Occurrences

Nāḍīparīkṣā

Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.4 nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ //
Nāḍīparīkṣā, 1, 4.1 asti prakoṣṭhagā nāḍīmadhye kāpi samāśritā /
Nāḍīparīkṣā, 1, 5.2 sā hi sarvāṅgagā nāḍī pūrvācāryaiḥ subhāṣitā //
Nāḍīparīkṣā, 1, 8.2 puṃsāṃ dakṣiṇabhāge ca nāḍīṃ vidyādviśeṣataḥ /
Nāḍīparīkṣā, 1, 11.1 ādau vātavahā nāḍī madhye vahati pittalā /
Nāḍīparīkṣā, 1, 12.1 vāte'dhike bhavennāḍī pravyaktā tarjanītale /
Nāḍīparīkṣā, 1, 15.0 vāte vakragatirnāḍī capalā pittavāhinī //
Nāḍīparīkṣā, 1, 17.2 pittodreke tu sā nāḍī kākamaṇḍūkayorgatim /
Nāḍīparīkṣā, 1, 18.1 nāḍī dhatte tridoṣe tu gatiṃ tittiralāvayoḥ /
Nāḍīparīkṣā, 1, 18.2 kadācinmandagā nāḍī kadācidvegavāhinī //
Nāḍīparīkṣā, 1, 20.2 kvacitsūkṣmāṃ kvacitsthūlāṃ nāḍyasādhyagade gatim //
Nāḍīparīkṣā, 1, 21.1 tvagūrdhvaṃ dṛśyate nāḍī pravahedaticañcalā /
Nāḍīparīkṣā, 1, 22.2 nirdoṣā sā ca vijñeyā nāḍīlakṣaṇakovidaiḥ //
Nāḍīparīkṣā, 1, 23.1 sthitvā sthitvā vahati yā sā nāḍī mṛtyudāyinī /
Nāḍīparīkṣā, 1, 23.2 atiśītā ca yā nāḍī rogiṇaḥ prāṇahāriṇī //
Nāḍīparīkṣā, 1, 24.1 uṣṇā vegavatī nāḍī jvarakope prajāyate /
Nāḍīparīkṣā, 1, 25.1 bhavetkṣīṇagatirnāḍī jñātavyā vaidyasattamaiḥ /
Nāḍīparīkṣā, 1, 26.1 gurvī soṣṇā ca raktena pūrṇā nāḍī prajāyate /
Nāḍīparīkṣā, 1, 26.2 sāmā gurvī bhavennāḍī mandāsṛkpūrṇitāpi ca //
Nāḍīparīkṣā, 1, 27.2 sukhinastu bhavennāḍī sthirā balavatī tathā //
Nāḍīparīkṣā, 1, 28.2 sthirā śleṣmavatī nāḍī vahati pradare tathā //
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 30.1 prasannā ca drutā śīghrā kṣudbhir nāḍī pravartate /
Nāḍīparīkṣā, 1, 30.2 jvare tīvrā prasannā ca nāḍī vahati pittataḥ //
Nāḍīparīkṣā, 1, 31.2 bhāvirogaprabodhāya svasthe nāḍīparīkṣaṇam //
Nāḍīparīkṣā, 1, 32.1 bhāraprahāramūrcchābhayaśokaviṣūcikābhavā nāḍī /
Nāḍīparīkṣā, 1, 34.1 gurvīṃ vātavahāṃ nāḍīṃ garbheṇa saha lakṣayet /
Nāḍīparīkṣā, 1, 36.0 gambhīrā yā bhavennāḍī sā bhavenmāṃsavāhinī //
Nāḍīparīkṣā, 1, 38.2 śayānasya balopetā nāḍī sphuraṇamañcati //
Nāḍīparīkṣā, 1, 40.2 saralā śleṣmakopena nāḍī doṣaiḥ pṛthak smṛtā //
Nāḍīparīkṣā, 1, 42.1 saumyā sūkṣmā sthirā mandā nāḍī sahajavātajā /
Nāḍīparīkṣā, 1, 43.2 sūkṣmā śītā sthirā nāḍī pittaśleṣmasamudbhavā //
Nāḍīparīkṣā, 1, 45.1 rūkṣā vātolbaṇā tasya nāḍī syātpiṇḍasannibhā /
Nāḍīparīkṣā, 1, 45.2 nāḍī tantusamā mandā śītalā śleṣmadoṣajā //
Nāḍīparīkṣā, 1, 49.2 sammūrchanādyair jaṭharāgnimāndyānnāḍī vahettantucalā ca jantoḥ //
Nāḍīparīkṣā, 1, 50.2 nāḍī tantusamā mandā śītalā śītadoṣajā //
Nāḍīparīkṣā, 1, 52.1 madhye kare vahennāḍī yadi dīrghā punardrutā /
Nāḍīparīkṣā, 1, 54.2 mṛṇālasaralā dīrghā nāḍī pittajvare vahet //
Nāḍīparīkṣā, 1, 59.1 raktapitte vahennāḍī mandā ca kaṭhinā ṛjuḥ /
Nāḍīparīkṣā, 1, 60.1 nāḍī nāgagatiścaiva rogarāje prakīrtitā /
Nāḍīparīkṣā, 1, 62.2 mṛtasarpasamā nāḍī grahaṇīrogam ādiśet //
Nāḍīparīkṣā, 1, 64.2 kuṣṭhe tu kaṭhinā nāḍī sthirā syād apravṛttikā //
Nāḍīparīkṣā, 1, 68.1 sannipātadharā nāḍī śītoṣṇābhyāṃ gatau sphuṭā /
Nāḍīparīkṣā, 1, 70.1 śīghrā nāḍī pralāpānte dinārdhe'gnisamo jvaraḥ /
Nāḍīparīkṣā, 1, 71.1 mṛtyukāle bhavennāḍī jīrṇā ḍamarukopamā /
Nāḍīparīkṣā, 1, 73.1 sthirā nāḍī mukhe yasya vidyuddyutirivekṣyate /
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Nāḍīparīkṣā, 1, 77.2 tāmasādhyāṃ vijānīyān nāḍīṃ dūreṇa varjayet //
Nāḍīparīkṣā, 1, 78.1 mukhe nāḍī vahettīvrā kadācicchītalā vahet /
Nāḍīparīkṣā, 1, 79.1 dehe śaityaṃ mukhe śvāso nāḍī tīvrātidāhikā /
Nāḍīparīkṣā, 1, 79.2 māsārdhaṃ jīvitaṃ tasya nāḍīvijñātṛbhāṣitam //
Nāḍīparīkṣā, 1, 80.1 mukhe nāḍī yadā nāsti madhye śaityaṃ bahiḥ klamaḥ /
Nāḍīparīkṣā, 1, 80.2 tantumandā vahennāḍī trirātraṃ na sa jīvati //
Nāḍīparīkṣā, 1, 81.1 pūrvaṃ nāḍī tu vegotthā tataḥ paradine yadi /
Nāḍīparīkṣā, 1, 82.2 nirantaraṃ yadā nāḍī lavenaikena saṃcaret /
Nāḍīparīkṣā, 1, 84.1 yadā nāḍī hatāvegā spandate naiva labhate /
Nāḍīparīkṣā, 1, 85.2 calā nāḍī tu rugṇasya dinaikānmaraṇaṃ bhavet //
Nāḍīparīkṣā, 1, 87.0 lakṣaṇe svasthasya talagā pūrvaṃ nāḍī syād aprapañcanāt //
Nāḍīparīkṣā, 1, 89.1 śānte nāḍīvitāne śamanamupagate cendriyāṇāṃ pracāre sūkṣme vānuṣṇarūpāṃ vikṛtimupagate sarvathā śītabhāve /
Nāḍīparīkṣā, 1, 90.1 nāḍyādiprakaraḥ prayāti vikṛtiṃ śāntiṃ parāṃ sūkṣmatāṃ kāntir yāti viparyayaṃ ca yadi vā hitvā svamārgānilam /
Nāḍīparīkṣā, 1, 95.1 śarīraṃ śītalaṃ nāḍī nūnaṃ coṣṇatarā bhavet /