Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 85.1 nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare /
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 80, 3.2 tāvattuṣṭo mahādevo nandināthamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 83, 16.2 nandinātha haraṃ pṛccha pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 85, 12.2 nistejāḥ śarvarīnātha kalāhīnaśca dṛśyase /
SkPur (Rkh), Revākhaṇḍa, 85, 24.3 niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 164, 4.1 teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 50.2 bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha //
SkPur (Rkh), Revākhaṇḍa, 192, 52.2 trailokyavandyau yau nāthau vilobhayitum āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 44.1 na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate /
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 15.2 vaidyanāthāśca catvāraścatvāro vānareśvarāḥ //