Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 4, 17, 6.2 tās te viṣaṃ vi jahrira udakaṃ kumbhinīr iva kūpāt kulijinīr iva //
AVP, 5, 30, 4.1 yathā kūpaḥ śatadhāraḥ sahasradhāro akṣitaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 31, 8.1 yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 2, 5, 6.1 tasmāt parakṛtān setūn kūpāṃś ca parivarjayed iti //
BaudhDhS, 2, 5, 7.3 niruddhāsu tu mṛtpiṇḍān kūpāt trīn abghaṭāṃs tatheti //
BaudhDhS, 2, 6, 27.1 na kūpam avekṣeta //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
Bhāradvājagṛhyasūtra
BhārGS, 3, 6, 19.0 na kūpam avarohet //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 6.0 akūle kūpaṃ khātvā //
Jaiminīyabrāhmaṇa
JB, 1, 47, 1.0 athāsyāṃ diśi kūpaṃ khātvā vapanti keśaśmaśrūṇi //
JB, 1, 47, 5.0 niṣpurīṣaṃ kṛtvā pāṃsubhiḥ kūpe purīṣam abhisaṃvapanti //
JB, 1, 184, 3.0 te dhanvan kūpam avindan //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 71, 13.0 saṃ varatrān hiraṇyakośam avaṭam iti kūpayajñasya //
Mānavagṛhyasūtra
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 3.0 nadītaṭākakūpānāmalābhe pūrvasyottaramupatiṣṭhate //
Vasiṣṭhadharmasūtra
VasDhS, 12, 26.1 na kūpam avarohet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 12, 28.0 na kūpam avekṣeta //
ŚāṅkhGS, 5, 2, 1.0 atha puṣkariṇīkūpataḍāgānām //
Ṛgveda
ṚV, 1, 105, 17.1 tritaḥ kūpe 'vahito devān havata ūtaye /
Arthaśāstra
ArthaŚ, 2, 3, 15.1 bahirjānubhañjanīśūlaprakarakūpakūṭāvapātakaṇṭakapratisarāhipṛṣṭhatālapattraśṛṅgāṭakaśvadaṃṣṭrārgalopaskandanapādukāmbarīṣodapānakaiḥ praticchannaṃ channapathaṃ kārayet //
ArthaŚ, 2, 4, 26.1 daśakulīvāṭaṃ kūpasthānam //
ArthaŚ, 4, 13, 13.1 durbalaṃ veśma śakaṭam anuttabdhamūrdhastaṃbhaṃ śastram anapāśrayam apraticchannaṃ śvabhraṃ kūpaṃ kūṭāvapātaṃ vā kṛtvā hiṃsāyāṃ daṇḍapāruṣyaṃ vidyāt //
ArthaŚ, 10, 1, 12.1 śatrūṇām āpāte kūpakūṭāvapātakaṇṭakinīśca sthāpayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 73.0 bahvacaḥ kūpeṣu //
Aṣṭādhyāyī, 6, 2, 102.0 kusūlakūpakumbhaśālaṃ bile //
Buddhacarita
BCar, 1, 23.1 prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādurabhūtsitāmbuḥ /
BCar, 2, 12.1 udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām /
Carakasaṃhitā
Ca, Sū., 14, 40.1 kūpo holāka ityete svedayanti trayodaśa /
Ca, Sū., 14, 59.1 kūpaṃ śayanavistāraṃ dviguṇaṃ cāpi vedhataḥ /
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Indr., 5, 32.1 kaluṣe 'mbhasi paṅke vā kūpe vā tamasāvṛte /
Lalitavistara
LalVis, 7, 70.2 tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ /
LalVis, 12, 84.2 yatra ca pradeśe sa iṣurbhūmitalaṃ bhittvā praviṣṭastasmin pradeśe kūpaḥ saṃvṛttaḥ yadadyatve 'pi śarakūpa ityabhidhīyate /
Mahābhārata
MBh, 1, 1, 214.18 naraḥ kiṃ phalam āpnoti kūpe 'ndham iva pātayan /
MBh, 1, 3, 52.2 so 'ndho 'pi caṅkramyamāṇaḥ kūpe 'patat //
MBh, 1, 3, 55.2 ayam asmi bho upādhyāya kūpe patita iti //
MBh, 1, 3, 56.2 katham asi kūpe patita iti //
MBh, 1, 3, 57.3 ataḥ kūpe patita iti //
MBh, 1, 69, 21.1 varaṃ kūpaśatād vāpī varaṃ vāpīśatāt kratuḥ /
MBh, 1, 73, 12.4 śarmiṣṭhā prākṣipat kūpe tataḥ svapuram āvrajat /
MBh, 1, 73, 18.1 kathaṃ ca patitāsyasmin kūpe vīruttṛṇāvṛte /
MBh, 1, 73, 21.2 tasmān māṃ patitām asmāt kūpād uddhartum arhasi //
MBh, 1, 73, 23.1 uddhṛtya caināṃ tarasā tasmāt kūpān narādhipaḥ /
MBh, 1, 73, 34.4 kūpe prakṣepayāmāsa prakṣipyaiva gṛhaṃ yayau /
MBh, 1, 73, 34.5 amṛtāṃ māṃ mṛtāṃ matvā kūpe 'tīva nirūdake /
MBh, 1, 102, 11.2 kūpārāmasabhāvāpyo brāhmaṇāvasathāstathā /
MBh, 1, 122, 13.1 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā /
MBh, 1, 122, 15.6 kūpe nirudake tasminn apātayad ariṃdamaḥ /
MBh, 1, 122, 18.6 sa śaraṃ samupādāya kūpād aṅguliveṣṭanam /
MBh, 1, 165, 9.5 kūpāṃśca ghṛtasampūrṇān bhakṣyāṇāṃ rāśayastathā /
MBh, 2, 9, 21.1 kūpāśca saprasravaṇā dehavanto yudhiṣṭhira /
MBh, 3, 81, 63.2 rudrakoṭis tathā kūpe hradeṣu ca mahīpate /
MBh, 3, 81, 83.1 kiṃdattaṃ kūpam āsādya tilaprasthaṃ pradāya ca /
MBh, 3, 81, 152.1 gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha /
MBh, 3, 81, 152.2 tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate /
MBh, 3, 82, 95.1 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ /
MBh, 3, 82, 108.2 samudrās tatra catvāraḥ kūpe saṃnihitāḥ sadā /
MBh, 3, 82, 134.1 nandinyāṃ ca samāsādya kūpaṃ tridaśasevitam /
MBh, 3, 83, 60.1 tatra kūpo mahārāja viśruto bharatarṣabha /
MBh, 3, 198, 54.3 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ //
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 5, 39, 35.1 durbuddhim akṛtaprajñaṃ channaṃ kūpaṃ tṛṇair iva /
MBh, 5, 158, 19.1 kiṃ darduraḥ kūpaśayo yathemāṃ na budhyase rājacamūṃ sametām /
MBh, 6, 3, 32.2 phenāyamānāḥ kūpāśca nardanti vṛṣabhā iva /
MBh, 9, 35, 3.2 kūpe ca vasatā tena somaḥ pīto mahātmanā //
MBh, 9, 35, 6.1 kūpe kathaṃ ca hitvainaṃ bhrātarau jagmatur gṛhān /
MBh, 9, 35, 24.2 tathā kūpo 'vidūre 'bhūt sarasvatyāstaṭe mahān //
MBh, 9, 35, 25.2 tadbhayād apasarpan vai tasmin kūpe papāta ha /
MBh, 9, 35, 26.1 tritastato mahābhāgaḥ kūpastho munisattamaḥ /
MBh, 9, 35, 27.1 taṃ jñātvā patitaṃ kūpe bhrātarāvekatadvitau /
MBh, 9, 35, 29.1 trita ātmānam ālakṣya kūpe vīruttṛṇāvṛte /
MBh, 9, 35, 31.1 sa evam anusaṃcintya tasmin kūpe mahātapāḥ /
MBh, 9, 35, 32.1 pāṃsugraste tataḥ kūpe vicintya salilaṃ muniḥ /
MBh, 9, 35, 40.1 te tatra gatvā vibudhāstaṃ kūpaṃ yatra sa tritaḥ /
MBh, 9, 35, 42.2 asmin pratibhaye kūpe nimagnaṃ naṣṭacetasam //
MBh, 9, 35, 45.2 yaścehopaspṛśet kūpe sa somapagatiṃ labhet //
MBh, 9, 57, 55.1 hradāḥ kūpāśca rudhiram udvemur nṛpasattama /
MBh, 11, 5, 13.2 kūpavīnāhavelāyām apaśyata mahāgajam //
MBh, 11, 5, 20.2 kūpādhastācca nāgena vīnāhe kuñjareṇa ca //
MBh, 11, 6, 7.1 yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām /
MBh, 11, 6, 8.1 kūpamadhye ca yā jātā vallī yatra sa mānavaḥ /
MBh, 11, 6, 9.1 sa yastu kūpavīnāhe taṃ vṛkṣaṃ parisarpati /
MBh, 12, 10, 9.1 yathā hi puruṣaḥ khātvā kūpam aprāpya codakam /
MBh, 12, 37, 41.1 grāmadhānyaṃ yathā śūnyaṃ yathā kūpaśca nirjalaḥ /
MBh, 12, 65, 19.1 pitṛyajñāstathā kūpāḥ prapāśca śayanāni ca /
MBh, 12, 69, 44.1 kāṣṭhāni cābhihāryāṇi tathā kūpāṃśca khānayet /
MBh, 12, 69, 44.2 saṃśodhayet tathā kūpān kṛtān pūrvaṃ payo'rthibhiḥ //
MBh, 12, 83, 45.3 āśīviṣaiḥ parivṛtaḥ kūpastvam iva pārthiva //
MBh, 12, 139, 17.1 sarāṃsi saritaścaiva kūpāḥ prasravaṇāni ca /
MBh, 12, 152, 16.2 antaḥkṣurā vāṅmadhurāḥ kūpāśchannāstṛṇair iva /
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 179, 6.1 kūpe vā salilaṃ dadyāt pradīpaṃ vā hutāśane /
MBh, 12, 233, 10.2 na te karma praśaṃsanti kūpaṃ nadyāṃ pibann iva //
MBh, 12, 237, 8.1 yasmin vācaḥ praviśanti kūpe prāptāḥ śilā iva /
MBh, 13, 17, 124.1 vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ /
MBh, 13, 19, 21.1 tatra kūpo mahān pārśve devasyottaratastathā /
MBh, 13, 20, 6.1 rudrāṇīkūpam āsādya hrade tatra samāśvasat /
MBh, 13, 24, 97.1 vihārāvasathodyānakūpārāmasabhāpradāḥ /
MBh, 13, 33, 9.2 kūpā iva tṛṇacchannā viśuddhā dyaur ivāpare //
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 64, 3.2 tasmād vāpīśca kūpāṃśca taḍāgāni ca khānayet //
MBh, 13, 64, 4.2 kūpaḥ pravṛttapānīyaḥ supravṛttaśca nityaśaḥ //
MBh, 13, 67, 19.2 puṣkariṇyastaḍāgāni kūpāṃścaivātra khānayet //
MBh, 13, 69, 2.2 adṛśyata mahākūpastṛṇavīrutsamāvṛtaḥ //
MBh, 13, 69, 3.1 prayatnaṃ tatra kurvāṇāstasmāt kūpājjalārthinaḥ /
MBh, 13, 69, 27.1 kūpe ''tmānam adhaḥśīrṣam apaśyaṃ patitaṃ ca ha /
MBh, 13, 76, 6.1 jarogrām upayuktārthāṃ jīrṇāṃ kūpam ivājalam /
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /
MBh, 13, 147, 11.1 adharmā dharmarūpeṇa tṛṇaiḥ kūpā ivāvṛtāḥ /
Manusmṛti
ManuS, 4, 202.1 yānaśayyāsanāny asya kūpodyānagṛhāṇi ca /
ManuS, 8, 262.1 kṣetrakūpataḍāgānām ārāmasya gṛhasya ca /
ManuS, 8, 319.1 yas tu rajjuṃ ghaṭaṃ kūpāddhared bhindyāc ca yaḥ prapām /
ManuS, 11, 164.2 kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //
Rāmāyaṇa
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ay, 74, 9.1 apare 'pūrayan kūpān pāṃsubhiḥ śvabhram āyatam /
Rām, Ay, 85, 64.1 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ /
Rām, Ār, 44, 10.1 sa pāpo bhavyarūpeṇa tṛṇaiḥ kūpa ivāvṛtaḥ /
Rām, Ki, 17, 18.2 jāne pāpasamācāraṃ tṛṇaiḥ kūpam ivāvṛtam //
Rām, Ki, 49, 14.1 nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ /
Rām, Su, 45, 20.2 samāsasādāpratimaṃ raṇe kapiṃ gajo mahākūpam ivāvṛtaṃ tṛṇaiḥ //
Amarakośa
AKośa, 1, 284.2 āhāvastu nipānaṃ syādupakūpajalāśaye //
AKośa, 1, 285.1 puṃsyevāndhuḥ prahiḥ kūpa udapānaṃ tu puṃsi vā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 13.1 vidyāt kūpataḍāgādīn jāṅgalānūpaśailataḥ /
AHS, Śār., 1, 46.1 raktaṃ nivasanaṃ śvabhrakūpekṣāṃ madyam āmiṣam /
AHS, Utt., 3, 37.1 apsu majjet patet kūpe kuryād anyacca tadvidham /
AHS, Utt., 6, 47.1 prakṣipyāsalile kūpe śoṣayed vā bubhukṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 104.2 proṣitāmbhasi gambhīre patitaḥ kūpasāgare //
BKŚS, 15, 127.2 adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam //
BKŚS, 15, 128.2 teṣām anyatamaḥ pānthaḥ kūpe loṣṭum apātayat //
BKŚS, 15, 130.1 avatīrya tataḥ kūpaṃ tritaḥ karuṇayāvṛtaḥ /
BKŚS, 15, 132.2 kūpa eva tritaṃ tyaktvā sagoyūthau palāyitau //
BKŚS, 15, 136.1 śanakaiḥ śanakaiḥ kūpāt pūryamāṇān navāmbubhiḥ /
BKŚS, 15, 139.2 yau tvāṃ pātālagambhīre kūpe bhrātaram aujhatām //
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 15, 153.1 evaṃ ca cintayann eva kūpe kūpataros tale /
BKŚS, 20, 310.2 pātito 'ndhatame kūpe svavīryāc cotthitas tataḥ //
Daśakumāracarita
DKCar, 1, 1, 1.1 brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamarasaritpaṭṭikāketudaṇḍaḥ /
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 120.1 udañcayantaṃ ca taṃ kūpādapaḥ kṣaṇātpṛṣṭhato gatvā praṇunoda //
DKCar, 2, 8, 1.0 atha so 'pyācacakṣe deva mayāpi paribhramatā vindhyāṭavyāṃ ko'pi kumāraḥ kṣudhā tṛṣā ca kliśyann akleśārhaḥ kvacitkūpābhyāśe 'ṣṭavarṣadeśīyo dṛṣṭaḥ //
DKCar, 2, 8, 3.0 asya me prāṇāpahāriṇīṃ pipāsāṃ pratikartumudakamudañcanniha kūpe ko 'pi niṣkalo mamaikaśaraṇabhūtaḥ patitaḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 171.0 tatrāsya dāruṇapipāsāpīḍitasya vāri dātukāmaḥ kūpe 'smin apabhraśya patitastvayaivamanugṛhītaḥ //
Divyāvadāna
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Harṣacarita
Harṣacarita, 2, 1.1 atigambhīre bhūpe kūpa iva janasya niravatārasya /
Kāmasūtra
KāSū, 4, 1, 8.1 madhye kūpaṃ vāpīṃ dīrghikāṃ vā khānayet //
Kātyāyanasmṛti
KātySmṛ, 1, 734.1 kṣetravāstutaḍāgeṣu kūpopavanasetuṣu /
KātySmṛ, 1, 749.1 kṣetrakūpataḍāgānāṃ kedārārāmayor api /
Kūrmapurāṇa
KūPur, 1, 36, 4.1 yāvanti romakūpāṇi tasya gātreṣu mānada /
KūPur, 2, 13, 36.1 chāyākūpanadīgoṣṭhacaityāmbhaḥpathi bhasmasu /
KūPur, 2, 13, 45.1 na devāyatanāt kūpād grāmānna ca jalāt tathā /
KūPur, 2, 16, 78.1 na kūpamavaroheta nāvekṣetāśuciḥ kvacit /
KūPur, 2, 33, 1.3 vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu //
KūPur, 2, 33, 37.1 cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
Liṅgapurāṇa
LiPur, 1, 40, 69.2 saritsāgarakūpāṃste sevante parvatāṃs tathā //
LiPur, 1, 59, 23.1 nādeyīścaiva sāmudrīḥ kūpāścaiva tathā ghanāḥ /
LiPur, 1, 65, 149.2 vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ //
LiPur, 1, 71, 29.1 vāpīkūpataḍāgaiś ca dīrghikābhistu sarvataḥ /
LiPur, 1, 77, 53.1 vāpīkūpataḍāgāś ca śivatīrthā iti smṛtāḥ /
LiPur, 1, 85, 148.2 nāvaroheta kūpādiṃ nāroheduccapādapān //
Matsyapurāṇa
MPur, 1, 22.1 tataḥ sa kūpe taṃ matsyaṃ prāhiṇod ravinandanaḥ /
MPur, 1, 22.2 yadā na māti tatrāpi kūpe matsyaḥ sarovare //
MPur, 5, 28.2 taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ //
MPur, 27, 12.3 śarmiṣṭhā prākṣipatkūpe tataḥ svapuramāviśat //
MPur, 27, 18.1 kathaṃ ca patitā hy asminkūpe vīruttṛṇāvṛte /
MPur, 27, 21.2 tasmānmāṃ patitāṃ kūpād asmād uddhartumarhasi //
MPur, 27, 23.1 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ /
MPur, 58, 1.3 taḍāgārāmakūpānāṃ vāpīṣu nalinīṣu ca //
MPur, 58, 51.1 kūpavāpīṣu sarvāsu tathā puṣkarīṣu ca /
MPur, 106, 30.2 kūpaṃ caiva tu sāmudraṃ pratiṣṭhānaṃ ca viśrutam //
MPur, 107, 10.1 yāvanti romakūpāṇi tasya gātreṣu dehinaḥ /
MPur, 128, 18.1 apo nadīsamudrebhyo hradakūpebhya eva ca /
MPur, 130, 15.2 sodyānavāpīkūpāni sapadmasaravanti ca //
MPur, 154, 511.1 evaṃ nirudake deśe yaḥ kūpaṃ kārayedbudhaḥ /
MPur, 154, 512.1 daśakūpasamā vāpī daśavāpīsamo hradaḥ /
MPur, 166, 2.1 tataḥ pītvārṇavān sarvānnadīḥ kūpāṃśca sarvaśaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 193.1 varaṃ kūpaśatād vāpi varaṃ vāpīśatāt kratuḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 174.1 nadyaśca vāpyaḥ kūpāśca taṭākāni sarāṃsi ca /
Suśrutasaṃhitā
Su, Sū., 45, 4.1 tadevāvanipatitam anyatamaṃ rasam upalabhate sthānaviśeṣānnadīnadasarastaḍāgavāpīkūpacuṇṭīprasravaṇodbhidavikirakedārapalvalādiṣu sthāneṣvavasthitam iti //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 29, 12.24 sośīraṃ kūpodakaṃ snānārthe candanamanulepārthe /
Su, Utt., 62, 20.1 sāpidhāne jaratkūpe satataṃ vā nivāsayet /
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
TAkhy, 2, 44.1 evam ukto 'sau kūpe prakṣipta iva na vacaḥ kiṃcid avocat //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 11, 26.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
Viṣṇusmṛti
ViSmṛ, 23, 44.1 mṛtapañcanakhāt kūpād atyantopahatāt tathā /
ViSmṛ, 23, 45.1 vahniprajvālanaṃ kuryāt kūpe pakveṣṭakācite /
ViSmṛ, 23, 46.2 kūpavat kathitā śuddhir mahatsu ca na dūṣaṇam //
ViSmṛ, 52, 6.1 manuṣyastrīkūpakṣetravāpīnām apahāre cāndrāyaṇam //
ViSmṛ, 54, 2.1 mṛtapañcanakhāt kūpād atyantopahatāccodakaṃ pītvā brāhmaṇas trirātram upavaset //
ViSmṛ, 63, 48.1 na kūpam avalokayet //
ViSmṛ, 91, 1.1 atha kūpakartus tatpravṛtte pānīye duṣkṛtasyārdhaṃ vinaśyati //
ViSmṛ, 91, 19.1 kūpārāmataḍāgeṣu devatāyataneṣu ca /
ViSmṛ, 96, 85.1 lakṣatrayaṃ śmaśrukeśakūpānām //
Yājñavalkyasmṛti
YāSmṛ, 2, 156.2 parabhūmiṃ haran kūpaḥ svalpakṣetro bahūdakaḥ //
Śatakatraya
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 3, 78.2 āropitāsthiśatakaṃ parihṛtya yānti caṇḍālakūpam iva dūrataraṃ taruṇyaḥ //
ŚTr, 3, 79.2 ātmaśreyasi tāvad eva viduṣā kāryaḥ prayatno mahān saṃdīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 23.2 bhramati gavayayūthaḥ sarvatas toyam icchañ śarabhakulam ajihmaṃ proddharatyambu kūpāt //
Bhāgavatapurāṇa
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 11, 8, 41.1 saṃsārakūpe patitaṃ viṣayair muṣitekṣaṇam /
Bhāratamañjarī
BhāMañj, 1, 36.2 kūpe nipatito dūrādāhūto guruṇāvadat //
BhāMañj, 1, 37.1 arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho /
BhāMañj, 1, 93.1 adhomukhānmahākūpe mūṣikagrastadhāraṇān /
BhāMañj, 1, 309.1 uktveti kūpe śarmiṣṭhā devayānīmapātayat /
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 1, 626.2 patitaṃ kandukaṃ kūpe nālabhanta susaṃhatāḥ //
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
BhāMañj, 13, 206.2 prapākūpanipānāṅkāṃstebhyo dharmānakalpayat //
BhāMañj, 13, 1418.2 kṣamāvatāmāśramiṇāṃ prapākūpasabhākṛtām //
BhāMañj, 13, 1537.1 dvāravatyāṃ mahākūpe purā gulmatṛṇāvṛte /
BhāMañj, 13, 1579.1 gayākūpe vaṭatale chāyāyāṃ kuñjarasya vā /
BhāMañj, 13, 1626.1 taḍākakūpadānaṃ ca puṇyaṃ śarma śarīriṇām /
Garuḍapurāṇa
GarPur, 1, 59, 18.2 eṣu vāpītaḍāgādikūpabhūmitṛṇāni ca //
GarPur, 1, 65, 64.1 chinnāgrakūpanāsaḥ syād agamyāgamane rataḥ /
GarPur, 1, 65, 116.1 smite kūpe gaṇḍayośca sā dhruvaṃ vyabhicāriṇī /
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 83, 4.1 nagājjanārdanāccaiva kūpāccottaramānasāt /
GarPur, 1, 83, 25.1 kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 35.2 dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet //
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 113, 11.1 varaṃ vindhyāṭavyāṃ nivasanamabhuktasya maraṇaṃ varaṃ sarpākīrṇe śayanamatha kūpe nipatanam /
GarPur, 1, 113, 33.1 sarpaḥ kūpe gajaḥ skandhe bila ākhuśca dhāvati /
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 114, 32.1 kūpodakaṃ vaṭacchāyā nārīṇāṃ ca payodharaḥ /
Hitopadeśa
Hitop, 2, 48.2 kūpasya khanitā yadvat prākārasyeva kārakaḥ //
Hitop, 2, 124.8 tataḥ śaśakas taṃ gṛhītvā gabhīrakūpaṃ darśayituṃ gataḥ /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 3, 10.16 sa kathaṃ pṛthivīṃ śāsti rājyaṃ vā tasya kim tvaṃ ca kūpamaṇḍūkaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 112.2 tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ //
KAM, 1, 113.1 yathā gaṅgodakaṃ tyaktvā pibet kūpodakaṃ naraḥ /
Mātṛkābhedatantra
MBhT, 11, 2.1 kūpādikaṃ mahādeva yadi devyai nivedayet /
MBhT, 11, 22.2 evaṃ kūpādidāneṣu kartavyaṃ parameśvari //
MBhT, 11, 23.2 kūpādiyojanaṃ kuryāt yaṣṭiprotanam ācaret //
MBhT, 11, 28.1 anenaiva vidhānena kūpādyutsargam ācaret /
MBhT, 11, 28.2 vāpīkūpataḍāgādi hy anenotsargam ācaret //
Rasaprakāśasudhākara
RPSudh, 1, 13.2 tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi //
RPSudh, 1, 14.2 tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena //
RPSudh, 1, 18.1 kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /
RPSudh, 11, 19.2 paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam //
Rasaratnasamuccaya
RRS, 1, 67.1 śatayojananimnāṃstānkṛtvā kūpāṃstu pañca ca /
RRS, 1, 67.2 tadāprabhṛti kūpasthaṃ tadretaḥ pañcadhābhavat //
RRS, 1, 71.1 devairnāgaiś ca tau kūpau pūritau mṛdbhir aśmabhiḥ /
RRS, 1, 73.1 athānyakūpajaḥ ko 'pi sa calaḥ śvetavarṇavān /
RRS, 1, 87.2 vīkṣamāṇāṃ vadhūṃ dṛṣṭvā jighṛkṣuḥ kūpago rasaḥ //
RRS, 1, 89.1 pratyāyāti tataḥ kūpaṃ vegataḥ śivasambhavaḥ /
RRS, 7, 1.2 sarvauṣadhimaye deśe ramye kūpasamanvite //
Rasaratnākara
RRĀ, Ras.kh., 8, 87.1 śatamāyatanaṃ tatra kūpānāṃ ca śataṃ nava /
RRĀ, Ras.kh., 8, 165.2 tasya devasya pūrve tu kūpaḥ syānnātidūrataḥ //
RRĀ, Ras.kh., 8, 169.2 kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ //
Rasendracintāmaṇi
RCint, 8, 5.1 valmīkakūpatarutalarathyādevālayaśmaśāneṣu /
Rasendracūḍāmaṇi
RCūM, 3, 1.2 sarvauṣadhamaye deśe ramye kūpasamanvite //
RCūM, 14, 203.2 kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //
RCūM, 15, 13.2 snātāmādyarajasvalāṃ hayagatāṃ prāptāṃ jighṛkṣuśca tāṃ so'pyāgacchati yojanaṃ hi paritaḥ pratyeti kūpaṃ punaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 161.2, 1.0 iha kūpavalloṣṭabandhaḥ kāñcikahastamāno garte sudhāyāś chohayā lipto yadi vāguḍaṃ sahitena cūrṇena liptaḥ śuṣkaḥ san //
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 2, 4.2 tac cāpi kūpakhanane sulabhāmbu yat taj jñeyaṃ kanīya iti jāṅgalakaṃ trirūpam //
RājNigh, Pānīyādivarga, 51.0 kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu //
Tantrāloka
TĀ, 3, 31.1 ataḥ kūpādipiṭhirākāśe tatpratibimbitam /
TĀ, 16, 103.2 aṣṭādaśāṅgulaṃ tvevaṃ kaṇṭhakūpāvasānakam //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.2 lomni kūpe sapādārdhakoṭayaścaiva sundari /
Ānandakanda
ĀK, 1, 1, 15.1 śatayojananimneṣu pañcakūpeṣu saṃsthitaḥ /
ĀK, 1, 1, 17.1 te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ /
ĀK, 1, 12, 102.1 śatamāyatanaṃ tatra kūpaṃ navaśataṃ yathā /
ĀK, 1, 12, 181.1 prācyāṃ hi tasya devasya samīpe kūpamasti ca /
ĀK, 1, 17, 57.1 uṣṇālayakṣārakūpasalilaṃ kaṭutiktakau /
ĀK, 1, 19, 19.1 soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
Āryāsaptaśatī
Āsapt, 2, 164.1 kūpaprabhavāṇāṃ param ucitam apāṃ paṭṭabandhanaṃ manye /
Śukasaptati
Śusa, 16, 2.11 yadā ca bahiḥ krīḍāṃ kṛtvā samāgatāyāḥ sa patirdvāraṃ nodghāṭayati tadā sā kūpe dṛṣadaṃ kṣiptvā dvāradeśa eva sthitā /
Śusa, 16, 2.12 patirapi kūpe patitā bhaviṣyatīti jñātvā dvāramudghāṭyabahirnirgataḥ /
Śusa, 23, 25.14 yadi na nayasi tadā mariṣyāmītyuktvā kūpe jhampā deyā /
Abhinavacintāmaṇi
ACint, 1, 56.1 vālmīkakūparathyātarutaladevālayaśmaśāneṣu /
Gheraṇḍasaṃhitā
GherS, 5, 6.1 vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca /
Haribhaktivilāsa
HBhVil, 3, 84.3 saṃsārakūpapatitottaraṇāvalambaṃ dhyāyaṃś carāmy anugṛhāṇa yathā smṛtiḥ syāt //
HBhVil, 3, 235.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 26.1 caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
ParDhSmṛti, 7, 3.2 vāpīkūpataḍāgeṣu dūṣiteṣu kathaṃcana //
ParDhSmṛti, 8, 17.1 grāmasthānaṃ yathā śūnyaṃ yathā kūpas tu nirjalaḥ /
ParDhSmṛti, 9, 36.1 prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan /
ParDhSmṛti, 9, 37.2 śravaṇaṃ hṛdayaṃ bhinnaṃ magno vā kūpasaṃkaṭe //
ParDhSmṛti, 9, 38.1 kūpād utkramaṇe caiva bhagno vā grīvapādayoḥ /
ParDhSmṛti, 9, 39.1 kūpakhāṭe taṭābandhe nadībandhe prapāsu ca /
ParDhSmṛti, 9, 40.1 kūpakhāte taṭākhāte dīrghakhāte tathaiva ca /
ParDhSmṛti, 10, 18.1 ākaṇṭhasaṃmite kūpe gomayodakakardame /
ParDhSmṛti, 11, 41.1 kūpe ca patitaṃ dṛṣṭvā śvasṛgālau ca markaṭam /
ParDhSmṛti, 11, 43.1 vaiyāghram ārkṣaṃ saiṃhaṃ vā kūpe yadi nimajjati /
ParDhSmṛti, 12, 52.1 vāpīkūpataḍāgādyair vājapeyaśatair mukhaiḥ /
Rasakāmadhenu
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
Rasasaṃketakalikā
RSK, 4, 83.2 tatkṣipenmṛnmaye kūpe śubhe hastamite dṛḍhe //
RSK, 4, 84.1 sarandhrodarakācotthe kūpe tatsaṃniyojayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 20.2 vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 10, 18.2 saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca //
SkPur (Rkh), Revākhaṇḍa, 28, 46.1 dahyante vividhās tatra vāpyaḥ kūpāśca bhārata /
SkPur (Rkh), Revākhaṇḍa, 44, 18.1 dharmāraṇye yathā kūpaṃ śūlabhedaṃ ca tatsamam /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 98, 28.1 kūpabhedodbhavaṃ yacca baiḍālavratadhāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 21.3 viśadhvaṃ romakūpeṣu tasyāśvasya matirmama //
SkPur (Rkh), Revākhaṇḍa, 156, 37.2 yāvanto romakūpāḥ syuḥ sarvāṅgeṣu pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 172, 87.1 tatra kūpo mahārāja tiṣṭhate devanirmitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 87.1 vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 21.5 drauṃ vāṃ dhāṃ kṣauṃ aṃ kaṃ chaḥ ity anena mantreṇa mahiṣāsthimayaṃ kīlakam ekonaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya nāmnā kūpataṭe nikhanet sa mahiṣeṇa vadhyate /