgāni saindhavaṃ jīranāgaram /
RRS, 16, 97.1 sauvarcalaṃ jīrakayugmadhānyajayāyavānī kaṇanāgaraṃ ca /
Rasaratnākara
RRĀ, V.kh., 19, 60.1 hiṅgunāgaramekaikaṃ laśunasya paladvayam /
Rasendracintāmaṇi
RCint, 5, 9.1 devadālyamlaparṇī vā nāgaraṃ vātha dāḍimam /
Rājanighaṇṭu
RājNigh, Pipp., 1.1 caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā /
RājNigh, Pipp., 24.1 śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam /
RājNigh, Miśrakādivarga, 9.1 harītakī nāgaraṃ ca guḍaśceti trayaṃ samam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 12.0 tathā nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandhanut //
SarvSund zu AHS, Sū., 9, 29, 19.1 pippalīnāgaraṃ vṛṣyaṃ kaṭu cāvṛṣyamucyate /
Ānandakanda
ĀK, 1, 6, 5.1 laghvāhāro divā bhūtvā kṣudrādhānyākanāgaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 26.2, 3.0 rasālālakṣaṇaṃ sacāturjātakājāji saguḍārdrakanāgaram //
Bhāvaprakāśa
BhPr, 6, 2, 45.1 śuṇṭhī viśvā ca viśvaṃ ca nāgaraṃ viśvabheṣajam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 7.0 lodhraṃ prasiddhaṃ prativiṣā ativiṣā mustaṃ nāgaraṃ dhātakīpuṣpāṇi indrayavaḥ amṛtā guḍūcī eṣāṃ svarasaiḥ pratyekaṃ tridhā bhāvanā syāt //
Mugdhāvabodhinī
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
Yogaratnākara
YRā, Dh., 150.1 nāgaraṃ pauṣkaraṃ bhārgī gaganaṃ madhunā saha /