Occurrences

Kāṭhakagṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Gheraṇḍasaṃhitā
Nāḍīparīkṣā

Kāṭhakagṛhyasūtra
KāṭhGS, 17, 2.0 nāḍīṃ tūṇavaṃ mṛdaṅgaṃ paṇavaṃ sarvāṇi ca vāditrāṇi gandhodakena samupalipya kanyā pravādayate śunaṃ vada dundubhe suprajāstvāya gomukha prakrīḍayantu kanyāḥ sumanasyamānāḥ sahendrāṇyā kṛtamaṅgalā iti //
Taittirīyasaṃhitā
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 21, 21.2 śarāvasampuṭacchidre nāḍīṃ nyasya daśāṅgulām //
AHS, Cikitsitasthāna, 15, 114.2 nidhāya tasmin nāḍīṃ ca srāvayed ardham ambhasaḥ //
AHS, Cikitsitasthāna, 15, 115.1 athāsya nāḍīm ākṛṣya tailena lavaṇena ca /
AHS, Utt., 22, 40.2 nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet //
AHS, Utt., 29, 31.2 antaḥsthitaṃ śalyam anāhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya /
AHS, Utt., 30, 33.1 upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet /
AHS, Utt., 30, 38.2 snugarkadugdhānvita eṣa kalko vartīkṛto hantyacireṇa nāḍīm //
AHS, Utt., 34, 17.2 nāḍīm ubhayatodvārāṃ niruddhe jatunā sṛtām //
AHS, Utt., 34, 18.2 tryahāt tryahāt sthūlatarāṃ nyasya nāḍīṃ vivardhayet //
Suśrutasaṃhitā
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Cik., 4, 9.2 nāḍīṃ dattvāsthani bhiṣak cūṣayetpavanaṃ balī //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 31.2 āgantuje bhiṣaṅnāḍīṃ śastreṇotkṛtya yatnataḥ //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 14, 18.1 dakodariṇastu vātaharatailābhyaktasyoṣṇodakasvinnasya sthitasyāptaiḥ suparigṛhītasyākakṣāt pariveṣṭitasyādhonābher vāmataścaturaṅgulam apahāya romarājyā vrīhimukhenāṅguṣṭhodarapramāṇamavagāḍhaṃ vidhyet tatra trapvādīnāmanyatamasya nāḍīṃ dvidvārāṃ pakṣanāḍīṃ vā saṃyojya doṣodakamavasiñcet tato nāḍīmapahṛtya tailalavaṇenābhyajya vraṇaṃ bandhenopacaret na caikasminneva divase sarvaṃ doṣodakamapaharet sahasā hyapahṛte tṛṣṇājvarāṅgamardātīsāraśvāsakāsapādadāhā utpadyerannāpūryate vā bhṛśataramudaram asaṃjātaprāṇasya tasmāt tṛtīyacaturthapañcamaṣaṣṭhāṣṭamadaśamadvādaśaṣoḍaśarātrāṇām anyatamam antarīkṛtya doṣodakam alpālpam avasiñcet niḥsṛte ca doṣe gāḍhataram āvikakauśeyacarmaṇām anyatamena pariveṣṭayedudaraṃ tathā nādhmāpayati vāyuḥ ṣaṇmāsāṃś ca payasā bhojayejjāṅgalarasena vā tatastrīnmāsānardhodakena payasā phalāmlena jāṅgalarasena vā avaśiṣṭaṃ māsatrayamannaṃ laghu hitaṃ vā seveta evaṃ saṃvatsareṇāgado bhavati //
Su, Cik., 17, 23.1 nāḍīṃ kaphotthām upanāhya samyak kulatthasiddhārthakaśaktukiṇvaiḥ /
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 17, 42.1 syānmārkavasya ca rasena nihanti tailaṃ nāḍīṃ kaphānilakṛtāmapacīṃ vraṇāṃś ca /
Su, Cik., 19, 19.2 athātra dvimukhāṃ nāḍīṃ dattvā visrāvayedbhiṣak //
Su, Cik., 19, 20.1 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret /
Su, Cik., 20, 43.1 niruddhaprakaśe nāḍīṃ lauhīmubhayatomukhīm /
Su, Cik., 20, 45.1 tryahāt tryahāt sthūlatarāṃ samyaṅnāḍīṃ praveśayet /
Su, Cik., 32, 5.3 pārśvacchidreṇa vā kumbhenādhomukhena tasyā mukhamabhisaṃdhāya tasmiñchidre hastiśuṇḍākārāṃ nāḍīṃ praṇidhāya taṃ svedayet //
Su, Utt., 2, 5.2 tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā //
Bhāgavatapurāṇa
BhāgPur, 3, 5, 11.2 yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti //
Garuḍapurāṇa
GarPur, 1, 67, 3.2 vāmanāḍīṃ tu madhyasthāṃ kārayedātmanastathā //
GarPur, 1, 161, 40.2 bakodaraṃ sthiraṃ snigdhaṃ nāḍīmāvṛtya jāyate //
Gheraṇḍasaṃhitā
GherS, 1, 24.2 karābhyāṃ kṣālayen nāḍīṃ yāvan malavisarjanam //
GherS, 1, 25.1 tāvat prakṣālya nāḍīṃ ca udare veśayet punaḥ /
GherS, 3, 25.1 jihvādho nāḍīṃ saṃchitya rasanāṃ cālayet sadā /
GherS, 5, 46.1 evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.4 nāḍīṃ mūtraṃ malaṃ jihvāṃ śabdasparśadṛgākṛtīḥ //
Nāḍīparīkṣā, 1, 8.2 puṃsāṃ dakṣiṇabhāge ca nāḍīṃ vidyādviśeṣataḥ /
Nāḍīparīkṣā, 1, 34.1 gurvīṃ vātavahāṃ nāḍīṃ garbheṇa saha lakṣayet /
Nāḍīparīkṣā, 1, 77.2 tāmasādhyāṃ vijānīyān nāḍīṃ dūreṇa varjayet //