Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Acintyastava
Bhadrabāhucarita
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 4, 20, 9.2 bhūmiṃ yo manyate nāthaṃ taṃ piśācam pra darśaya //
AVŚ, 12, 3, 27.2 tā odanaṃ daṃpatibhyāṃ praśiṣṭā āpaḥ śikṣantīḥ pacatā sunāthāḥ //
AVŚ, 13, 2, 37.1 divas pṛṣṭhe dhāvamānaṃ suparṇam adityāḥ putraṃ nāthakāma upayāmi bhītaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 19, 9.4 vāyo prāyaścitta āditya prāyaścitte prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.2 vāyo prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā /
HirGS, 1, 24, 1.3 āditya prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūstāmito nāśaya svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai patighnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 5.9 nāthavid asi /
MS, 1, 2, 15, 5.10 nāthaṃ vittvā nātham ihi /
MS, 1, 2, 15, 5.10 nāthaṃ vittvā nātham ihi /
MS, 1, 2, 15, 5.11 nāthaṃ mahyam /
MS, 1, 2, 15, 5.12 nāthaṃ paśubhyaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
Arthaśāstra
ArthaŚ, 4, 3, 12.1 varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet //
Avadānaśataka
AvŚat, 1, 11.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 2, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 3, 15.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 4, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 6, 13.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 7, 14.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 8, 11.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 9, 13.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 10, 12.1 nākasmāl lavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 17, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 20, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 22, 8.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
AvŚat, 23, 10.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitam upadarśayanti nāthāḥ /
Aṣṭasāhasrikā
ASāh, 7, 1.28 caturvaiśāradyakarītvād anāthānāṃ sattvānāṃ nāthakarī bhagavan prajñāpāramitā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 25.0 harater dṛtināthayoḥ paśau //
Buddhacarita
BCar, 1, 27.2 prāpyeva nāthaṃ khalu nītimantam eko na māro mudamāpa loke //
BCar, 1, 87.1 puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām /
BCar, 6, 29.2 balātkāreṇa tannātha daivenaivāsmi kāritaḥ //
BCar, 9, 24.2 tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave nauḥ //
BCar, 9, 27.2 ārtāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena //
Lalitavistara
LalVis, 2, 14.1 nihatā ti mārakarmā jitāstvayānye kutīrthikā nāthā /
LalVis, 11, 26.2 ekadvirapi te nātha pādau vande vināyaka //
Mahābhārata
MBh, 1, 1, 1.39 nārāyaṇaṃ suraguruṃ jagadekanāthaṃ bhaktapriyaṃ sakalalokanamaskṛtaṃ ca /
MBh, 1, 13, 17.1 anāthāstena nāthena yathā duṣkṛtinastathā /
MBh, 1, 58, 50.3 prajāpatipatir devaḥ suranātho mahābalaḥ /
MBh, 1, 68, 69.23 tvannāthāṃ lokanāthastvaṃ nārhasi tvam anāgasam //
MBh, 1, 78, 33.4 tvayāpi sā ca dattā me nānyaṃ nātham ihecchati /
MBh, 1, 94, 69.1 tvam eva nāthaḥ paryāptaḥ śaṃtanoḥ puruṣarṣabha /
MBh, 1, 94, 81.1 tvam eva nāthaḥ paryāptaḥ śaṃtanor amitadyuteḥ /
MBh, 1, 99, 40.4 prajānāthā vinaśyati /
MBh, 1, 116, 22.52 lokanāthasya putrāḥ smo na sanāthā bhavāmahe /
MBh, 1, 116, 30.22 kuntyāśca vṛṣṇayo nāthāḥ kuntibhojastathaiva ca /
MBh, 1, 118, 16.2 kṛtvānāthān paro nāthaḥ kva yāsyati narādhipaḥ /
MBh, 1, 146, 13.8 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ //
MBh, 1, 146, 28.3 kiṃ cānyacchṛṇu me nātha yad vakṣyāmi hitaṃ tava /
MBh, 1, 148, 5.4 anāthā nagarī nāthaṃ trātāraṃ nādhigacchati /
MBh, 1, 158, 33.2 yuddhe jitaṃ yaśohīnaṃ strīnātham aparākramam /
MBh, 1, 161, 17.2 kanyā nābhilaṣen nāthaṃ bhartāraṃ bhaktavatsalam //
MBh, 1, 199, 49.27 tvayā nāthena govinda duḥkhaṃ prāptaṃ mahattaram /
MBh, 1, 212, 25.2 trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt /
MBh, 2, 1, 9.5 tato vicintya manasā lokanāthaḥ prajāpatiḥ //
MBh, 2, 14, 9.4 jayo 'smākaṃ hi govinda yeṣāṃ nātho bhavān sadā //
MBh, 2, 18, 9.2 pāṇḍavānāṃ bhavānnātho bhavantaṃ cāśritā vayam //
MBh, 2, 30, 11.2 bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ //
MBh, 2, 71, 23.1 hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam /
MBh, 3, 13, 9.2 prajāpatipater viṣṇor lokanāthasya dhīmataḥ //
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 46, 38.2 haris trailokyanāthaḥ sa kiṃ nu tasya na nirjitam //
MBh, 3, 60, 3.1 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām /
MBh, 3, 60, 22.1 hā nātha mām iha vane grasyamānām anāthavat /
MBh, 3, 61, 21.2 īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase //
MBh, 3, 101, 16.2 tvām eva nātham āsādya nirvṛtiṃ paramāṃ gatāḥ //
MBh, 3, 120, 2.2 teṣāṃ tu kāryeṣu bhavanti nāthāḥ śaibyādayo rāma yathā yayāteḥ //
MBh, 3, 120, 3.1 yeṣāṃ tathā rāma samārabhante kāryāṇi nāthāḥ svamatena loke /
MBh, 3, 120, 4.2 vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān //
MBh, 3, 120, 4.2 vasatyaraṇye saha sodarīyaistrailokyanāthān adhigamya nāthān //
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 120, 28.1 pratiprayāntvadya daśārhavīrā dṛḍho 'smi nāthair naralokanāthaiḥ /
MBh, 3, 150, 12.1 sanāthāḥ pāṇḍavāḥ sarve tvayā nāthena vīryavan /
MBh, 3, 221, 38.2 na nātham adhyagacchanta vadhyamānā mahāraṇe //
MBh, 3, 225, 6.2 tāṃ cāpyanāthām iva vīranāthāṃ kṛṣṇāṃ parikleśaguṇena yuktām //
MBh, 3, 248, 16.2 gaccha jānīhi ko nvasyā nātha ityeva koṭika //
MBh, 3, 249, 4.2 na hyeva naḥ pṛcchasi ye vayaṃ sma na cāpi jānīma taveha nātham //
MBh, 4, 16, 5.2 prādravannātham icchantī kṛṣṇā nāthavatī satī /
MBh, 4, 22, 11.2 prākrośannātham icchantī kṛṣṇā nāthavatī satī //
MBh, 5, 29, 33.2 sā tatra nītā karuṇānyavocan nānyaṃ kṣattur nātham adṛṣṭa kaṃcit //
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 70, 14.2 bhavatā caiva nāthena pañca grāmā vṛtā mayā //
MBh, 5, 88, 86.2 nādhyagacchat tathā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 88, 87.1 yasyā mama saputrāyāstvaṃ nātho madhusūdana /
MBh, 5, 123, 20.1 yāvanāthau cariṣyete tvayā nāthena durhṛdā /
MBh, 5, 135, 18.2 nādhyagacchat tadā nāthaṃ kṛṣṇā nāthavatī satī //
MBh, 5, 139, 50.2 hateśvarā hatasutā hatanāthāśca keśava //
MBh, 5, 145, 12.2 bhavān hi no gatiḥ kṛṣṇa bhavānnātho bhavān guruḥ //
MBh, 6, 41, 23.1 dhanaṃjaye kathaṃ nāthe pāṇḍave ca vṛkodare /
MBh, 6, 55, 95.2 saṃbhāvito 'smyandhakavṛṣṇinātha lokaistribhir vīra tavābhiyānāt //
MBh, 6, 61, 44.2 bhūtabhavyabhavannātha jaya saumyātmajātmaja //
MBh, 6, 103, 41.2 yasya me puruṣavyāghra bhavānnātho mahābalaḥ //
MBh, 6, 103, 42.2 tvayā nāthena govinda kimu bhīṣmaṃ mahāhave //
MBh, 6, 108, 31.2 vāsudevaśca vārṣṇeyo yasya nātho vyavasthitaḥ //
MBh, 7, 3, 11.2 nātham anyaṃ na paśyāmi kurūṇāṃ kurusattama //
MBh, 7, 5, 2.1 sanātham idam atyarthaṃ bhavatā pālitaṃ balam /
MBh, 7, 9, 72.1 lokānāṃ gurur atyantaṃ lokanāthaḥ sanātanaḥ /
MBh, 7, 9, 72.2 nārāyaṇo raṇe nātho divyo divyātmavān prabhuḥ //
MBh, 7, 55, 9.1 pāṇḍaveṣu ca nātheṣu vṛṣṇivīreṣu cābhibho /
MBh, 7, 55, 19.2 yatra tvaṃ keśave nāthe saṃgrāme 'nāthavaddhataḥ //
MBh, 7, 102, 21.2 sanāthau bhavitārau hi yudhi sātvataphalgunau //
MBh, 7, 123, 28.1 anāścaryo jayasteṣāṃ yeṣāṃ nātho 'si mādhava /
MBh, 7, 124, 5.2 sarvalokagurur yeṣāṃ tvaṃ nātho madhusūdana //
MBh, 7, 124, 8.2 tridaśeśvaranāthastvaṃ yeṣāṃ tuṣṭo 'si mādhava //
MBh, 7, 133, 13.1 śobhanaṃ śobhanaṃ karṇa sanāthaḥ kurupuṃgavaḥ /
MBh, 7, 133, 13.2 tvayā nāthena rādheya vacasā yadi sidhyati //
MBh, 7, 157, 23.1 kṛṣṇāśrayāḥ kṛṣṇabalāḥ kṛṣṇanāthāśca pāṇḍavāḥ /
MBh, 7, 167, 31.2 karmaṇā sunṛśaṃsena tasya nātho vyavasthitaḥ //
MBh, 8, 12, 67.1 athārjunaṃ prāha daśārhanāthaḥ pramādyase kiṃ jahi yodham etam /
MBh, 8, 49, 115.1 bhavantaṃ nātham āsādya āvāṃ vyasanasāgarāt /
MBh, 8, 49, 116.2 samuttīrṇāḥ sahāmātyāḥ sanāthāḥ sma tvayācyuta //
MBh, 8, 52, 3.1 tvayā nāthena govinda dhruva eṣa jayo mama /
MBh, 8, 69, 31.2 tvayā nāthena vīreṇa viduṣā paripālitaḥ //
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 18, 3.2 anāthā nātham icchanto mṛgāḥ siṃhārditā iva //
MBh, 9, 18, 25.1 yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ /
MBh, 9, 18, 25.1 yeṣāṃ ca jagatāṃ nātho nāthaḥ kṛṣṇo janārdanaḥ /
MBh, 9, 18, 27.2 yasya nātho hṛṣīkeśaḥ sadā dharmayaśonidhiḥ //
MBh, 9, 40, 21.3 tvaṃ gatistvaṃ ca me nāthaḥ prasādaṃ kartum arhasi //
MBh, 9, 55, 4.1 bhūtvā hi jagato nātho hyanātha iva me sutaḥ /
MBh, 9, 62, 19.1 yadi na tvaṃ bhavennāthaḥ phalgunasya mahāraṇe /
MBh, 9, 63, 7.1 bhīṣme śāṃtanave nāthe karṇe cāstrabhṛtāṃ vare /
MBh, 11, 26, 21.2 ye 'trānāthā janasyāsya sanāthā ye ca bhārata /
MBh, 12, 41, 7.1 eṣa nātho hi jagato bhavatāṃ ca mayā saha /
MBh, 12, 86, 17.2 nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet //
MBh, 12, 142, 8.1 bhāryā hi paramo nāthaḥ puruṣasyeha paṭhyate /
MBh, 12, 144, 7.1 nāsti bhartṛsamo nātho na ca bhartṛsamaṃ sukham /
MBh, 12, 144, 8.1 na kāryam iha me nātha jīvitena tvayā vinā /
MBh, 12, 321, 11.2 tatrādyau lokanāthau tau kṛśau dhamanisaṃtatau //
MBh, 12, 329, 29.1 atha brahmavadhyābhayapranaṣṭe trailokyanāthe śacīpatau jagad anīśvaraṃ babhūva /
MBh, 12, 331, 10.2 trailokyanātho viṣṇuḥ sa yasyāsīt sāhyakṛt sakhā //
MBh, 13, 135, 45.1 bhūtabhavyabhavannāthaḥ pavanaḥ pāvano 'nilaḥ /
MBh, 13, 154, 11.1 striyaḥ kauravanāthasya bhīṣmaṃ kurukulodbhavam /
MBh, 14, 52, 13.2 kauraveṣu praśānteṣu tvayā nāthena mādhava //
MBh, 14, 68, 13.1 uttiṣṭha paśya vadanaṃ lokanāthasya dhīmataḥ /
MBh, 15, 23, 12.2 yadaiṣā nātham icchantī vyalapat kurarī yathā //
MBh, 15, 32, 15.2 rājño 'sya vṛddhasya paraṃśatākhyāḥ snuṣā vivīrā hataputranāthāḥ //
MBh, 15, 44, 15.2 nāthenānugato vidvan priyeṣu parivartinā //
MBh, 16, 6, 4.2 dadarśa dvārakāṃ vīro mṛtanāthām iva striyam //
MBh, 16, 6, 5.2 tāstvanāthāstadā nāthaṃ pārthaṃ dṛṣṭvā vicukruśuḥ //
MBh, 16, 8, 38.2 bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni niryayuḥ //
Rāmāyaṇa
Rām, Bā, 6, 18.1 sā tenekṣvākunāthena purī suparirakṣitā /
Rām, Bā, 61, 6.2 sa me nātho hy anāthasya bhava bhavyena cetasā /
Rām, Bā, 75, 19.2 tvayā trailokyanāthena yad ahaṃ vimukhīkṛtaḥ //
Rām, Bā, 76, 3.2 ayodhyābhimukhī senā tvayā nāthena pālitā //
Rām, Ay, 1, 27.2 lokapālopamaṃ nātham akāmayata medinī //
Rām, Ay, 2, 11.1 anurūpaḥ sa vo nātho lakṣmīvāṃl lakṣmaṇāgrajaḥ /
Rām, Ay, 2, 11.2 trailokyam api nāthena yena syān nāthavattaram //
Rām, Ay, 21, 3.2 kathaṃ sa bhokṣyate nātho vane mūlaphalāny ayam //
Rām, Ay, 24, 13.2 draṣṭuṃ sarvatra nirbhītā tvayā nāthena dhīmatā //
Rām, Ay, 27, 19.2 ujjhitāyās tvayā nātha tadaiva maraṇaṃ varam //
Rām, Ay, 36, 2.2 yo gatiḥ śaraṇaṃ cāsīt sa nāthaḥ kva nu gacchati //
Rām, Ay, 37, 17.2 rāmam utthāya gacchantaṃ lokanātham anāthavat //
Rām, Ay, 42, 14.3 sa hi nātho janasyāsya sa gatiḥ sa parāyaṇam //
Rām, Ay, 47, 17.2 anāthāyā hi nāthas tvaṃ kausalyāyā bhaviṣyasi //
Rām, Ay, 58, 53.2 sugandhi mama nāthasya dhanyā drakṣyanti tanmukham //
Rām, Ay, 59, 10.2 hā nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 75, 8.2 sabhām ikṣvākunāthasya praviveśa mahāyaśāḥ //
Rām, Ay, 81, 9.2 vṛtte daśarathe rājñi nātha ekas tvam adya naḥ //
Rām, Ay, 93, 15.1 matkṛte vyasanaṃ prāpto lokanātho mahādyutiḥ /
Rām, Ay, 96, 8.1 idam ikṣvākunāthasya rāghavasya mahātmanaḥ /
Rām, Ay, 109, 26.2 kāmavaktavyahṛdayā bhartṛnāthāś caranti yāḥ //
Rām, Ār, 2, 21.1 anātha iva bhūtānāṃ nāthas tvaṃ vāsavopamaḥ /
Rām, Ār, 5, 7.2 pradhānaś cāsi nāthaś ca devānāṃ maghavān iva //
Rām, Ār, 5, 9.2 arthitvān nātha vakṣyāmas tac ca naḥ kṣantum arhasi //
Rām, Ār, 5, 14.2 tvannātho 'nāthavad rāma rākṣasair vadhyate bhṛśam //
Rām, Ār, 6, 8.2 āśramo 'yaṃ tvayākrāntaḥ sanātha iva sāmpratam //
Rām, Ār, 9, 15.2 rakṣa nas tvaṃ saha bhrātrā tvannāthā hi vayaṃ vane //
Rām, Ār, 13, 24.2 tasyās tv airāvataḥ putro lokanātho mahāgajaḥ //
Rām, Ār, 15, 35.2 tām evekṣvākunāthasya bharatasya kathāṃ kuru //
Rām, Ār, 20, 4.2 hā nātheti vinardantī sarpavad veṣṭase kṣitau //
Rām, Ār, 20, 5.1 anāthavad vilapasi kiṃ nu nāthe mayi sthite /
Rām, Ār, 32, 22.2 hatanāthāṃ sukhaṃ sītāṃ yathāvad upabhokṣyase //
Rām, Ār, 41, 7.2 jagatyāṃ jagatīnātha māyaiṣā hi na saṃśayaḥ //
Rām, Ār, 48, 5.1 tasyaiṣā lokanāthasya dharmapatnī yaśasvinī /
Rām, Ār, 48, 14.2 yasya tvaṃ lokanāthasya hṛtvā bhāryāṃ gamiṣyasi //
Rām, Ār, 52, 1.1 hriyamāṇā tu vaidehī kaṃcin nātham apaśyatī /
Rām, Ār, 64, 28.1 nāthaṃ patagalokasya citām āropayāmy aham /
Rām, Ki, 4, 15.2 lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati //
Rām, Ki, 4, 15.2 lokanāthaḥ purā bhūtvā sugrīvaṃ nātham icchati //
Rām, Ki, 10, 2.2 anāthasya hi me nāthas tvam eko 'nāthanandanaḥ //
Rām, Ki, 12, 21.2 apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve //
Rām, Ki, 17, 36.1 tvayā nāthena kākutstha na sanāthā vasuṃdharā /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Ki, 20, 24.2 kṣamasva me taddharivaṃśanātha vrajāmi mūrdhnā tava vīra pādau //
Rām, Ki, 29, 18.1 na jānakī mānavavaṃśanātha tvayā sanāthā sulabhā pareṇa /
Rām, Ki, 35, 13.2 tvayā nāthena sugrīva praśritena viśeṣataḥ //
Rām, Su, 1, 77.1 aham ikṣvākunāthena sagareṇa vivardhitaḥ /
Rām, Su, 19, 15.1 upadhāya bhujaṃ tasya lokanāthasya satkṛtam /
Rām, Su, 19, 29.1 kṣipraṃ tava sa nātho me rāmaḥ saumitriṇā saha /
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Su, 23, 16.2 dhanyāḥ paśyanti me nāthaṃ kṛtajñaṃ priyavādinam //
Rām, Su, 24, 23.1 tato nihatanāthānāṃ rākṣasīnāṃ gṛhe gṛhe /
Rām, Su, 24, 39.2 mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam //
Rām, Su, 36, 21.2 lakṣitāhaṃ tvayā nātha vāyasena prakopitā //
Rām, Su, 36, 50.1 idaṃ brūyāśca me nāthaṃ śūraṃ rāmaṃ punaḥ punaḥ /
Rām, Su, 41, 18.2 yasmād ikṣvākunāthena baddhaṃ vairaṃ mahātmanā //
Rām, Su, 56, 61.2 ikṣvākukulanāthasya snuṣāṃ daśarathasya ca /
Rām, Yu, 5, 7.2 hā nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 5, 15.2 mannāthā nāthahīneva trātāraṃ nādhigacchati //
Rām, Yu, 5, 15.2 mannāthā nāthahīneva trātāraṃ nādhigacchati //
Rām, Yu, 12, 5.1 kim atra citraṃ dharmajña lokanāthaśikhāmaṇe /
Rām, Yu, 38, 17.2 mama nāthāvanāthāyā nihatau rāmalakṣmaṇau //
Rām, Yu, 47, 36.2 mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ //
Rām, Yu, 47, 102.2 cikṣepa śaktiṃ tarasā jvalantīṃ saumitraye rākṣasarāṣṭranāthaḥ //
Rām, Yu, 52, 31.2 akāmā tvadvaśaṃ sītā naṣṭanāthā gamiṣyati //
Rām, Yu, 79, 9.1 tvayā lakṣmaṇa nāthena sītā ca pṛthivī ca me /
Rām, Yu, 80, 41.2 vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ //
Rām, Yu, 97, 22.2 hatanāthā bhayatrastāḥ sarvataḥ sampradudruvuḥ //
Rām, Yu, 98, 4.1 āryaputreti vādinyo hā nātheti ca sarvaśaḥ /
Rām, Yu, 114, 1.2 śṛṇomyahaṃ prītikaraṃ mama nāthasya kīrtanam //
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 64, 11.2 rāmaṃ nātham ihāsādya bālāntakaraṇaṃ nṛpam //
Rām, Utt, 75, 15.2 tadā prabhṛti lokānāṃ nāthatvam upalabdhavān //
Rām, Utt, 94, 15.2 sanāthā viṣṇunā devā bhavantu vigatajvarāḥ //
Saundarānanda
SaundĀ, 1, 60.1 tannāthavṛttairapi rājaputrairarājakaṃ naiva rarāja rāṣṭram /
SaundĀ, 10, 50.1 haryaṅganāsau muṣitaikadṛṣṭiryadantare syāttava nātha vadhvāḥ /
Amarakośa
AKośa, 2, 501.2 ibhaḥ stamberamaḥ padmī yūthanāthastu yūthapaḥ //
Amaruśataka
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
AmaruŚ, 1, 53.1 bāle nātha vimuñca mānini ruṣaṃ roṣān mayā kiṃ kṛtaṃ khedo'smāsu na me'parādhyati bhavān sarve'parādhā mayi /
AmaruŚ, 1, 64.2 tvamapi vaśago mānavyādhervicintaya nātha he kisalayamṛdur jīved evaṃ kathaṃ pramadājanaḥ //
AmaruŚ, 1, 66.2 idānīṃ nāthastvaṃ vayamapi kalatraṃ kimaparaṃ mayāptaṃ prāṇānāṃ kuliśakaṭhinānāṃ phalamidam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 82.1 cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham /
AHS, Utt., 5, 50.1 īśvaraṃ dvādaśabhujaṃ nātham āryāvalokitam /
Bhallaṭaśataka
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
Bodhicaryāvatāra
BoCA, 1, 14.2 yasyānuśaṃsān amitān uvāca maitreyanāthaḥ sudhanāya dhīmān //
BoCA, 1, 34.2 kaluṣodayasaṃkhyayā sa kalpān narakeṣvāvasatīti nātha āha //
BoCA, 2, 7.2 ato mamārthāya parārthacintā gṛhṇantu nāthā idamātmaśaktyā //
BoCA, 2, 22.2 tathā tathāgatān nāthān saputrān pūjayāmyaham //
BoCA, 2, 43.2 pramattena mayā nāthā bahu pāpam upārjitam //
BoCA, 2, 51.1 taṃ cāvalokitaṃ nāthaṃ kṛpāvyākulacāriṇam /
BoCA, 2, 65.1 tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ /
BoCA, 2, 66.2 na bhadrakamidaṃ nāthā na kartavyaṃ punarmayā //
BoCA, 3, 17.1 anāthānāmahaṃ nāthaḥ sārthavāhaśca yāyinām /
BoCA, 5, 85.1 vinipātagatānāthavratasthān saṃvibhajya ca /
BoCA, 5, 96.1 nāthanirvāṇaśayyāvacchayītepsitayā diśā /
BoCA, 6, 126.2 dṛśyanta ete nanu sattvarūpāsta eva nāthāḥ kimanādaro'tra //
BoCA, 8, 118.1 adhyatiṣṭhadatho nāthaḥ scanāmāpy avalokitaḥ /
BoCA, 9, 7.1 lokāvatāraṇārthaṃ ca bhāvā nāthena deśitāḥ /
BoCA, 10, 49.2 yac cintayanti te nāthāstat sattvānāṃ samṛdhyatu //
BoCA, 10, 53.2 tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ //
BoCA, 10, 53.2 tameva nāthaṃ paśyeyaṃ mañjunāthamavighnataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 26.2 ātmānaṃ ca bhavannāthaṃ yojayāmi sukhair iti //
BKŚS, 3, 84.2 saha cāvantināthena kāśyapādīn avandata //
BKŚS, 6, 14.2 avardhāmahi laghv eva sanāthāḥ pādapā iva //
BKŚS, 8, 41.1 atha nātham araṇyānyā dviṣantaṃ vājikuñjarān /
BKŚS, 12, 45.2 upālabdhavatī nātham ṛṣiputrasya vallabhā //
BKŚS, 18, 248.1 yuṣmābhiś ca sanāthatvam aham icchāmi sādhubhiḥ /
BKŚS, 18, 248.2 tvādṛṅnātho hy anātho 'pi mukhyo nāthavatām iti //
BKŚS, 18, 250.1 avocac ca purābhūma sanāthā mitravarmaṇā /
BKŚS, 19, 177.2 nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ //
BKŚS, 20, 108.1 āsīn mātaṅganāthendraḥ kṣuṇṇaśatrur mataṅgajaḥ /
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
Daśakumāracarita
DKCar, 1, 1, 14.1 mālavanātho 'pyanekānekayūthapasanātho vigrahaḥ savigraha iva sāgraho 'bhimukhībhūya bhūyo nirjagāma //
DKCar, 1, 1, 34.1 mālavanātho jayalakṣmīsanātho magadharājyaṃ prājyaṃ samākramya puṣpapuramadhyatiṣṭhat //
DKCar, 1, 1, 58.1 ahamapi bhavanmitrasya videhanāthasya vipannimittaṃ viṣādam anubhavaṃstadanvayāṅkuraṃ kumāram anviṣyaṃstadaikaṃ caṇḍikāmandiraṃ sundaraṃ prāgām //
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 2, 21.2 tataḥ kasyāpi punnāgabhūruhasya chāyāśītale tale saṃviṣṭena manujanāthena sapraṇayamabhāṇi sakhe kālametāvantaṃ deśe kasmin prakāreṇa kenāsthāyi bhavatā saṃprati kutra gamyate taruṇī keyaṃ eṣa parijanaḥ sampāditaḥ kathaṃ kathaya iti //
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 2, 3, 131.1 aśrumukhī tu sā yadi prāyāsi nātha prayātameva me jīvitaṃ gaṇaya //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 6, 22.1 sā tu paryaśrumukhī samabhyadhāt mā sma nātha matkṛte 'dhyavasyaḥ sāhasam //
DKCar, 2, 6, 293.1 avādīcca nātha tvaddarśanād upoḍharāgā tasminkandukotsave punaḥ sakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
DKCar, 2, 7, 35.0 atha saṃtatagītasaṃgītasaṃgatāṅganāsahasraśṛṅgārahelānirargalānaṅgasaṃgharṣaharṣitaśca rāgatṛṣṇaikatantrastatra randhra āndhranāthena jayasiṃhena salilataraṇasādhanānītenānenānekasaṃkhyenānīkena drāgāgatyāgṛhyata sakalatraḥ sā cānīyata trāsataralākṣī dayitā naḥ saha sakhījanena kanakalekhā //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 8, 152.0 tadāvāṃ sambhūya muraleśaṃ vīrasenamṛcīkeśamekavīraṃ koṅkaṇapatiṃ kumāraguptaṃ nāsikyanāthaṃ ca nāgapālamupajapāva //
DKCar, 2, 8, 229.0 śrutvaitat aho bhāgyavānbhojavaṃśaḥ yasya tvamāryādatto nāthaḥ ityaprīyanta prakṛtayaḥ //
DKCar, 2, 8, 290.0 ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi iti //
Divyāvadāna
Divyāv, 2, 435.0 śivavaruṇakuberaśakrabrahmādyāsuramanujoragayakṣadānavendrāḥ vyasanamatibhayaṃ vayaṃ prapannā vigatabhayā hi bhavantu no 'dya nāthāḥ //
Divyāv, 4, 40.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 5, 12.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 11, 65.1 nākasmāllavaṇajalādrirājadhairyāḥ saṃbuddhāḥ smitamupadarśayanti nāthāḥ /
Divyāv, 11, 110.1 aho nāthasya kāruṇyaṃ sarvajñasya hitaiṣiṇaḥ /
Divyāv, 12, 190.1 imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt /
Divyāv, 13, 256.1 teṣāṃ sarvajña nātho 'si ye hi tvāṃ śaraṇaṃ gatāḥ /
Divyāv, 13, 306.2 āgato 'smi purā nātha śrutvā vākyaṃ tavottamam //
Divyāv, 17, 123.1 idamapaścimakaṃ nātha vaiśālyāstava darśanam /
Divyāv, 19, 80.2 yasyārthe smitamupadarśayanti nāthāstaṃ śrotuṃ samabhilaṣanti te janaughāḥ //
Kirātārjunīya
Kir, 3, 47.1 duḥśāsanāmarṣarajovikīrṇair ebhir vinārthair iva bhāgyanāthaiḥ /
Kir, 9, 70.1 mā gaman madavimūḍhadhiyo naḥ projjhya rantum iti śaṅkitanāthāḥ /
Kir, 12, 31.1 kim upekṣase kathaya nātha na tava viditaṃ na kiṃcana /
Kir, 15, 20.1 nanu ho mathanā rāgho ghorā nāthamaho nu na /
Kumārasaṃbhava
KumSaṃ, 1, 58.1 anarghyam arghyeṇa tam adrināthaḥ svargaukasām arcitam arcayitvā /
KumSaṃ, 5, 77.1 akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ /
KumSaṃ, 6, 1.2 dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 151.1 sahiṣye virahaṃ nātha dehy adṛśyāñjanaṃ mama /
Kūrmapurāṇa
KūPur, 1, 1, 120.2 devadeva hṛṣīkeśa nātha nārāyaṇāmala /
KūPur, 1, 11, 243.1 dvisaptalokātmakamambusaṃsthaṃ vicitrabhedaṃ puruṣaikanātham /
KūPur, 1, 24, 73.1 namo daivatanāthāya devānugataliṅgine /
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
KūPur, 1, 38, 23.1 śālmaladvīpanāthasya sutāścāsan vapuṣmataḥ /
KūPur, 2, 5, 27.1 tvayaivedaṃ bhrāmyate brahmacakraṃ māyāvī tvaṃ jagatāmekanāthaḥ /
KūPur, 2, 6, 25.1 yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
KūPur, 2, 35, 22.2 tejorūpaṃ paśyati smātihṛṣṭo mene cāsmannātha āgacchatīti //
KūPur, 2, 35, 23.2 vyapetabhīr akhileśaikanāthaṃ rājarṣistaṃ netumabhyājagāma //
KūPur, 2, 37, 115.1 namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
Laṅkāvatārasūtra
LAS, 1, 3.2 deśehi nātha iha dharmavaraṃ śroṣyanti yakṣa bahurūpadharāḥ //
LAS, 1, 36.1 ekaikasmin girau nātho mahāmatipracoditaḥ /
LAS, 2, 30.1 jñānaṃ katividhaṃ nātha śīlaṃ sattvākarāṇi ca /
LAS, 2, 124.2 yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
Liṅgapurāṇa
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 18, 36.2 namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye //
LiPur, 1, 19, 5.2 prāha nārāyaṇo nāthaṃ liṅgasthaṃ liṅgavarjitam //
LiPur, 1, 20, 19.2 anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ //
LiPur, 1, 30, 12.2 tvayā kiṃ kāla no nāthaścāsti ceddhi vṛṣadhvajaḥ /
LiPur, 1, 32, 15.1 ājñāpaya vayaṃ nātha kartāro vacanaṃ tava /
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
LiPur, 1, 72, 55.1 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 82, 29.1 stutastrailokyanāthastu munirantaḥ puraṃ sthitaḥ /
LiPur, 1, 98, 141.1 bhūtabhavyabhavannāthaḥ prabhavo bhrāntināśanaḥ /
LiPur, 2, 5, 29.2 mama nārāyaṇo nāthastaṃ namāmi jagatpatim //
LiPur, 2, 5, 33.1 prasīda lokanātheśa mama nātha janārdana /
LiPur, 2, 5, 66.1 śrotavyamasti bhagavannātha nārāyaṇa prabho /
LiPur, 2, 5, 141.2 trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama //
LiPur, 2, 51, 7.1 purā tvaṣṭā prajānātho hataputraḥ sureśvarāt /
Matsyapurāṇa
MPur, 2, 2.1 sattvāni ca kathaṃ nātha rakṣiṣye madhusūdana /
MPur, 23, 28.3 saptalokaikanāthatvam avāpa tapasā tadā //
MPur, 47, 155.1 bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase /
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 58, 2.2 ke tatra cartvijo nātha vedī vā kīdṛśī bhavet //
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 61, 2.3 lakṣmīśca vipulā nātha kathaṃ syātpurasūdana //
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 69, 26.2 namo vihaṃganāthāya vāyuvegāya pakṣiṇe /
MPur, 73, 10.1 namaste'ṅgirasāṃ nātha vākpate ca bṛhaspate /
MPur, 79, 12.1 namo mandāranāthāya mandārabhavanāya ca /
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
MPur, 95, 21.1 namaḥ paśupate nātha namaste śambhave punaḥ /
MPur, 117, 21.1 dṛṣṭvaiva taṃ cārunitambabhūmiṃ mahānubhāvaḥ sa tu madranāthaḥ /
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 146, 23.1 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum /
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 147, 1.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 147, 13.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 152, 29.1 tasmādavaplutya hatācca meṣād bhūbhau padātiḥ sa tu daityanāthaḥ /
MPur, 153, 189.2 daityanāthaḥ kṛtaṃ saṃkhye svabāhuyugabāndhavaḥ //
MPur, 154, 21.1 rajanīcaranātho'pi kiṃ bhīta iva bhāṣase /
MPur, 154, 130.2 adhyāste lokanātho'pi samādhānaparāyaṇaḥ //
MPur, 154, 269.2 tvamevameko bhuvanasya nātho dayālurunmūlitabhaktabhītiḥ //
MPur, 154, 335.2 nātho yajñabhujāmasti tathendraḥ pākaśāsanaḥ //
MPur, 154, 441.2 svāṃ dyutiṃ lokanāthasya jagataḥ karmasākṣiṇaḥ //
MPur, 154, 484.2 dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ //
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 7.1, 30.0 upayoge'pi nāthakaṇādavatsam //
Tantrākhyāyikā
TAkhy, 1, 438.1 yuktaṃ tvayā nāthena satā samudrāpasadān mamāyaṃ paribhava iti //
Viṣṇupurāṇa
ViPur, 1, 4, 35.2 viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 9, 64.1 praṇāmapravaṇā nātha daityasainyaparājitāḥ /
ViPur, 1, 9, 73.2 tejasāṃ nātha sarveṣāṃ svaśaktyāpyāyanaṃ kuru //
ViPur, 1, 12, 30.2 dṛṣṭavān pṛthivīnāthaputro nānyat kathaṃcana //
ViPur, 1, 12, 75.1 yo me manoratho nātha saphalaḥ sa tvayā kṛtaḥ /
ViPur, 1, 13, 66.1 taṃ prajāḥ pṛthivīnātham upatasthuḥ kṣudhārditāḥ /
ViPur, 1, 13, 87.2 sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ /
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 1, 22, 16.2 dānavānāṃ ca ye nāthā ye nāthāḥ piśitāśinām //
ViPur, 4, 2, 17.3 sakalatrailokyanātho yo 'yaṃ yuṣmākam indraḥ śatakratur asya yady ahaṃ skandhārūḍho yuṣmadarātibhiḥ saha yotsye tadāhaṃ bhavatāṃ sahāyaḥ /
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 7, 59.2 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param /
ViPur, 5, 7, 67.2 bhāvapuṣpādibhirnāthaḥ so 'rcyate vā kathaṃ mayā //
ViPur, 5, 9, 6.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau //
ViPur, 5, 9, 6.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau //
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 18, 53.1 na yatra nātha vidyante nāmajātyādikalpanāḥ /
ViPur, 5, 19, 21.1 prasādaparamau nāthau mama gehamupāgatau /
ViPur, 5, 23, 38.2 mayā nātha gṛhītāni tāni tāpāya cābhavan //
ViPur, 5, 23, 41.1 devalokagatiṃ prāpto nātha devagaṇo 'pi hi /
ViPur, 5, 29, 3.1 tvayā nāthena devānāṃ manuṣyatve 'pi tiṣṭhatā /
ViPur, 5, 29, 23.1 yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
ViPur, 5, 30, 15.2 saṃsāramāturmāyāyās tavaitannātha ceṣṭitam //
ViPur, 5, 30, 16.1 yaiḥ svadharmaparairnātha narairārādhito bhavān /
ViPur, 5, 31, 6.1 yo 'si so 'si jagattrāṇapravṛttau nātha saṃsthitaḥ /
ViPur, 5, 35, 26.1 samastabhūbhṛtāṃ nātha ugrasenaḥ sa tiṣṭhatu /
ViPur, 5, 37, 18.2 tvayā sanāthāstridaśā bhavantu tridive sadā //
ViPur, 5, 38, 51.1 strīsahasrāṇy anekāni mannāthāni mahāmune /
ViPur, 5, 38, 85.2 tenaivākhilanāthena sarvaṃ tadupasaṃhṛtam //
Śatakatraya
ŚTr, 3, 24.2 dvāraṃ dvāraṃ praviṣṭo varam udaradarīpūraṇāya kṣudhārto mānī prāṇaiḥ sanātho na punar anudinaṃ tulyakulye sudīnaḥ //
Acintyastava
Acintyastava, 1, 6.2 tadvat pratyayajaṃ viśvaṃ tvayoktaṃ nātha sāṃvṛtam //
Acintyastava, 1, 57.2 neyārthā ca tvayā nātha bhāṣitā saṃvṛtiś ca sā //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 10.1 ekadāsau viśāṃ nātho viditvā vanapālataḥ /
Bhairavastava
Bhairavastava, 1, 1.2 bhairavanātham anāthaśaraṇyaṃ tvanmayacittatayā hṛdi vande //
Bhairavastava, 1, 3.1 svātmani viśvagaye tvayi nāthe tena na saṃsṛṣṭibhītikathāsti /
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhairavastava, 1, 9.1 nṛtyati gāyati hṛṣyati gāḍhaṃ saṃvid iyaṃ mama bhairavanātha /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 39.2 atheha dhanyā bhagavanta itthaṃ yadvāsudeve 'khilalokanāthe //
BhāgPur, 1, 8, 10.2 kāmaṃ dahatu māṃ nātha mā me garbho nipātyatām //
BhāgPur, 1, 8, 23.2 vimocitāhaṃ ca sahātmajā vibho tvayaiva nāthena muhurvipadgaṇāt //
BhāgPur, 1, 9, 17.2 tasyānuvihito 'nāthā nātha pāhi prajāḥ prabho //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 1, 15, 9.2 tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balim adhvare te //
BhāgPur, 1, 18, 44.1 tadadya naḥ pāpam upaityananvayaṃ yan naṣṭanāthasya vasorvilumpakāt /
BhāgPur, 2, 6, 43.1 gandharvavidyādharacāraṇeśā ye yakṣarakṣoraganāganāthāḥ /
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 2, 9, 25.1 tathāpi nāthamānasya nātha nāthaya nāthitam /
BhāgPur, 3, 3, 1.3 nipātya tuṅgād ripuyūthanāthaṃ hataṃ vyakarṣad vyasum ojasorvyām //
BhāgPur, 3, 9, 5.2 bhaktyā gṛhītacaraṇaḥ parayā ca teṣāṃ nāpaiṣi nātha hṛdayāmburuhāt svapuṃsām //
BhāgPur, 3, 9, 11.1 tvaṃ bhaktiyogaparibhāvitahṛtsaroja āsse śrutekṣitapatho nanu nātha puṃsām /
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 4, 2, 15.3 patiḥ pramathanāthānāṃ tamomātrātmakātmanām //
BhāgPur, 4, 2, 16.1 tasmā unmādanāthāya naṣṭaśaucāya durhṛde /
BhāgPur, 4, 7, 43.3 krīḍābhāṇḍaṃ viśvam idaṃ yasya vibhūman tasmai nityaṃ nātha namas te karavāma //
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
BhāgPur, 4, 9, 10.2 sā brahmaṇi svamahimany api nātha mā bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt //
BhāgPur, 4, 12, 51.2 kṛpālordīnanāthasya devāstasyānugṛhṇate //
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 20, 24.1 na kāmaye nātha tadapyahaṃ kvacinna yatra yuṣmaccaraṇāmbujāsavaḥ /
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
BhāgPur, 4, 21, 49.1 aho vayaṃ hyadya pavitrakīrte tvayaiva nāthena mukundanāthāḥ /
BhāgPur, 4, 21, 50.1 nātyadbhutamidaṃ nātha tavājīvyānuśāsanam /
BhāgPur, 4, 22, 13.1 kaccinnaḥ kuśalaṃ nāthā indriyārthārthavedinām /
BhāgPur, 4, 26, 3.2 ekādaśacamūnāthaḥ pañcaprasthamagādvanam //
BhāgPur, 8, 6, 13.1 taṃ tvāṃ vayaṃ nātha samujjihānaṃ sarojanābhāticirepsitārtham /
BhāgPur, 10, 2, 6.2 yadūnāṃ nijanāthānāṃ yogamāyāṃ samādiśat //
BhāgPur, 11, 2, 23.2 muktāś caranti municāraṇabhūtanāthavidyādharadvijagavāṃ bhuvanāni kāmam //
BhāgPur, 11, 3, 29.1 evaṃ kṛṣṇātmanātheṣu manuṣyeṣu ca sauhṛdam /
BhāgPur, 11, 6, 7.2 natāḥ sma te nātha padāravindaṃ buddhīndriyaprāṇamanovacobhiḥ /
BhāgPur, 11, 6, 32.2 ity ukto lokanāthena svayambhūḥ praṇipatya tam /
BhāgPur, 11, 6, 43.2 tyaktuṃ samutsahe nātha svadhāma naya mām api //
BhāgPur, 11, 8, 35.1 suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām /
Bhāratamañjarī
BhāMañj, 1, 408.2 babhūva bhūbhṛtāṃ nāthaḥ śaṃtanuḥ śāntaviplavaḥ //
BhāMañj, 1, 1049.2 madrādrināthaḥ śalyo 'yaṃ bhagadattaśca bhūpatiḥ //
BhāMañj, 1, 1131.1 aho nu jagatāṃ nāthaṃ mā dṛṣṭvāpi na kampase /
BhāMañj, 1, 1245.1 jāne sarvamahaṃ nātha yuṣmatsamayasatkathām /
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 1, 1266.2 adyāsmatpuṇyanivahaiḥ prāpto nātha mahīmimām //
BhāMañj, 5, 597.2 uvāca bhaja māṃ nātha praṇayātsvayamāgatām //
BhāMañj, 6, 298.2 dhṛṣṭadyumnaścamūnāthaścakartābhyetya kauravān //
BhāMañj, 6, 323.1 avatīrṇā bhuvaṃ nātha dānavā ye hatāstvayā /
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 7, 255.1 nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
BhāMañj, 7, 552.2 tuṣṭāva jagatāṃ nāthaṃ viṣṇuṃ vijayakāraṇam //
BhāMañj, 8, 13.1 dakṣiṇāpathanāthena karṇāṭīsmitakīrtinā /
BhāMañj, 9, 15.2 jaghnustrigartagāndhārakapināthavarūthinīḥ //
BhāMañj, 9, 44.1 tasminhate bhajyamānāṃ nāthahīnāṃ patākinīm /
BhāMañj, 10, 86.1 tasmin ekādaśacamūnāthe bhuvi nipātite /
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 13, 178.1 prajāḥ pālaya visrabdhaṃ hatanāthāśca yoṣitaḥ /
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
BhāMañj, 13, 872.1 dṛṣṭvā tamūce trailokyanātho bhūtvaikaśāsanaḥ /
Garuḍapurāṇa
GarPur, 1, 16, 17.3 oṃ prathamanāthāya namaḥ /
GarPur, 1, 23, 29.2 tvaṃ trātā viśvanetā ca nānyo nātho 'sti me śiva //
GarPur, 1, 124, 17.2 kṣamasva jagatāṃ nātha trailokyādhipate hara //
Gītagovinda
GītGov, 6, 3.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 5.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 7.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 9.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 11.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 13.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 15.1 nātha hare sīdati rādhā vāsagṛhe //
GītGov, 6, 17.1 nātha hare sīdati rādhā vāsagṛhe //
Hitopadeśa
Hitop, 2, 111.30 rajanīcaranāthena khaṇḍite timire niśi /
Hitop, 2, 121.5 tataḥ punar garbhavatī vāyasī vāyasam āha nātha tyajyatām ayaṃ vṛkṣaḥ /
Hitop, 2, 150.4 tatra cāsannaprasavā ṭiṭṭibhī bhartāram āha nātha prasavayogyasthānaṃ nibhṛtam anusaṃdhīyatām /
Hitop, 2, 152.3 tataṣ ṭiṭṭibhī śokārtā bhartāram āha nātha kaṣṭam āpatitam /
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Hitop, 3, 15.12 gacchatā ca tenālocitam kathaṃ mayā gajayūthanāthasamīpe sthitvā vaktavyam /
Hitop, 3, 16.1 ato 'haṃ parvataśikharam āruhya yūthanāthaṃ saṃvādayāmi /
Hitop, 3, 16.2 tathānuṣṭhite sati yūthanātha uvāca kas tvam kutaḥ samāyātaḥ /
Hitop, 4, 9.2 tataḥ sā bandhakī satvaraṃ bhartuḥ samīpaṃ matvāha nātha etasya sevakasya mahatī nikṛtiḥ /
Hitop, 4, 10.1 tacchrutvā sevakenāpi prakupyoktaṃ nātha yasya svāmino gṛhe etādṛśī bhāryā tatra sevakena kathaṃ sthātavyam yatra ca pratikṣaṇaṃ gṛhiṇī sevakasya mukhaṃ jighrati /
Hitop, 4, 99.3 anantaraṃ tena maṇḍūkena gatvā maṇḍūkanāthasya jālapādanāmno 'gre tat kathitam /
Hitop, 4, 99.4 tato 'sāv āgatya maṇḍūkanāthas tasya sarpasya pṛṣṭham ārūḍhavān /
Hitop, 4, 99.6 paredyuś calitum asamarthaṃ taṃ maṇḍūkanātham avadatkim adya bhavān mandagatiḥ /
Hitop, 4, 99.8 maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya /
Hitop, 4, 99.10 atha nirmaṇḍūkaṃ saro vilokya maṇḍūkanātho 'pi tena khāditaḥ /
Kathāsaritsāgara
KSS, 3, 2, 45.1 sāpi vāsavadattātra nijanāthavinākṛtā /
KSS, 3, 2, 76.2 sanāthaṃ pativatnībhiḥ kautukāgāramāyayau //
KSS, 3, 2, 88.2 adyaiva nātha vatseśaḥ prayāti tvadgṛhāditi //
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
KSS, 4, 1, 44.1 teneha kṛpaṇā nātha śaraṇāgatavatsalam /
KSS, 4, 1, 144.2 nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ //
KSS, 5, 3, 179.1 asti dakṣiṇadiṅnātho nṛpatiścaṇḍavikramaḥ /
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 264.1 sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 13.2 samastalokanāthasya devadevasya śārṅgiṇaḥ /
KAM, 1, 71.3 samastalokanāthasya sāram ārādhanaṃ hareḥ //
Mukundamālā
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
MukMā, 1, 32.2 govindeti janārdaneti jagatāṃ nātheti kṛṣṇeti ca vyāhāraiḥ samayastadekamanasāṃ puṃsāmatikrāmati //
Mātṛkābhedatantra
MBhT, 1, 2.2 tripurāpūjanaṃ nātha svarṇaratnair viśeṣataḥ /
MBhT, 2, 1.3 yat tvayā kathitaṃ nātha mama saṅge vihārataḥ //
MBhT, 2, 3.1 bhītiyuktā hy ahaṃ nātha trāhi māṃ duḥkhasaṅkaṭāt //
MBhT, 3, 1.2 sarvatrāhaṃ śrutā nātha bhogaṃ cendriyapuṣṭidam /
MBhT, 3, 17.2 śṛṇu nātha parānanda parāparakulātmaka /
MBhT, 5, 27.2 svayambhu kīdṛśaṃ nātha kuṇḍagolaṃ tu kīdṛśam /
MBhT, 5, 27.3 svapuṣpaṃ kīdṛśaṃ nātha vajrapuṣpaṃ tu kīdṛśam /
MBhT, 5, 27.4 sarvakālodbhavaṃ nātha kīdṛśaṃ vada śaṃkara //
MBhT, 6, 7.1 niśākare tathā nātha iti me saṃśayo hṛdi /
MBhT, 7, 3.2 mahāmantraṃ śrutaṃ nātha vāmakeśvarayāmale /
MBhT, 7, 12.2 stutiṃ ca kavacaṃ nātha śrotum icchāmi sāmpratam /
MBhT, 7, 18.1 śrīnāthavāmabhāgasthā sadā yā surapūjitā /
MBhT, 7, 21.2 svanāthaṃ ca samāliṅgya tasyai nityaṃ namo namaḥ //
MBhT, 7, 48.3 śrīvidyāviṣaye nātha viśeṣo mayi kathyatām //
MBhT, 8, 1.2 śṛṇu nātha parānanda parāparakulātmaka /
MBhT, 8, 11.2 kathayasva kṛpānātha karuṇā yadi vartate /
MBhT, 8, 13.2 etad vighnādikaṃ nātha satyam eva na saṃśayaḥ /
MBhT, 8, 13.3 vighnādirahitaṃ nātha kathayasva dayānidhe //
MBhT, 10, 1.2 narākṛtiṃ guruṃ nātha mantraṃ varṇātmakaṃ tathā /
MBhT, 13, 1.2 śṛṇu nātha parānanda parāparajagatpate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 11.2, 2.0 atas tasyābhilāṣasya janakaṃ rāgaṃ tata eva kalātattvāt prabhavanaśīlo 'nanteśanāthaḥ sasarja //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
Narmamālā
KṣNarm, 1, 28.2 tasya kāyasthanāthasya trailokyākramaṇe punaḥ //
KṣNarm, 2, 81.1 ityukte vaidyanāthena strībhiḥ tūrṇaṃ sasambhramam /
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
KṣNarm, 3, 48.1 ihaiva suciraṃ nātha yāgavyagre tvayi sthite /
KṣNarm, 3, 54.2 tvāmiyaṃ nātha gaṇikā nimantrayitumāgatā /
Rasahṛdayatantra
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //
Rasamañjarī
RMañj, 7, 1.1 praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim /
RMañj, 10, 48.1 varṣadvayena he nātha kartā hartā svayaṃ prabhuḥ /
RMañj, 10, 58.1 vaidyanāthatanūjena śālināthena dhīmatā /
Rasaprakāśasudhākara
RPSudh, 11, 68.2 dṛṣṭapratyayayogo'yaṃ nāthasundarabhāṣitaḥ //
Rasaratnasamuccaya
RRS, 12, 114.2 dātavyā jīrakeṇa dvipaturaganṛṇāṃ prāṇasaṃrakṣaṇāya kāyāmbhodhir etaṃ rasakasamarasaṃ vaidyanātho'bhyadhatta //
RRS, 14, 94.1 uktā bhairavanāthena syāt pañcāmṛtaparpaṭī /
Rasaratnākara
RRĀ, Ras.kh., 4, 102.2 uktaṃ gorakṣanāthena jīvedbrahmadinatrayam //
Rasendracintāmaṇi
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
Rasārṇava
RArṇ, 1, 6.2 jīvanmuktiriyaṃ nātha kīdṛśī vaktumarhasi //
RArṇ, 12, 1.2 oṣadhī kīdṛśī nātha rasamūrchākarī śubhā /
Skandapurāṇa
SkPur, 9, 10.1 ṛṣidaivatanāthāya sarvabhūtādhipāya ca /
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
SkPur, 21, 44.2 śilpine śilpanāthāya viduṣe viśvakarmaṇe //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.2 sākṣādbhavanmaye nātha sarvasmin bhuvanāntare /
Tantrasāra
TantraS, 6, 41.0 śrīkaṇṭhanāthaś ca tadā saṃhartā //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
Tantrāloka
TĀ, 1, 13.1 jayatājjagaduddhṛtikṣamo 'sau bhagavatyā saha śaṃbhunātha ekaḥ /
TĀ, 1, 80.2 tānyapyamuṣya nāthasya svātantryalaharībharaḥ //
TĀ, 1, 94.1 iti śaktitrayaṃ nāthe svātantryāparanāmakam /
TĀ, 1, 114.2 ṣaṭcakreśvaratā nāthasyoktā citranijākṛteḥ //
TĀ, 1, 116.1 ekasya saṃvinnāthasya hyāntarī pratibhā tanuḥ /
TĀ, 3, 4.2 amiśrāstadvadekasmiṃścinnāthe viśvavṛttayaḥ //
TĀ, 3, 9.1 nairmalyaṃ mukhyamekasya saṃvinnāthasya sarvataḥ /
TĀ, 3, 44.2 nāthasya vadate 'muṣya vimalāṃ viśvarūpatām //
TĀ, 3, 65.2 itthaṃ viśvamidaṃ nāthe bhairavīyacidambare /
TĀ, 3, 99.2 śṛṇu tāvadayaṃ saṃvinnātho 'parimitātmakaḥ //
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
TĀ, 3, 143.2 visargastasya nāthasya kaulikī śaktirucyate //
TĀ, 4, 213.1 atra nāthaḥ samācāraṃ paṭale 'ṣṭādaśe 'bhyadhāt /
TĀ, 4, 272.1 viśvātmano hi nāthasya svasminrūpe vikalpitau /
TĀ, 5, 39.1 saṃvinnāthasya mahato devasyollāsisaṃvidaḥ /
TĀ, 5, 67.2 yato 'nuttaranāthasya visargaḥ kulanāyikā /
TĀ, 5, 97.1 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
TĀ, 5, 123.1 atra bhairavanāthasya sasaṃkocavikāsikā /
TĀ, 8, 17.2 yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ //
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 348.2 nirvātyanantanāthastaddhāmāviśati sūkṣmarudrastu //
TĀ, 17, 54.2 na pṛthak śodhayettattvanāthasaṃśravaṇātparam //
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 1.2 brūhi me jagatāṃ nātha sarvavidyāmaya prabho /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 1.3 saṃkṣepaṃ kathitaṃ nātha vāsanāṃ vada māṃ prati //
ToḍalT, Saptamaḥ paṭalaḥ, 2.2 kimādhāre sthitā nātha saptadvīpā vasuṃdharā //
ToḍalT, Saptamaḥ paṭalaḥ, 3.1 samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati /
ToḍalT, Navamaḥ paṭalaḥ, 5.2 yattvayā kathitaṃ nātha yogajñānādikaṃ layam /
ToḍalT, Navamaḥ paṭalaḥ, 6.2 brūhi me jagatāṃnātha kathaṃ dīrghāyuṣaṃ bhavet //
Ānandakanda
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 3, 48.1 cauraṅgim etān nāthākhyānnava saṃtarpayettataḥ /
ĀK, 1, 3, 118.1 yena tvaṃ dhriyase nātha tvayāyaṃ striyatekṣaṇam /
ĀK, 1, 15, 139.2 pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat //
ĀK, 1, 20, 12.1 jīvanmuktiḥ kathaṃ nātha yogarūpaṃ ca kīdṛśam /
ĀK, 1, 21, 73.1 tadbāhye nava nāthāṃśca nava siddhāṃśca ṣoḍaśa /
ĀK, 1, 23, 242.2 kīdṛśī oṣadhī nātha rasamūrcchākarī śubhā /
ĀK, 2, 9, 1.2 kīdṛśī oṣadhī nātha rasakarmakarī śubhā /
Āryāsaptaśatī
Āsapt, 2, 328.1 nātheti paruṣam ucitaṃ priyeti dāsety anugraho yatra /
Āsapt, 2, 473.1 ratikalahakupitakāntākaracikurākarṣamuditagṛhanātham /
Śukasaptati
Śusa, 11, 9.7 tataḥ sā kumbhaṃ muktvā patyuḥ sakāśamāgatyābravīt nātha upalakṣasva enam /
Śusa, 14, 7.7 śukaḥ prāha yadā ca patirgṛhadvāramāyayau tadā tayottaraṃ vicintyoktam nātha tvayā tāvadgṛhadvāri sthīyatāṃ yāvatsarvaṃ sajjaṃ vidhīyate /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 22, 3.9 tatastayā tatkālottaraṃ kṛtvoktaṃ nātha adya rātrau svapne uṣṭrikayā bhakṣito dṛṣṭastvam /
Śusa, 23, 30.7 cintāmimāṃ vahasi kiṃ gajayūthanātha yūthādviyogavinimīlitanetrayugma /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 13.1 tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa /
GokPurS, 12, 12.2 bhūtanāthas tapas taptvā pratyakṣīkṛtya śaṅkaram //
GokPurS, 12, 70.1 raṅganāthaṃ ca sampūjya śrutvā harikathāṃ niśi /
Haribhaktivilāsa
HBhVil, 1, 3.1 mathurānāthapādābjapremabhaktivilāsataḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 2.1 praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 29.1 indriyāṇāṃ mano nātho manonāthas tu mārutaḥ /
HYP, Caturthopadeśaḥ, 29.2 mārutasya layo nāthaḥ sa layo nādam āśritaḥ //
HYP, Caturthopadeśaḥ, 65.2 proktaṃ gorakṣanāthena nādopāsanam ucyate //
HYP, Caturthopadeśaḥ, 81.2 ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ //
Kokilasaṃdeśa
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 3.0 kiṃviśiṣṭaḥ kirātanāthaḥ kirātāḥ bhillāsteṣāṃ svāmī //
Rasakāmadhenu
RKDh, 1, 1, 1.2 nityānandamayo nātho gurur nārāyaṇaḥ svayam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 50.2, 4.0 etadyantraṃ sadhūmagandhakajāraṇopayogi tathā bhairavanāthoktaparpaṭyādividhau copayokṣyate //
Rasārṇavakalpa
RAK, 1, 415.3 uccaṭā cauṣadhinātha jāyate pṛthivītale //
Saddharmapuṇḍarīkasūtra
SDhPS, 12, 23.2 āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha //
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, 26, 47.2 tvameva jagatāṃ nātho duṣṭātakaniṣūdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 85.1 nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare /
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 15.2 āsītpurā mahāvīryaścedinātho mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 36.3 tvatprasādena me nātha mātṛśāpo bhavedvṛthā //
SkPur (Rkh), Revākhaṇḍa, 78, 5.2 tuṣṭo 'haṃ tava viprendra yoginātha ayonija /
SkPur (Rkh), Revākhaṇḍa, 80, 3.2 tāvattuṣṭo mahādevo nandināthamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 83, 16.2 nandinātha haraṃ pṛccha pātakasyopaśāntidam /
SkPur (Rkh), Revākhaṇḍa, 85, 12.2 nistejāḥ śarvarīnātha kalāhīnaśca dṛśyase /
SkPur (Rkh), Revākhaṇḍa, 85, 24.3 niṣpāpaḥ somanāthastvaṃ saṃjātastīrthasevanāt //
SkPur (Rkh), Revākhaṇḍa, 85, 36.1 arcitaḥ parayā bhaktyā somanātho yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 49.2 mannāthaḥ pṛcchati tvāṃ tu kāsi tvaṃ kva gamiṣyasi //
SkPur (Rkh), Revākhaṇḍa, 85, 55.2 kasmāt tvaṃ śocase nātha pūrvopāttaṃ śubhāśubham /
SkPur (Rkh), Revākhaṇḍa, 85, 58.1 arcitaḥ parayā bhaktyā somanātho mahībhṛtā /
SkPur (Rkh), Revākhaṇḍa, 164, 4.1 teṣāṃ nātho jagadyonirnarmadātaṭamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 4.2 sāṃvauranātho lokānāmārtihā duḥkhanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 50.2 bhavati bhavacchedakarī bhaktirmokṣāya nirmitā nātha //
SkPur (Rkh), Revākhaṇḍa, 192, 52.2 trailokyavandyau yau nāthau vilobhayitum āgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 25.2 ghrāṇo 'nilo netragatau ravīndu jihvā ca te nātha sarasvatīyam //
SkPur (Rkh), Revākhaṇḍa, 193, 28.1 romāṇyaśeṣās tava devasaṅghā vidyādharā nātha tavāṅghrirekhāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 44.1 na vidmaḥ kutra vartāmo bhavānnāthopalakṣyate /
SkPur (Rkh), Revākhaṇḍa, 193, 46.2 guṇanirvarṇanaṃ nātha kartuṃ tava na śakyate //
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 13.1 tvaṃ me nātho hyanāthāyāstvameva jagatāṃ guruḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 15.2 vaidyanāthāśca catvāraścatvāro vānareśvarāḥ //
Sātvatatantra
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 38.2 udriktabhaktinamitān anayat svanāthān sarvān vanādhivasataḥ svapadaṃ suśāntam //
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //