Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 1049.2 madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ //
BhāMañj, 1, 1131.1 aho nu jagatāṃ nāthaṃ mā dṛṣṭvāpi na kampase /
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 1, 1266.2 adyāsmatpuṇyanivahaiḥ prāpto nātha mahīmimām //
BhāMañj, 5, 597.2 uvāca bhaja māṃ nātha praṇayātsvayamāgatām //
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 323.1 avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 7, 255.1 nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
BhāMañj, 7, 552.2 tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam //
BhāMañj, 8, 13.1 dakṣiṇāpathanāthena karṇāṭīsmitakīrtinā /
BhāMañj, 9, 15.2 jaghnustrigartagāndhārakapināthavarūthinīḥ //
BhāMañj, 9, 44.1 tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm /
BhāMañj, 10, 86.1 tasmin ekādaśacamūnāthe bhuvi nipātite /
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 13, 178.1 prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ /
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
BhāMañj, 13, 872.1 dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ /