Occurrences

Gopathabrāhmaṇa
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 27, 7.0 nādānupradānakaraṇau ca dvisthānam //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.17 aśvapūrṇāṃ rathamadhyāṃ hastinādapramodinīm /
Vasiṣṭhadharmasūtra
VasDhS, 13, 35.1 diṅnādaparvataprapāteṣūpalarudhirapāṃsuvarṣeṣv ākālikam //
Ṛgvedakhilāni
ṚVKh, 2, 6, 3.1 aśvapūrvāṃ rathamadhyāṃ hastinādapramodinīm /
Buddhacarita
BCar, 10, 15.1 tasminnavau lodhravanopagūḍhe mayūranādapratipūrṇakuñje /
Mahābhārata
MBh, 1, 213, 42.8 suvarṇakṛtasaṃnāhān ghaṇṭānādavināditān /
MBh, 1, 219, 3.2 utpātanādaśabdena saṃtrāsita ivābhavan /
MBh, 3, 21, 26.2 harṣayāmāsur uccair māṃ siṃhanādatalasvanaiḥ //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 7, 79, 14.1 tasmiṃstathā vartamāne dāruṇe nādasaṃkule /
MBh, 7, 162, 16.1 ārtanādasvanavatīṃ patākāvastraphenilām /
MBh, 13, 128, 15.2 vinikīrṇāmiṣacaye śivānādavinādite //
Rāmāyaṇa
Rām, Ay, 45, 20.1 rathāśvagajasambādhāṃ tūryanādavināditām /
Rām, Ay, 80, 20.1 gajāśvarathasambādhāṃ tūryanādavināditām /
Rām, Ār, 46, 12.1 hastyaśvarathasambādhā tūryanādavināditā /
Rām, Su, 3, 35.1 triviṣṭapanibhaṃ divyaṃ divyanādavināditam /
Rām, Su, 45, 21.1 sa tena bāṇaiḥ prasabhaṃ nipātitaiś cakāra nādaṃ ghananādaniḥsvanaḥ /
Rām, Utt, 6, 46.1 aṭṭahāsān vimuñcanto ghananādasamasvanān /
Rām, Utt, 7, 23.1 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam /
Amarakośa
AKośa, 1, 200.2 svānanirghoṣanirhrādanādanisvānanisvanāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Utt., 18, 22.1 nādabādhiryayoḥ kuryād vātaśūloktam auṣadham /
AHS, Utt., 18, 24.2 nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ //
Divyāvadāna
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Kirātārjunīya
Kir, 4, 16.1 vrajājireṣv ambudanādaśaṅkinīḥ śikhaṇḍinām unmadayatsu yoṣitaḥ /
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kir, 14, 29.1 jayāravakṣveḍitanādamūrchitaḥ śarāsanajyātalavāraṇadhvaniḥ /
Kūrmapurāṇa
KūPur, 1, 11, 88.2 śabdayoniḥ śabdamayī nādākhyā nādavigrahā //
KūPur, 1, 11, 88.2 śabdayoniḥ śabdamayī nādākhyā nādavigrahā //
KūPur, 1, 11, 177.2 bindunādasamutpattiḥ śaṃbhuvāmā śaśiprabhā //
KūPur, 1, 21, 51.1 tannādaśravaṇānmartyāstatra ye nivasanti te /
KūPur, 1, 24, 76.1 namaste prāṇapālāya ghaṇṭānādapriyāya ca /
Liṅgapurāṇa
LiPur, 1, 17, 51.2 makāraṃ madhyataścaiva nādāntaṃ tasya caumiti //
LiPur, 1, 17, 56.1 mātrāstisrastvardhamātraṃ nādākhyaṃ brahmasaṃjñitam /
LiPur, 1, 17, 64.1 bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ /
LiPur, 1, 72, 138.2 bhrūmadhye saṃsthitāyaiva nādamadhye sthitāya ca //
LiPur, 1, 80, 32.1 geyanādaratairdivyai rudrakanyāsahasrakaiḥ /
LiPur, 1, 92, 15.1 kvacicca kekārutanāditaṃ śubhaṃ kvacicca kāraṇḍavanādanāditam /
LiPur, 1, 92, 17.2 pranṛttahārītakulopanāditaṃ mṛgendranādākulamattamānasaiḥ //
LiPur, 1, 92, 19.1 viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ madamuditavihaṅgaṃ prāptanādābhirāmam /
LiPur, 1, 93, 13.1 tannādaśravaṇānnedurdevā devaṃ praṇamya tam /
LiPur, 2, 10, 16.1 vacanaṃ kurute vākyaṃ nādānādi kadācana /
LiPur, 2, 21, 27.1 sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
LiPur, 2, 21, 27.1 sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 27, 24.2 bindumātraṃ kalāmadhye nādākāramataḥ param //
LiPur, 2, 27, 25.1 nādopari śivaṃ dhyāyed oṃkārākhyaṃ jagadgurum /
Matsyapurāṇa
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 9.0 ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ //
Viṣṇupurāṇa
ViPur, 5, 5, 11.1 tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ /
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 11, 8.2 nādāpūritadikcakrairdhārāsāram apātyata //
ViPur, 5, 23, 28.2 tathā hi sajalāmbhodanādadhīrataraṃ tava /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Caturthaḥ sargaḥ, 19.2 vinipatitatuṣāraḥ krauñcanādopagītaḥ pradiśatu himayuktaḥ kāla eṣaḥ sukhaṃ vaḥ //
Amaraughaśāsana
AmarŚās, 1, 49.1 kecid vadanti dhyānakalākaraṇasambaddhaprayogasambhavena rūpabindunādacaitanyapiṇḍākāśalakṣaṇo mokṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 3.2 dvijālikulasannādastavakā vanarājayaḥ //
Bhāratamañjarī
BhāMañj, 6, 181.1 pūrvaṃ tataḥ subhaṭakaṅkaṭapātikhaḍgaṭāṅkāranādamukhareṣu baleṣu rājñām /
BhāMañj, 7, 15.2 viśrāvya nijasenāsu tūryanādotsavaṃ vyadhāt //
Garuḍapurāṇa
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 73, 4.1 tasya nādasamutthatvādākaraḥ sumahāguṇaḥ /
GarPur, 1, 156, 32.2 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ //
Kathāsaritsāgara
KSS, 3, 4, 147.1 ḍākinīnādasaṃvṛddhagṛdhravāyasavāśite /
KSS, 4, 1, 29.1 ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā /
Mātṛkābhedatantra
MBhT, 1, 22.3 bindunādasamāyuktaṃ gandham ādāya saṃlikhet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 23.2, 1.0 sargaprārambhe parameśvareṇa puruṣārthasya bhuktimuktyātmanaḥ sampattyarthaṃ vimalam ity avabodhātmano nādarūpatvena prathamaṃ prasṛtatvād agṛhītopādhibhedaṃ paratas tūrdhvaprāgdakṣiṇapaścimottarasrotaḥpañcakenābhitaḥ samantāt prasṛtatvena lakṣitam iti sadāśivarūpeṇa darśanātmatāṃ prāpitaṃ jñānaṃ nirmitam iti kramaḥ //
Rasahṛdayatantra
RHT, 19, 32.1 sthaulyaṃ paṭalaṃ kācaṃ timirārbudakarṇanādaśūlāni /
Rasaratnasamuccaya
RRS, 6, 15.2 bherīkāhalaghaṇṭādiśṛṅgīnādāvanāditam //
Rasaratnākara
RRĀ, V.kh., 1, 27.1 bherīkākalaghaṇṭādiśṛṅginādavināditam /
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
Skandapurāṇa
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
Tantrasāra
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 11.2 gurorlakṣmaṇaguptasya nādasaṃmohinīṃ numaḥ //
TĀ, 1, 63.2 bindunādādisaṃbhinnaḥ ṣaḍvidhaḥ śiva ucyate //
TĀ, 3, 113.2 yo 'sau nādātmakaḥ śabdaḥ sarvaprāṇiṣvavasthitaḥ //
TĀ, 3, 200.2 itthaṃ nādānuvedhena parāmarśasvabhāvakaḥ //
TĀ, 3, 237.2 tatra yā svarasandarbhasubhagā nādarūpiṇī //
TĀ, 3, 239.2 tadasyāṃ nādarūpāyāṃ saṃvitsavidhavṛttitaḥ //
TĀ, 5, 57.1 śrayed bhrūbindunādāntaśaktisopānamālikām /
TĀ, 5, 75.2 kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet //
TĀ, 6, 162.1 nādo nādāntavṛttyā tu bhittvā brahmabilaṃ haṭhāt /
TĀ, 6, 217.1 eko nādātmako varṇaḥ sarvavarṇāvibhāgavān /
TĀ, 8, 283.2 puṃsi nādamayī śaktiḥ prasarākhyā ca yatsthitā //
TĀ, 8, 390.1 nādordhvatastu sauṣumnaṃ tatra tacchaktibhṛtprabhuḥ /
TĀ, 26, 52.2 dīptānāṃ śaktinādādimantrāṇāmāsavaiḥ palaiḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.1 śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam /
ToḍalT, Pañcamaḥ paṭalaḥ, 3.1 bindunādakalāyuktaṃ prāsādākhyaṃ mahāmanum /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.1 brahmalokaṃ pareśāni nādopari vicintayet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 1.1, 1.0 atitatīvrātitīvrataraviśṛṅkhalaśaktipātāghrātasya svasvarūpasamāviṣṭasya kasyacit kvacit kadācit akasmād eva mahāsāhasavṛttyā ghasmaramahāghanataraparanādollāsasphāreṇa savikalpanirvikalpātmakasamastasaṃvinnivahaghaṭṭanān nirāvaraṇamahāśūnyatāsamāveśaniṣṭhayā svarūpalābhaḥ samastakalpanottīrṇatvād akṛtakaniravakāśaniruttaranistaraṅganiravadhinirniketāsparśasaṃvitprāptir bhavati iti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
VNSūtraV zu VNSūtra, 13.1, 4.0 anāhataś cāsvaramūlollasitaparanādavisphāras tantrīmadhyamāsvarasaṃketaka ākaṇṭhakūpāntād upacārataḥ kṛtapratiṣṭhaḥ //
Ānandakanda
ĀK, 1, 11, 30.2 hemamālāpariṣvaktaṃ ghaṇṭānādamanoharam //
ĀK, 1, 20, 125.2 pradīpto jāṭharo vahnirnādavyaktiśca jāyate //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 12.0 bindunādādijātāyāṃ teṣāṃ tu mitayoginām //
Gheraṇḍasaṃhitā
GherS, 1, 34.2 nityam abhyāsayogena nādāntaraṃ prakāśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 88.2 kauberaṃ nādatīrthaṃ ca tataḥ sāṃvartakaṃ śubham //
GokPurS, 9, 33.1 nādeśvaram iti khyātaṃ talliṅgaṃ bharatarṣabha /
GokPurS, 9, 34.2 tīrthaṃ tatra tu tasyaiva nādatīrtham iti śrutam //
Gorakṣaśataka
GorŚ, 1, 100.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Haribhaktivilāsa
HBhVil, 2, 71.1 catasro bindujāḥ ṣādyaiś caturbhir nādajāḥ kalāḥ /
HBhVil, 2, 76.2 vyāpinī vyomarūpā ca anantā nādasambhavāḥ //
HBhVil, 5, 205.2 kābhiḥ nānāvidhaḥ ṣaṭtriṃśadbhedātmako yaḥ śrutigaṇo nādasamūhas tenānvitā ye sapta rāgāḥ niṣādādisvarā meghanādavasantādirāgā vā teṣu vā grāmatrayī tatra grāmāṇāṃ trayāṇāṃ samāhāras tasyāṃ gatāḥ prāptā yā manoharā mūrchanās tābhiḥ /
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
Haṃsadūta
Haṃsadūta, 1, 21.1 sakṛdvaṃśīnādaśravaṇamilitābhīravanitā rahaḥkrīḍāsākṣī pratipadalatāsadmasubhagaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 46.1 na khecarīsamā mudrā na nādasadṛśo layaḥ /
HYP, Prathama upadeśaḥ, 60.2 atha nādānusaṃdhānam abhyāsānukramo haṭhe //
HYP, Dvitīya upadeśaḥ, 20.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
HYP, Tṛtīya upadeshaḥ, 64.1 prāṇāpānau nādabindū mūlabandhena caikatām /
HYP, Caturthopadeśaḥ, 1.1 namaḥ śivāya gurave nādabindukalātmane /
HYP, Caturthopadeśaḥ, 65.2 proktaṃ gorakṣanāthena nādopāsanam ucyate //
HYP, Caturthopadeśaḥ, 66.2 nādānusaṃdhānakam ekam eva manyāmahe mukhyatamaṃ layānām //
HYP, Caturthopadeśaḥ, 80.3 sadyaḥ pratyayasaṃdhāyī jāyate nādajo layaḥ //
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
HYP, Caturthopadeśaḥ, 90.2 nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate //
HYP, Caturthopadeśaḥ, 92.1 baddhaṃ tu nādabandhena manaḥ saṃtyaktacāpalam /
HYP, Caturthopadeśaḥ, 95.2 nādopāstirato nityam avadhāryā hi yoginā //
HYP, Caturthopadeśaḥ, 96.1 baddhaṃ vimuktacāñcalyaṃ nādagandhakajāraṇāt /
HYP, Caturthopadeśaḥ, 97.1 nādaśravaṇataḥ kṣipram antaraṅgabhujaṃgamam /
HYP, Caturthopadeśaḥ, 99.1 ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya /
HYP, Caturthopadeśaḥ, 102.1 yat kiṃcin nādarūpeṇa śrūyate śaktir eva sā /
HYP, Caturthopadeśaḥ, 105.1 sadā nādānusaṃdhānāt kṣīyante pāpasaṃcayāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 10.2 viveśa rudrasya mukhaṃ viśālaṃ jvalattadugraṃ ghananādaghoram //
SkPur (Rkh), Revākhaṇḍa, 20, 23.1 meghanādasugambhīraṃ sarvāvayavasundaram /
SkPur (Rkh), Revākhaṇḍa, 149, 22.2 phūtkārotkaranunnavātavidaladdigdantinādaśrutinyastastabdhavapuḥ śrutirbhavatu vaḥ kroḍo hariḥ śāntaye //
SkPur (Rkh), Revākhaṇḍa, 186, 18.1 yā sā nimnodarābhā vikṛtabhavabhayatrāsinī śūlahastā cāmuṇḍā muṇḍaghātā raṇaraṇitaraṇajhallarīnādaramyā /