Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Carakasaṃhitā
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Tantrāloka
Haribhaktivilāsa
Haṭhayogapradīpikā

Kāṭhakasaṃhitā
KS, 12, 10, 22.0 tam asyendraḥ prāsahāpahṛtya nāḍyā nirapibat //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 22.0 taṃ prāsahādāya nāḍyā nirapibat //
Carakasaṃhitā
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Vaiśeṣikasūtra
VaiśSū, 5, 2, 6.0 nāḍyā vāyusaṃyogādārohaṇam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 8.2 ṣaḍaṅguladvimukhayā nāḍyā bheṣajagarbhayā //
AHS, Sū., 28, 32.2 mudgarāhatayā nāḍyā nirghātyottuṇḍitaṃ haret //
AHS, Sū., 28, 36.2 nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām //
AHS, Cikitsitasthāna, 8, 138.1 eteṣām eva vā cūrṇaṃ gude nāḍyā vinirdhamet /
AHS, Utt., 25, 32.2 abhyajya svedayitvā ca veṇunāḍyā śanaiḥ śanaiḥ //
AHS, Utt., 34, 20.1 granthitaṃ sveditaṃ nāḍyā snigdhoṣṇairupanāhayet /
Suśrutasaṃhitā
Su, Cik., 1, 22.2 abhyajya svedayitvā tu veṇunāḍyā tataḥ śanaiḥ //
Su, Cik., 18, 31.1 svedaṃ vidadhyāt kuśalastu nāḍyā śṛṅgeṇa raktaṃ bahuśo harecca /
Su, Cik., 18, 43.2 saṃsvedya gaṇḍaṃ pavanotthamādau nāḍyānilaghnauṣadhapatrabhaṅgaiḥ //
Su, Cik., 32, 6.2 hastiśuṇḍikayā nāḍyā svedayedvātarogiṇam /
Su, Utt., 23, 7.2 kṣepyaṃ nasyaṃ mūrdhavairecanīyair nāḍyā cūrṇaṃ kṣavathau bhraṃśathau ca //
Su, Utt., 23, 10.1 nāsāsrāve ghrāṇataścūrṇamuktaṃ nāḍyā deyaṃ yo 'vapīḍaśca tīkṣṇaḥ /
Su, Utt., 55, 52.1 saṃcūrṇya pradhamennāḍyā viśatyetadyathā gudam /
Su, Utt., 56, 25.2 svinnasya pāyau viniveśya tāśca cūrṇāni caiṣāṃ pradhamettu nāḍyā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 3.0 śucyākhyayā nāḍyā vāyusaṃyuktayā ādityaprayatnāpekṣayārohaṇam //
Tantrāloka
TĀ, 8, 393.1 nāḍyā brahmabile līnaḥ so 'vyaktadhvanirakṣaraḥ /
TĀ, 11, 114.2 te nūnam enayā nāḍyā śūnyadṛṣṭyavalambinaḥ //
Haribhaktivilāsa
HBhVil, 5, 130.2 recayen mārutaṃ dakṣayā dakṣiṇaḥ pūrayed vāmayā madhyanāḍyā punaḥ /
HBhVil, 5, 131.3 dakṣayā dakṣiṇanāḍyā dakṣiṇaḥ vidvān janaḥ /
HBhVil, 5, 131.4 madhyanāḍyā suṣumṇayā dhārayet /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 49.1 dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ /
HYP, Dvitīya upadeśaḥ, 50.1 tataḥ śanaiḥ savyanāḍyā recayet pavanaṃ śanaiḥ /