Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Kūrmapurāṇa
KūPur, 1, 24, 73.1 namo daivatanāthāya devānugataliṅgine /
KūPur, 2, 37, 115.1 namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
Liṅgapurāṇa
LiPur, 1, 18, 34.2 vīrarāmātirāmāya rāmanāthāya te vibho //
LiPur, 1, 18, 36.2 namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye //
LiPur, 1, 71, 155.2 kūṣmāṇḍagaṇanāthāya yogināṃ pataye namaḥ //
Matsyapurāṇa
MPur, 47, 155.1 bhṛgunāthāya śukrāya gahvareṣṭhāya vedhase /
MPur, 57, 11.1 nāsā ca nāthāya vanauṣadhīnāmānandabhūtāya punarbhruvau ca /
MPur, 69, 24.2 ūrū saubhāgyanāthāya jānunī bhūtadhāriṇe //
MPur, 69, 26.2 namo vihaṃganāthāya vāyuvegāya pakṣiṇe /
MPur, 79, 12.1 namo mandāranāthāya mandārabhavanāya ca /
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 2, 16.1 tasmā unmādanāthāya naṣṭaśaucāya durhṛde /
Garuḍapurāṇa
GarPur, 1, 16, 17.3 oṃ prathamanāthāya namaḥ /
Kathāsaritsāgara
KSS, 3, 4, 261.2 rājñe kacchapanāthāya tāṃ prādāccaiṣa bhūpatiḥ //
Narmamālā
KṣNarm, 2, 103.1 namaste gurunāthāya dhanadārāpahāriṇe /
Skandapurāṇa
SkPur, 9, 10.1 ṛṣidaivatanāthāya sarvabhūtādhipāya ca /
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
SkPur, 21, 44.2 śilpine śilpanāthāya viduṣe viśvakarmaṇe //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 220, 26.1 oṃ namo viṣṇurūpāya tīrthanāthāya te namaḥ /