Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Caurapañcaśikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 5, 2.0 taddhaitad eke nānāchandasāṃ sahasraṃ pratijānate kim anyat sad anyad brūyāmeti //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
AĀ, 5, 1, 4, 10.0 atha pūrvaṃ phalakaṃ nānā pāṇibhyām abhipadyeta yathāhiḥ srapsyan //
Aitareyabrāhmaṇa
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 8.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 14.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 30, 6.0 yad enāni nānā śaṃsed yathā puruṣaṃ vā reto vā vicchindyāt tādṛk tat tasmād enāni saha vā śaṃset saha vā na śaṃset //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
Atharvaveda (Paippalāda)
AVP, 12, 14, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 2.2 nānāvīryā oṣadhīr yā bibharti pṛthivī naḥ prathatāṃ rādhyatāṃ naḥ //
AVŚ, 12, 1, 45.1 janaṃ bibhratī bahudhā vivācasaṃ nānādharmāṇaṃ pṛthivī yathaukasam /
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 10.1 nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran //
BaudhDhS, 4, 1, 1.1 prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak /
BaudhDhS, 4, 2, 1.1 prāyaścittāni vakṣyāmo nānārthāni pṛthakpṛthak /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 14.1 varṣīyasā tejomayenāpidhāya nānāpuruṣā arghyadravyāṇyādadate anvag anusaṃvrajatāḥ //
BaudhGS, 1, 2, 45.1 nānā mahartvigbhyo gāḥ prāha //
BaudhGS, 1, 2, 57.1 caturo nānāgotrān brāhmaṇān bhojayatety eva brūyāt //
BaudhGS, 2, 6, 6.1 etāvad eva nānā //
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 2, 8, 3.1 etāvad eva nānā //
BaudhGS, 2, 11, 68.1 etāvad eva nānā nātrāṣṭakāhomo bhavati //
BaudhGS, 3, 1, 21.2 etāvad eva nānā nātrānuvākaḥ /
BaudhGS, 3, 2, 54.1 etāvad eva nānā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 8, 21, 12.0 etāvad eva nānā //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
BaudhŚS, 16, 24, 18.0 nānaivārdhamāsayor bhavato nānāvīrye bhavata iti brāhmaṇam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 10, 9.0 etāvan nānā sarvān keśān vāpayate //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 2, 25, 2.1 tata āha brāhmaṇāṃś caturo nānāgotrān bhojayateti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 6.1 etāvan nānā /
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 19.1 manasaivānudraṣṭavyaṃ neha nānāsti kiṃcana /
BĀU, 4, 4, 19.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati /
Chāndogyopaniṣad
ChU, 1, 1, 10.3 nānā tu vidyā cāvidyā ca /
ChU, 4, 10, 3.4 sa ha uvāca bahava ime 'smin puruṣe kāmā nānātyāyāḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 8, 1, 5.0 nānāhobhir vayaṃ kalpayāmo yathaitad brāhmaṇam //
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 15, 4, 17.0 tatrāsīno hiraṇyaṃ madhu ca nānā pratigṛhṇīyāt //
Gopathabrāhmaṇa
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 2, 13, 1.0 nānāpravacanāni ha vā etāni bhūtāni bhavanti //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 5, 22, 6.0 te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ //
GB, 1, 5, 22, 10.0 te nānādhiṣṇyā eva syuḥ //
GB, 1, 5, 24, 16.1 vedair abhiṣṭuto loko nānāveśāparājitaḥ //
GB, 1, 5, 25, 14.1 yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ /
GB, 2, 2, 20, 4.0 nānādevatyābhir itare //
GB, 2, 2, 20, 27.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 2, 22, 3.0 nānādevatyābhir itare //
GB, 2, 2, 22, 24.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
Jaiminīyabrāhmaṇa
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 106, 12.0 nānādevatyānīti brūyāt tenājāmīti //
JB, 1, 106, 13.0 atho yan nānārūpāṇīti brūyāt teno eveti //
JB, 1, 106, 18.0 nānārūpāsu stuvanti //
JB, 1, 106, 19.0 tasmād grāmyāḥ paśavo nānārūpāḥ //
JB, 1, 106, 20.0 nānādevatyāsu stuvanti //
JB, 1, 154, 8.0 nānā vā enayor brahmasāmanī bhavataḥ //
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 210, 21.0 tasmān nānādevatyāsu stuvanty athāśvinam ity evākhyāyate //
JB, 1, 213, 13.0 tasmān nānādevatyāsu stuvanty athāśvinam ity ākhyāyate //
JB, 1, 218, 11.0 tāny āhur nānopetyāni //
JB, 1, 218, 12.0 nāneva vā ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 14.0 tasmān nānopetyāny eṣāṃ lokānāṃ vidhṛtyai //
JB, 1, 219, 2.0 tad vikṣubhnuyus tad viyuñjyur yan nānopeyuḥ //
JB, 1, 254, 5.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 5.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 12.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 12.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 29.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 29.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 41.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 41.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 42.0 tasmān nānāvīrye cakṣuṣī //
JB, 1, 254, 47.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 254, 47.0 nānāprastāvau nānānidhane hiṃkāro 'ntareṇa //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 288, 4.0 sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 6.0 kathaṃ teṣāṃ tan nāneṣṭaṃ bhavati katham asaṃsutam iti //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 2.0 tad yaddhavirdhāne grāvabhiḥ somaṃ rājānam abhiṣutya nānāgrahān gṛhṇanti nānāpravarān pravṛṇate nānā yajanti tenaivaiṣāṃ tan nāneṣṭaṃ bhavati //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 3, 3, 21.0 nānā hyābhyo havīṃṣi gṛhītāni bhavanti //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 11, 4, 2.0 athaitad dve nānā chandāṃsy antareṇa kartā iva //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 10, 1.0 tasyai vā etasyā ekādaśinyai yājyāpuronuvākyāś caiva nānā //
Kaṭhopaniṣad
KaṭhUp, 2, 1.1 anyacchreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ /
KaṭhUp, 4, 10.2 mṛtyoḥ sa mṛtyum āpnoti ya iha nāneva paśyati //
KaṭhUp, 4, 11.1 manasaivedam āptavyaṃ neha nānāsti kiṃcana /
KaṭhUp, 4, 11.2 mṛtyoḥ sa mṛtyuṃ gacchati ya iha nāneva paśyati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 24.0 nānājyanirvapaṇam //
KātyŚS, 15, 8, 11.0 nānā vāvabhṛthadīkṣāśrutibhyām //
KātyŚS, 20, 8, 19.0 nānāvabhṛthāni vā //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 17.0 caturo nānāgotrān brāhmaṇān bhojayet //
Kāṭhakasaṃhitā
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 8, 8, 65.0 nānābarhīṃṣi bhavanti //
KS, 8, 8, 67.0 yan nānābarhīṃṣi syuḥ //
KS, 8, 9, 30.0 nānābarhīṃṣi bhavanti //
KS, 8, 9, 31.0 nānā hīme lokāḥ pratiṣṭhitāḥ //
KS, 9, 2, 1.0 nānāgneyaṃ kriyata iti //
KS, 9, 2, 12.0 nānāgneyaṃ kriyate //
KS, 9, 2, 20.0 nānāgneyaṃ kriyate //
KS, 12, 12, 32.0 nānaivaitair vīryāṇy avarunddhe //
KS, 12, 13, 35.0 nānā vā etau stanā abhijāyete //
KS, 14, 5, 1.0 devā vai nānaiva yajñān apaśyan //
KS, 14, 5, 18.0 devā vai nānaiva yajñān āharan //
KS, 19, 4, 23.0 saṃvasāthāṃ svarvidau samīcī urasā tmaneti tasmād ime nānā satī samīcī //
KS, 19, 10, 8.0 nānā juhoti //
KS, 19, 10, 9.0 tasmān nānāvīryāḥ prāṇāś cakṣuś śrotraṃ vāk //
KS, 20, 4, 50.0 samānaprabhṛtayo bhavanti nānodarkāḥ //
KS, 20, 4, 51.0 tasmāt samānād yoner nānārūpāḥ prajāyante //
KS, 20, 10, 18.0 tasmāt samānasya saṃvatsarasya nānārūpāṇi //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 21, 3, 34.0 nānāprabhṛtayo bhavanti samānodarkāḥ //
KS, 21, 3, 35.0 tasmāt samānasya saṃvatsarasya nānā rūpāṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 7, 49.0 nānārūpā vai paśavaḥ //
MS, 1, 10, 7, 50.0 tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhi //
MS, 1, 10, 13, 36.0 nānā yajataḥ pāpavasīyasasya vyāvṛttyai //
MS, 1, 11, 5, 1.0 devā vai nānā yajñān apaśyan //
MS, 1, 11, 5, 14.0 devā vai nānā yajñān āharan //
MS, 2, 3, 1, 53.0 yan nānā juhuyād vikarṣaḥ sa yajñasya //
MS, 2, 3, 8, 22.1 nānā hi vāṃ devahitaṃ sadas kṛtaṃ mā saṃsṛkṣāthāṃ parame vyoman /
MS, 2, 13, 10, 7.2 tāsām u yanti prayaveṇa pañca nānā rūpāṇi kratavo vasānāḥ //
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
MS, 3, 11, 7, 6.2 nānā hi vām /
Mānavagṛhyasūtra
MānGS, 1, 9, 21.1 caturo brāhmaṇānnānāgotrān bhojayate //
MānGS, 2, 13, 6.13 nānāpatrakā sā devī puṣṭiś cātisarasvatī /
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
Pañcaviṃśabrāhmaṇa
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 7, 2, 5.0 sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 4.0 nāsike vā ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 27.0 yathā vā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 10, 6, 7.0 yasmād eṣā samānā satī ṣaḍahavibhaktir nānārūpā tasmād virūpaḥ saṃvvatsaraḥ //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 8, 1.1 indreti prathamasyāhno rūpam indravibhakter indram iti dvitīyasyendreṇeti tṛtīyasyendra iti caturthasyendrād iti pañcamasyendreti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti yasmād eṣā samānā satīndravibhaktir nānārūpā tasmād yathartv oṣadhayaḥ pacyante //
PB, 10, 9, 2.0 svarāṇāṃ yasmād eṣā samānā satī svaravibhaktir nānārūpā tasmād yathartu vāyuḥ pavate //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 10, 1.1 padanidhanaṃ prathamasyāhno rūpam nidhanavibhakter bahirṇidhanaṃ dvitīyasya diṅnidhanaṃ tṛtīyasyenidhanaṃ caturthasyāthakāraṇidhanaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpaṃ nidhanānāṃ yasmād eṣā samānā satī nidhanavibhaktir nānārūpā tasmād ime lokāḥ saha santo nānaiva //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 13, 4, 7.0 nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ //
PB, 13, 4, 7.0 nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.10 atho nānāvīryāv evainau kurute //
TB, 1, 1, 8, 5.6 atho nānāvīryāv evainau kurute /
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.4 nānaiva dvāv abhijāyete ūrjam puṣṭiṃ tṛtīyaḥ /
TS, 3, 1, 4, 10.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
TS, 5, 3, 1, 32.1 nānāmanasaḥ khalu vai paśavo nānāvratāḥ //
TS, 5, 3, 1, 32.1 nānāmanasaḥ khalu vai paśavo nānāvratāḥ //
TS, 5, 4, 5, 43.0 atho khalu nānaiva sūktābhyāṃ juhoti //
TS, 5, 4, 5, 44.0 nānaiva sūktayor vīryaṃ dadhāti //
TS, 6, 1, 9, 38.0 tasmān nānāvīryā aṅgulayaḥ //
TS, 6, 3, 11, 4.3 anyasyānyasya samavattaṃ samavadyati tasmān nānārūpāḥ paśavaḥ /
TS, 6, 4, 7, 15.0 tasmān nānādevatyāni santi vāyavyāny ucyante //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 1.0 nānā prāṇa iti yajamānam abhimantrayate //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
Vārāhagṛhyasūtra
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 1.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
VārŚS, 2, 2, 5, 16.1 aṣṭau nānāmantrāḥ //
VārŚS, 2, 2, 5, 20.1 prathamaṃ cinvāno madhyamāyāṃ citāv upadadhāti stomā nānāmantrāḥ prāg lokaṃpṛṇāyāḥ //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 3, 2, 6, 47.0 ekaḥ paśupuroḍāśaḥ samānadevateṣu pratipaśu nānādevateṣu //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
Āpastambadharmasūtra
ĀpDhS, 2, 1, 22.0 tato nānā //
ĀpDhS, 2, 4, 7.0 tayor nānā pariṣecanaṃ dharmabhedāt //
ĀpDhS, 2, 12, 10.0 nānāgnīnāṃ ca saṃnivāpaṃ varjayet //
ĀpDhS, 2, 23, 11.0 yat tu śmaśānam ucyate nānākarmaṇām eṣo 'nte puruṣasaṃskāro vidhīyate //
Āpastambagṛhyasūtra
ĀpGS, 3, 16.1 nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti //
ĀpGS, 16, 15.1 etāvan nānā sarvān keśān vāpayate //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 19.0 eṣo 'nyeṣāṃ nānābījānāṃ samavetānāṃ kalpaḥ //
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 7, 15, 11.0 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 16, 7.11 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 18, 22, 22.1 nānāvabhṛthāny ahāny anyatra dvirātrasya prathamāt prathamāt //
ĀpŚS, 19, 3, 5.1 nānā hi vāṃ devahitaṃ sado mitaṃ mā saṃsṛkṣāthāṃ parame vyoman /
ĀpŚS, 19, 7, 3.1 nānā hi vāṃ devahitaṃ sadaḥ kṛtam iti sarveṣām ekā purorug ekā puronuvākyaikaḥ praiṣa ekā yājyā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 3, 10.3 ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
ĀśvGS, 1, 10, 8.0 avahatāṃstriḥ phalīkṛtān nānā śrapayet //
ĀśvGS, 1, 10, 10.0 yadi nānā śrapayed vibhajya taṇḍulān abhimṛśed idam amuṣmā idam amuṣmā iti //
ĀśvGS, 2, 6, 1.0 ratham ārokṣyan nānā pāṇibhyāṃ cakre 'bhimṛśed ahaṃ te pūrvapādāvārabhe bṛhadrathantare te cakre //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 8, 1, 25.2 atha nānevopahvayate 'jāmitāyai jāmi ha kuryād yad iḍopahūteḍopahūtety evopahvayetopahūteḍeti veḍopahūteti tad arvācīm upahvayata upahūteḍeti tat parācīm upo asmāṁ iḍā hvayatāmiti tad ātmānaṃ caivaitan nāntarety anyatheva ca bhavatīḍopahūteti tatpunararvācīmupahvayate tadarvācīṃ caivainām etatparācīṃ copahvayate //
ŚBM, 2, 1, 2, 18.1 nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 4, 1, 3, 10.2 tadasvadayattato 'lamāhutyā āsālam bhakṣāya tasmādetāni nānādevatyāni santi vāyavyānītyācakṣate so 'syaiṣa prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate //
ŚBM, 4, 6, 8, 5.6 teṣāṃ samāna āhavanīyo bhavati nānā gārhapatyā dīkṣopasatsu //
ŚBM, 4, 6, 8, 17.5 yan nānādhiṣṇyā bhavanti varīyān ākāśo 'sat paricaraṇāyeti /
ŚBM, 4, 6, 8, 17.6 atha yan nānāpuroḍāśā bhūyo havir ucchiṣṭam asat samāptyā iti //
ŚBM, 4, 6, 8, 19.3 samāna āhavanīyo bhavati nānā gārhapatyāḥ /
ŚBM, 5, 5, 4, 24.2 kuvidaṅga yavamanto yavaṃ cidyathā dāntyanupūrvaṃ viyūya ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namauktiṃ yajanti upayāmagṛhīto 'sy aśvibhyāṃ tvā sarasvatyai tvendrāya tvā sutrāmṇa iti yady u trīn gṛhṇīyād etayaiva gṛhṇīyād upayāmais tu tarhi nānā gṛhṇīyād athāhāśvibhyām sarasvatyā indrāya sutrāmṇe 'nubrūhīti //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 10, 4, 1, 5.3 tau sṛṣṭau nānaivāstām /
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 5.0 nānaiva careyuḥ itīndrotaḥ śaunakaḥ kimuta tvareraṃs tad evainān yathādevatam prīṇātīty etad aha teṣām vaco 'nyā tvevāta sthitiḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 8, 26.0 no eta nānā //
Ṛgveda
ṚV, 1, 102, 5.1 nānā hi tvā havamānā janā ime dhanānāṃ dhartar avasā vipanyavaḥ /
ṚV, 1, 146, 4.1 dhīrāsaḥ padaṃ kavayo nayanti nānā hṛdā rakṣamāṇā ajuryam /
ṚV, 2, 12, 8.2 samānaṃ cid ratham ātasthivāṃsā nānā havete sa janāsa indraḥ //
ṚV, 2, 38, 5.1 nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ /
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 54, 6.2 nānā cakrāte sadanaṃ yathā veḥ samānena kratunā saṃvidāne //
ṚV, 3, 55, 11.1 nānā cakrāte yamyā vapūṃṣi tayor anyad rocate kṛṣṇam anyat /
ṚV, 5, 73, 4.2 nānā jātāv arepasā sam asme bandhum eyathuḥ //
ṚV, 6, 14, 3.1 nānā hy agne 'vase spardhante rāyo aryaḥ /
ṚV, 8, 1, 3.1 yac ciddhi tvā janā ime nānā havanta ūtaye /
ṚV, 8, 15, 12.1 yad indra manmaśas tvā nānā havanta ūtaye /
ṚV, 8, 68, 5.2 nānā havanta ūtaye //
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu gā iva tasthimendrāyendo pari srava //
ṚV, 9, 114, 3.1 sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ /
ṚV, 10, 67, 10.2 bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā //
ṚV, 10, 79, 1.2 nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūry attaḥ //
Ṛgvidhāna
ṚgVidh, 1, 1, 4.1 nānārthāni ca karmāṇi śāntipuṣṭyāśrayāṇi ca /
Ṣaḍviṃśabrāhmaṇa
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
Arthaśāstra
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
Avadānaśataka
AvŚat, 4, 3.4 tasya nānāvicitrāṇi ratnāni dṛṣṭvā mahāṃllābha utpannaḥ /
AvŚat, 11, 2.1 atha nāvikā nadyā ajiravatyās tīram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayāmāsur ucchritacchatradhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikāvadhūpitam /
AvŚat, 12, 5.11 sa taṃ vicitrair vastrālaṃkārair alaṃkṛtaṃ nānāpuṣpāvakīrṇaṃ gandhaghaṭikādhūpitaṃ bhagavataḥ saśrāvakasaṃghasya niryātya traimāsyaṃ praṇītenāhāreṇa saṃtarpya vividhair vastraviśeṣair ācchādyānuttarāyāṃ samyaksaṃbodhau praṇidhiṃ cakāra //
AvŚat, 13, 8.6 tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam /
AvŚat, 13, 8.9 tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ /
AvŚat, 15, 5.11 tato rājñā tathāgatasyārthe vihāraḥ kāritaḥ aviddhaprākāratoraṇo gavākṣaniryūhajālārdhacandravedikāpratimaṇḍita āstaraṇopeto jalādhārasampūrṇas tarugaṇaparivṛto nānāpuṣpaphalopetaḥ /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Aṣṭasāhasrikā
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 10, 11.9 tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti /
ASāh, 10, 11.9 tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti /
Buddhacarita
BCar, 2, 4.1 nānāṅkacihnair navahemabhāṇḍair vibhūṣitair lambasaṭaistathānyaiḥ /
BCar, 13, 18.2 nānāśrayāścānucarāḥ parīyuḥ śaladrumaprāsagadāsihastāḥ //
Carakasaṃhitā
Ca, Sū., 20, 10.1 tatra vikārāḥ sāmānyajā nānātmajāśca /
Ca, Sū., 20, 10.2 tatra sāmānyajāḥ pūrvam aṣṭodarīye vyākhyātāḥ nānātmajāṃstvihādhyāye'nuvyākhyāsyāmaḥ /
Ca, Sū., 20, 24.1 doṣasthānāni rogāṇāṃ gaṇā nānātmajāśca ye /
Ca, Sū., 26, 12.0 anenopadeśena nānauṣadhibhūtaṃ jagati kiṃcid dravyam upalabhyate tāṃ tāṃ yuktim arthaṃ ca taṃ tam abhipretya //
Ca, Sū., 26, 40.2 evameṣāṃ rasānāṃ ṣaṭtvam upapannaṃ nyūnātirekaviśeṣān mahābhūtānāṃ bhūtānāmiva sthāvarajaṅgamānāṃ nānāvarṇākṛtiviśeṣāḥ ṣaḍṛtukatvācca kālasyopapanno mahābhūtānāṃ nyūnātirekaviśeṣaḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 35.2 sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 1, 10.2 na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇa copahatānāmanyaiśca vikalpanair vikalpitānām avayavaprabhāvānumānenaiva samudāyaprabhāvatattvam adhyavasātuṃ śakyam //
Ca, Vim., 6, 11.4 evameṣa saṃjñāprakṛto bhiṣajāṃ doṣeṣu vyādhiṣu ca nānāprakṛtiviśeṣavyūhaḥ //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Indr., 2, 8.1 nānāpuṣpopamo gandho yasya bhāti divāniśam /
Ca, Indr., 2, 8.2 puṣpitasya vanasyeva nānādrumalatāvataḥ //
Ca, Indr., 12, 57.1 nānāprakṛtayaḥ krūrā vikārā vividhauṣadhāḥ /
Ca, Cik., 23, 134.2 kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ //
Ca, Cik., 1, 4, 46.1 grahāḥ stotrāṇi mantrāṇi tathā nānāhavīṃṣi ca /
Ca, Cik., 2, 1, 8.2 nānābhaktyā tu lokasya daivayogācca yoṣitām //
Lalitavistara
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 5, 6.1 ye ca rājñaḥ śuddhodanasyārāmaramaṇīyeṣu vanaramaṇīyeṣu codyānaramaṇīyeṣu nānāpuṣpaphalavṛkṣā nānartukārikāḥ te sarve saṃpuṣpitāḥ saṃkusumitā abhūvan /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
LalVis, 7, 1.12 gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 7, 85.2 tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt /
LalVis, 7, 96.11 nānākudṛṣṭigrahaṇapraskandhānāṃ sattvānāṃ kupathaprayātānāmṛjumārgeṇa nirvāṇapathamupaneṣyati /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
LalVis, 9, 2.2 tadyathā hastābharaṇāni pādābharaṇāni mūrdhābharaṇāni kaṇṭhābharaṇāni mudrikābharaṇāni karṇikāyākeyūrāṇi mekhalāsuvarṇasūtrāṇi kiṅkiṇījālāni ratnajālāni maṇipratyuptāni pādukā nānāratnasamalaṃkṛtā hārāḥ kaṭakā harṣā mukuṭāni /
LalVis, 12, 29.1 atha khalu rājā śuddhodano 'śokabhāṇḍāni kārayati sma suvarṇamayāni rūpyamayāni nānāratnamayāni /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 14, 8.1 tataḥ saptame divase sarvaṃ nagaramalaṃkṛtamabhūd udyānabhūmimupaśobhitaṃ nānāraṅgadūṣyavitānīkṛtaṃ chatradhvajapatākāsamalaṃkṛtam /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 18.2 saṃskāropagatāṃ brāhmīṃ nānāśāstropabṛṃhitām //
MBh, 1, 1, 38.1 yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 1, 3, 63.2 nānāgoṣṭhā vihitā ekadohanās tāvaśvinau duhato gharmam ukthyam //
MBh, 1, 15, 8.2 nānāpatagasaṃghaiśca nāditaṃ sumanoharaiḥ //
MBh, 1, 16, 2.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam /
MBh, 1, 16, 2.1 nānāvihagasaṃghuṣṭaṃ nānādaṃṣṭrisamākulam /
MBh, 1, 16, 19.1 tatra nānājalacarā viniṣpiṣṭā mahādriṇā /
MBh, 1, 17, 1.2 athāvaraṇamukhyāni nānāpraharaṇāni ca /
MBh, 1, 17, 9.2 nānāpraharaṇair bhīmair dānavān samakampayat //
MBh, 1, 19, 4.1 sattvaiśca bahusāhasrair nānārūpaiḥ samāvṛtam /
MBh, 1, 23, 5.5 nānāpakṣirutaṃ ramyaṃ kadrūputrapraharṣaṇam //
MBh, 1, 25, 26.10 apaśyan nirmalajalaṃ nānāpakṣisamākulam /
MBh, 1, 28, 11.2 varmiṇo vibudhāḥ sarve nānāśastrair avākiran //
MBh, 1, 28, 13.1 nānāśastravisargaiśca vadhyamānaḥ samantataḥ /
MBh, 1, 47, 25.1 uccāvacāśca bahavo nānāvarṇā viṣolbaṇāḥ /
MBh, 1, 54, 9.1 tathā mūrdhāvasiktaiśca nānājanapadeśvaraiḥ /
MBh, 1, 57, 28.2 nānārājyeṣu ca sutān sa samrāḍ abhyaṣecayat //
MBh, 1, 58, 31.1 vīryavanto 'valiptāste nānārūpadharā mahīm /
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 64, 16.1 nānāvṛkṣasamākīrṇaṃ samprajvalitapāvakam /
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 1, 64, 36.1 nānāvākyasamāhārasamavāyaviśāradaiḥ /
MBh, 1, 64, 37.5 nānāśāstreṣu mukhyaiśca śuśrāva svanam īritam /
MBh, 1, 67, 2.2 nānāpattanaje śubhre maṇiratne ca śobhane //
MBh, 1, 67, 20.3 traividyavṛddhaiḥ sahitāṃ nānārājajanaiḥ saha /
MBh, 1, 68, 13.16 harmyaprāsādasaṃbādhāṃ nānāpaṇyavibhūṣitām /
MBh, 1, 68, 13.31 tasya madhye sabhā divyā nānāratnavicitritā /
MBh, 1, 84, 6.1 nānābhāvā bahavo jīvaloke daivādhīnā naṣṭaceṣṭādhikārāḥ /
MBh, 1, 102, 18.1 itihāsapurāṇeṣu nānāśikṣāsu cābhibho /
MBh, 1, 105, 7.6 kṛtvodvāhaṃ tadā taṃ tu nānāvasubhir arcitam /
MBh, 1, 105, 7.8 tato balena mahatā nānādhvajapatākinā /
MBh, 1, 113, 40.26 nānārthāni ca sarvāṇi tataḥ śāstrāṇi śaṃkaraḥ /
MBh, 1, 113, 40.30 gāndharvam itihāsaṃ ca nānāvistaram uktavān /
MBh, 1, 116, 4.2 nānāvihaṃgasaṃghuṣṭaṃ parapuṣṭanināditam /
MBh, 1, 119, 7.1 bahumāyāsamākīrṇo nānādoṣasamākulaḥ /
MBh, 1, 119, 29.4 tatra saṃjanayāmāsa nānāgārāṇyanekaśaḥ /
MBh, 1, 119, 43.17 tatra saṃskārayāmāsur nānāgārāṇyanekaśaḥ /
MBh, 1, 120, 21.3 vṛṣṇayaśca nṛpāścānye nānādeśasamāgatāḥ /
MBh, 1, 121, 2.1 nālpadhīr nāmahābhāgas tathānānāstrakovidaḥ /
MBh, 1, 128, 4.36 nānānṛpasutān vīrān sainyāni vividhāni ca /
MBh, 1, 134, 2.1 śrutvāgatān pāṇḍuputrān nānāyānaiḥ sahasraśaḥ /
MBh, 1, 138, 7.4 bhagnāvabhugnabhūyiṣṭhair nānādrumasamākulaiḥ //
MBh, 1, 165, 37.1 tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇaistadā /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 165, 37.2 nānāvaraṇasaṃchannair nānāyudhadharaistathā /
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 173, 7.2 nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam //
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 173, 8.1 nānāgulmalatācchannaṃ nānādrumasamāvṛtam /
MBh, 1, 175, 13.1 taruṇā darśanīyāśca nānādeśasamāgatāḥ /
MBh, 1, 176, 13.4 nānājanapadādhīśā yajvāno bhūridakṣiṇāḥ /
MBh, 1, 176, 23.1 tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ /
MBh, 1, 177, 21.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 1, 178, 11.1 anye tu nānānṛpaputrapautrāḥ kṛṣṇāgatair netramanaḥsvabhāvaiḥ /
MBh, 1, 178, 15.4 anye ca nānānṛpaputrapautrā rāṣṭrādhipāḥ paṅkajapatranetrāḥ /
MBh, 1, 199, 14.8 śaṅkhabherīninādaiśca nānāvāditranisvanaiḥ //
MBh, 1, 199, 34.3 harmyaprāsādasaṃbādhaṃ nānāpaṇyavibhūṣitam /
MBh, 1, 199, 43.1 nityapuṣpaphalopetair nānādvijagaṇāyutam /
MBh, 1, 200, 9.34 prakṛtyā dharmakuśalo nānādharmaviśāradaḥ /
MBh, 1, 200, 9.36 ekaśabdāṃśca nānārthān ekārthāṃśca pṛthak śrutīn /
MBh, 1, 200, 9.53 nānārthakuśalastatra taddhiteṣu ca kṛtsnaśaḥ /
MBh, 1, 212, 1.127 kathaṃ deśāḥ kathaṃ śailā nānājanapadāḥ katham /
MBh, 1, 214, 17.11 nānāmṛgasahasraiśca pakṣibhiśca samāvṛtam /
MBh, 1, 214, 18.1 vihāradeśaṃ samprāpya nānādrumavad uttamam /
MBh, 1, 215, 11.9 rakṣyamāṇaṃ mahendreṇa nānāsattvasamāyutam /
MBh, 1, 215, 11.127 tathaivānyāni sattvāni nānāpraharaṇodyamaiḥ /
MBh, 1, 216, 15.1 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam /
MBh, 1, 217, 18.1 mahatā meghajālena nānārūpeṇa vajrabhṛt /
MBh, 2, 3, 28.1 padmasaugandhikavatīṃ nānādvijagaṇāyutām /
MBh, 2, 4, 5.7 tarpayāmāsa viprendrānnānādigbhyaḥ samāgatān //
MBh, 2, 4, 8.2 āsāṃcakrur narendrāśca nānādeśasamāgatāḥ //
MBh, 2, 9, 4.1 tathā śakunayastasyāṃ nānārūpā mṛdusvarāḥ /
MBh, 2, 10, 22.2 nānāpraharaṇair ghorair vātair iva mahājavaiḥ /
MBh, 2, 11, 21.2 ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ //
MBh, 2, 11, 58.2 prāsarpakāle samprāpte nānādigbhyaḥ samāgatān //
MBh, 2, 30, 45.2 kṣatriyaiśca manuṣyendra nānādeśasamāgataiḥ /
MBh, 2, 31, 13.3 rājāno rājaputrāśca nānājanapadeśvarāḥ //
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 2, 47, 20.2 balyarthaṃ dadatastasya nānārūpān anekaśaḥ //
MBh, 2, 48, 33.2 nānādeśasamutthaiśca nānājātibhir āgataiḥ /
MBh, 2, 48, 33.2 nānādeśasamutthaiśca nānājātibhir āgataiḥ /
MBh, 3, 25, 10.2 bahupuṣpaphalaṃ ramyaṃ nānādvijaniṣevitam //
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 39, 13.1 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam /
MBh, 3, 39, 13.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 61, 2.2 nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam //
MBh, 3, 61, 6.1 nānādhātuśatair naddhān vividhān api cācalān /
MBh, 3, 61, 36.1 nānādhātusamākīrṇaṃ vividhopalabhūṣitam /
MBh, 3, 61, 61.1 sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam /
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 62, 3.2 bahumūlaphalopetaṃ nānāpakṣigaṇair vṛtam //
MBh, 3, 80, 35.2 bahūpakaraṇā yajñā nānāsambhāravistarāḥ //
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 98, 13.1 sarasvatyāḥ pare pāre nānādrumalatāvṛtam /
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 102, 22.2 nānāgrāhasamākīrṇaṃ nānādvijagaṇāyutam //
MBh, 3, 107, 11.1 vidyādharānucaritaṃ nānāratnasamākulam /
MBh, 3, 108, 3.2 saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ //
MBh, 3, 111, 2.1 nānāpuṣpaphalair vṛkṣaiḥ kṛtrimair upaśobhitam /
MBh, 3, 111, 2.2 nānāgulmalatopetaiḥ svādukāmaphalapradaiḥ //
MBh, 3, 119, 15.1 sa kṣutpipāsādhvakṛśas tarasvī sametya nānāyudhabāṇapāṇiḥ /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 121, 11.2 brāhmaṇāṃs tarpayāmāsa nānādigbhyaḥ samāgatān //
MBh, 3, 125, 22.2 nānāyajñacitā rājan puṇyā pāpabhayāpahā //
MBh, 3, 140, 6.1 anekarūpasaṃsthānā nānāpraharaṇāś ca te /
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 145, 12.2 dadṛśur giripādāṃś ca nānādhātusamācitān //
MBh, 3, 145, 14.1 nadījālasamākīrṇān nānāpakṣirutākulān /
MBh, 3, 145, 19.3 madapramuditair nityaṃ nānādvijagaṇair yutām //
MBh, 3, 145, 39.1 ālokayanto mainākaṃ nānādvijagaṇāyutam /
MBh, 3, 146, 18.1 nānāvarṇadharaiś citraṃ dhātudrumamṛgāṇḍajaiḥ /
MBh, 3, 151, 2.2 suramyāṃ vipulacchāyāṃ nānādrumalatāvṛtām //
MBh, 3, 155, 16.2 pṛṣṭhe himavataḥ puṇye nānādrumalatāyute //
MBh, 3, 155, 26.1 nānāmṛgagaṇair juṣṭaṃ kaunteyaḥ satyavikramaḥ /
MBh, 3, 155, 27.1 nānādrumanirodheṣu vasantaḥ śailasānuṣu /
MBh, 3, 155, 28.2 maṇikāñcanaramyaṃ ca śailaṃ nānāsamucchrayam //
MBh, 3, 155, 32.1 te mṛgadvijasaṃghuṣṭaṃ nānādvijasamākulam /
MBh, 3, 155, 64.1 śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam /
MBh, 3, 155, 79.2 nānāprasravaṇebhyaś ca vāridhārāḥ patantyamūḥ //
MBh, 3, 155, 80.2 śobhayanti mahāśailaṃ nānārajatadhātavaḥ //
MBh, 3, 158, 24.2 tejobalajavopetā nānāratnavibhūṣitāḥ //
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 159, 30.1 taṃ paristomasaṃkīrṇair nānāratnavibhūṣitaiḥ /
MBh, 3, 170, 46.1 mīnakūrmasamūhānāṃ nānāśastrāsipāṇinām /
MBh, 3, 170, 47.1 etaiścānyaiśca bahubhir nānārūpadharais tathā /
MBh, 3, 173, 3.1 veśmāni tānyapratimāni paśyan krīḍāśca nānādrumasaṃnikarṣāḥ /
MBh, 3, 174, 17.1 varāhanānāmṛgapakṣijuṣṭaṃ mahad vanaṃ caitrarathaprakāśam /
MBh, 3, 214, 29.1 ye tu taṃ saṃśritā devaṃ nānāvarṇās tadā janāḥ /
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 221, 32.2 nānāpraharaṇaṃ ghoram adṛśyata mahad balam //
MBh, 3, 226, 8.3 nānāvanoddeśavatī pattanair upaśobhitā //
MBh, 3, 242, 17.1 athājagmur naraśreṣṭhā nānājanapadeśvarāḥ /
MBh, 3, 271, 3.2 nānāpraharaṇair bhīmaṃ rākṣasendram atāḍayan //
MBh, 3, 281, 23.1 nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca /
MBh, 4, 1, 10.7 nānārāṣṭrāṇi cānyāni śrūyante subahūnyapi //
MBh, 4, 24, 10.1 nirjane mṛgasaṃkīrṇe nānādrumalatāvṛte /
MBh, 4, 24, 10.2 latāpratānabahule nānāgulmasamāvṛte //
MBh, 4, 24, 12.1 girikūṭeṣu tuṅgeṣu nānājanapadeṣu ca /
MBh, 4, 35, 26.2 kurūn abhimukhāñ śūro nānādhvajapatākinaḥ //
MBh, 4, 50, 19.1 mahato rathavaṃśasya nānādhvajapatākinaḥ /
MBh, 4, 51, 17.2 saṃpatadbhiḥ sthitaiścaiva nānāratnāvabhāsitaiḥ /
MBh, 4, 66, 7.2 nānārathasahasrāṇāṃ samarthau puruṣarṣabhau //
MBh, 5, 14, 6.2 āsasāda mahādvīpaṃ nānādrumalatāvṛtam //
MBh, 5, 14, 7.1 tatrāpaśyat saro divyaṃ nānāśakunibhir vṛtam /
MBh, 5, 19, 2.1 tasya yodhā mahāvīryā nānādeśasamāgatāḥ /
MBh, 5, 19, 2.2 nānāpraharaṇā vīrāḥ śobhayāṃcakrire balam //
MBh, 5, 19, 11.1 drupadasyāpyabhūt senā nānādeśasamāgataiḥ /
MBh, 5, 19, 27.2 yuyutsamānāḥ kaunteyānnānādhvajasamākulāḥ //
MBh, 5, 22, 21.2 mlecchāśca nānāyudhavīryavantaḥ samāgatāḥ pāṇḍavārthe niviṣṭāḥ //
MBh, 5, 30, 43.1 ye cāpyanye saṃśritā dhārtarāṣṭrān nānādigbhyo 'bhyāgatāḥ sūtaputra /
MBh, 5, 71, 27.2 niśamya pārthivāḥ sarve nānājanapadeśvarāḥ //
MBh, 5, 118, 4.1 nānāpuruṣadeśānām īśvaraiśca samākulam /
MBh, 5, 121, 2.1 abhivṛṣṭaśca varṣeṇa nānāpuṣpasugandhinā /
MBh, 5, 129, 10.2 nānābāhuṣu kṛṣṇasya dīpyamānāni sarvaśaḥ //
MBh, 5, 152, 18.1 nānārūpavikārāśca nānākavacaśastriṇaḥ /
MBh, 5, 152, 18.1 nānārūpavikārāśca nānākavacaśastriṇaḥ /
MBh, 5, 158, 21.1 nānājanaughaṃ yudhi sampravṛddhaṃ gāṅgaṃ yathā vegam avāraṇīyam /
MBh, 5, 165, 18.2 maulāpi puruṣavyāghra kimu nānā samutthitā //
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 5, 169, 8.1 ete cānye ca bahavo nānājanapadeśvarāḥ /
MBh, 5, 182, 8.2 nānārūpāstejasogreṇa dīptā yathādityā dvādaśa lokasaṃkṣaye //
MBh, 6, 1, 1.3 pārthivāśca mahābhāgā nānādeśasamāgatāḥ //
MBh, 6, 5, 12.1 nānārūpāṇi bibhrāṇāsteṣāṃ bhedāścaturdaśa /
MBh, 6, 7, 5.2 vasanti teṣu sattvāni nānājātīni sarvaśaḥ //
MBh, 6, 10, 4.1 apare kṣatriyāścāpi nānājanapadeśvarāḥ /
MBh, 6, 12, 6.2 nānājanapadākīrṇo maṇividrumacitritaḥ //
MBh, 6, 19, 26.2 nānācihnadharā rājan ratheṣvāsanmahādhvajāḥ //
MBh, 6, BhaGī 1, 9.2 nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ //
MBh, 6, BhaGī 11, 5.3 nānāvidhāni divyāni nānāvarṇākṛtīni ca //
MBh, 6, BhaGī 18, 21.1 pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān /
MBh, 6, 47, 4.2 nānāśastrapraharaṇāḥ sarve śastrāstravedinaḥ //
MBh, 6, 52, 11.2 nānāśastraughasampannair nānādeśyair nṛpair vṛtaḥ //
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 58, 19.1 nānārūpāṇi śastrāṇi visṛjanto viśāṃ pate /
MBh, 6, 60, 41.2 prāgjyotiṣagajo rājannānāliṅgaiḥ sutejanaiḥ //
MBh, 6, 72, 15.1 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 6, 75, 14.1 rathācca sa dhvajaḥ śrīmānnānāratnavibhūṣitaḥ /
MBh, 6, 75, 53.2 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtaiḥ //
MBh, 6, 76, 17.2 nānāraṅgāḥ samare tatra rājan meghair yuktā vidyutaḥ khe yathaiva //
MBh, 6, 77, 6.1 padātāśca tathā śūrā nānāpraharaṇāyudhāḥ /
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 77, 12.1 maṇḍalaṃ manujaśreṣṭha nānāśastrasamākulam /
MBh, 6, 85, 31.3 hayair babhau naraśreṣṭha nānārūpadharair dharā //
MBh, 6, 86, 16.1 te hayāḥ kāñcanāpīḍā nānāvarṇā manojavāḥ /
MBh, 6, 87, 7.1 nānāpraharaṇair ghorair vṛto rākṣasapuṃgavaiḥ /
MBh, 6, 88, 24.2 śūlamudgarahastaiśca nānāpraharaṇair api //
MBh, 6, 89, 19.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 6, 92, 65.2 nānārūpair alaṃkāraiḥ pramadevābhyalaṃkṛtā //
MBh, 6, 92, 67.1 nānārāgaiḥ kambalaiśca paristomaiśca dantinām /
MBh, 6, 93, 28.2 śuśrāva madhurā vāco nānādeśanivāsinām //
MBh, 6, 99, 28.1 nānādeśasamutthāṃśca turagān hemabhūṣitān /
MBh, 6, 109, 3.1 mahatyā senayā yuktā nānādeśasamutthayā /
MBh, 6, 111, 23.1 tatastava sutādiṣṭā nānājanapadeśvarāḥ /
MBh, 6, 114, 67.2 paṭṭiśaiśca sanistriṃśair nānāpraharaṇaistathā //
MBh, 6, 115, 56.1 tataste vismayaṃ jagmur nānājanapadeśvarāḥ /
MBh, 7, 10, 18.1 nānādigbhyaśca samprāptān vrātān aśvaśakān prati /
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 16, 21.1 nānājanapadebhyaśca rathānām ayutaṃ punaḥ /
MBh, 7, 18, 12.1 ātmanaḥ pratirūpaistair nānārūpair vimohitāḥ /
MBh, 7, 18, 27.2 nānāṅgāvayavair hīnāṃścakārārīn dhanaṃjayaḥ //
MBh, 7, 19, 12.2 mahatyā senayā tasthau nānādhvajasamutthayā //
MBh, 7, 19, 20.1 nānānṛpatibhir vīrair vividhāyudhabhūṣaṇaiḥ /
MBh, 7, 19, 30.2 nānāliṅgaiḥ śaravrātaiḥ pārṣataṃ samamohayat //
MBh, 7, 20, 51.1 etāṃścānyāṃśca subahūnnānājanapadeśvarān /
MBh, 7, 21, 9.1 kauravāḥ siṃhanādena nānāvādyasvanena ca /
MBh, 7, 21, 29.2 pāṇḍavānāṃ nivṛttānāṃ nānāvarṇair hayottamaiḥ //
MBh, 7, 22, 36.2 nānāvarṇair hayaśreṣṭhair hemacitrarathadhvajāḥ //
MBh, 7, 22, 56.1 nānārūpai ratnacitrair varūthadhvajakārmukaiḥ /
MBh, 7, 22, 60.1 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ /
MBh, 7, 22, 60.1 nānārūpeṇa varṇena nānākṛtimukhā hayāḥ /
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 24, 57.1 taṃ tu nānāpraharaṇair nānāyuddhaviśeṣaṇaiḥ /
MBh, 7, 25, 9.2 gabhastibhir ivārkasya vyomni nānābalāhakāḥ //
MBh, 7, 26, 26.2 nānāliṅgaistadāmitrān kruddhe nighnati phalgune //
MBh, 7, 29, 5.1 tato 'rjunaḥ śaravrātair nānāpraharaṇair api /
MBh, 7, 35, 17.1 nānāvāditraninadaiḥ kṣveḍitotkruṣṭagarjitaiḥ /
MBh, 7, 35, 21.1 te hanyamānāśca tathā nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 7, 36, 10.2 vyasṛjann iṣujālāni nānāliṅgāni saṃghaśaḥ //
MBh, 7, 38, 6.1 nānānṛpānnṛpasutān sainyāni vividhāni ca /
MBh, 7, 39, 14.1 vāditrāṇi ca sarvāṇi nānāliṅgāni sarvaśaḥ /
MBh, 7, 43, 12.1 visphārayantaścāpāni nānārūpāṇyanekaśaḥ /
MBh, 7, 43, 18.1 nihataiḥ kṣatriyaiḥ śūrair nānājanapadeśvaraiḥ /
MBh, 7, 44, 19.1 suvarṇapuṅkhair iṣubhir nānāliṅgaistribhistribhiḥ /
MBh, 7, 57, 25.1 siṃhavyāghrasamākīrṇāṃ nānāmṛgagaṇākulām /
MBh, 7, 57, 26.2 hemarūpyamayaiḥ śṛṅgair nānauṣadhividīpitān /
MBh, 7, 61, 20.1 nānādeśasamutthānāṃ gītānāṃ yo 'bhavat svanaḥ /
MBh, 7, 63, 8.1 nānāpraharaṇaiścānye vicitrasragalaṃkṛtāḥ /
MBh, 7, 63, 22.1 nānānṛpatibhir vīraistatra tatra vyavasthitaiḥ /
MBh, 7, 63, 32.1 saśailasāgaravanāṃ nānājanapadākulām /
MBh, 7, 64, 27.1 nānāvāditrasaṃhrādaiḥ kṣveḍitāsphoṭitākulaiḥ /
MBh, 7, 68, 37.2 gajapṛṣṭhagatā mlecchā nānāvikṛtadarśanāḥ //
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 7, 69, 74.2 nānāvāditraghoṣeṇa yathā vairocanistathā //
MBh, 7, 70, 9.1 nānāśastrapurovāto dvipāśvarathasaṃvṛtaḥ /
MBh, 7, 79, 8.1 ājāneyair mahāvegair nānādeśasamutthitaiḥ /
MBh, 7, 80, 5.2 nānāvarṇavirāgābhir vibabhuḥ sarvato vṛtāḥ //
MBh, 7, 80, 32.2 nānādigbhyaḥ samāhūtāḥ sahayāḥ sarathadvipāḥ //
MBh, 7, 87, 48.2 nānāśastrasamāvāpair vividhāyudhayodhibhiḥ //
MBh, 7, 88, 34.1 bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ /
MBh, 7, 88, 35.2 nānādeśasamutthaiśca padātibhir adhiṣṭhitam //
MBh, 7, 97, 27.1 nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ /
MBh, 7, 97, 27.1 nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ /
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 131, 77.1 nānāśastradharair vīrair nānākavacabhūṣaṇaiḥ /
MBh, 7, 139, 30.2 nānāśastrasamāvāpair anyonyaṃ paryapīḍayan //
MBh, 7, 140, 22.2 gadābhir musalaiścaiva nānāśastraiśca saṃghaśaḥ //
MBh, 7, 149, 9.2 jaṭāsurir bhaimaseniṃ nānāśastrair avākirat //
MBh, 7, 149, 11.2 ghaṭotkacaṃ śaravrātair nānāliṅgaiḥ samārdayat //
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 150, 76.1 nānāśastradharair ghorair nānākavacabhūṣaṇaiḥ /
MBh, 7, 151, 2.3 nānārūpadharair vīraiḥ pūrvavairam anusmaran //
MBh, 7, 152, 10.2 nānāśastrair abhihatān pādapān iva dantinā //
MBh, 7, 152, 22.2 nānāpraharaṇā bhīmāstvatsutānāṃ jayaiṣiṇaḥ //
MBh, 7, 153, 21.1 tato nānāpraharaṇair anyonyam abhivarṣatām /
MBh, 7, 153, 26.1 vividhaiḥ parvatāgraiśca nānādhātubhir ācitaiḥ /
MBh, 7, 159, 19.1 nānāvāco vimuñcanto nidrāndhāste mahāraṇe /
MBh, 7, 162, 9.2 nānāyudhanikṛttānāṃ ceṣṭatām āturaḥ svanaḥ //
MBh, 7, 164, 47.2 vividhair iṣujālaiśca nānāśastraiśca saṃyuge //
MBh, 7, 171, 46.2 viṃśatyā punar āhatya nānārūpair amarṣaṇam /
MBh, 7, 171, 47.1 so 'tividdho maheṣvāso nānāliṅgair amarṣaṇaḥ /
MBh, 7, 172, 29.1 tatastūryasahasrāṇi nānāliṅgāni bhārata /
MBh, 8, 8, 16.2 nānāvirāgavasanā gandhacūrṇāvacūrṇitāḥ //
MBh, 8, 12, 38.1 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ /
MBh, 8, 14, 8.1 te 'rjunaṃ sarvataḥ kruddhā nānāśastrair avīvṛṣan /
MBh, 8, 14, 16.1 mahārhavarmābharaṇā nānārūpāmbarāyudhāḥ /
MBh, 8, 14, 18.2 nānājanapadādhyakṣāḥ sagaṇā jātamanyavaḥ //
MBh, 8, 14, 64.1 śatrupravīrair astāni nānāśastrāṇi sāyakaiḥ /
MBh, 8, 17, 114.1 nānāvarṇavicitrābhiḥ patākābhir alaṃkṛtān /
MBh, 8, 19, 4.2 putraiś caiva maheṣvāsair nānāśastradharair yudhi //
MBh, 8, 19, 66.2 jahāra samare prāṇān nānāśastrair anekadhā //
MBh, 8, 21, 27.2 parivārya raṇe karṇaṃ nānāśastrair avākiran /
MBh, 8, 24, 41.1 ekaṃ ca bhagavantaṃ te nānārūpam akalpayan /
MBh, 8, 24, 70.3 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ //
MBh, 8, 24, 76.1 nānāvarṇāś ca citrāś ca patākāḥ pavaneritāḥ /
MBh, 8, 27, 84.1 iti vṛścikadaṣṭasya nānāviṣahatasya ca /
MBh, 8, 30, 50.2 dṛṣṭāś ca bahavo deśā nānādharmasamākulāḥ //
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 8, 30, 61.2 nānādeśeṣu santaś ca prāyo bāhyā layād ṛte //
MBh, 8, 31, 49.2 nānāvarṇā rathe bhānti śvasanena prakampitāḥ //
MBh, 8, 32, 28.1 nānāvāditranādaś ca dvipāśvarathanisvanaḥ /
MBh, 8, 32, 83.1 nānāvāditraghoṣāś ca prādurāsan viśāṃ pate /
MBh, 8, 33, 2.1 nānāyudhasahasrāṇi preṣitāny aribhir vṛṣaḥ /
MBh, 8, 33, 24.1 nānāpraharaṇaiś cograi rathahastyaśvasādinaḥ /
MBh, 8, 35, 9.3 te vyamuñcañ śaravrātān nānāliṅgān samantataḥ //
MBh, 8, 37, 10.2 nānāpuṣpasamākīrṇaṃ yathā caitrarathaṃ vanam //
MBh, 8, 40, 107.2 nānāvasthāś ca yodhānāṃ babhūvus tatra yudhyatām //
MBh, 8, 43, 59.2 nānāvarṇair hatā bāṇaiḥ pāñcālair apalāyibhiḥ //
MBh, 8, 51, 15.2 nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām //
MBh, 8, 55, 19.1 te vadhyamānāḥ samare nānāliṅgaiḥ śitaiḥ śaraiḥ /
MBh, 8, 56, 46.2 vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ //
MBh, 8, 58, 15.1 nānārūpāḥ praharaṇāḥ śarā gāṇḍīvacoditāḥ /
MBh, 8, 59, 5.1 te 'patanta hatā bāṇair nānārūpaiḥ kirīṭinā /
MBh, 8, 59, 13.1 atha tān dviradān sarvān nānāliṅgair mahāśaraiḥ /
MBh, 8, 63, 45.1 tapo vidyās tathauṣadhyo nānārūpāmbaratviṣaḥ /
MBh, 8, 63, 60.1 vyasṛjaṃś ca sugandhīni nānārūpāṇi khāt tathā /
MBh, 8, 64, 4.1 nānāśvamātaṅgarathāyutākulaṃ varāsiśaktyṛṣṭinipātaduḥsaham /
MBh, 8, 68, 42.1 nānābharaṇavān rājan mṛṣṭajāmbūnadāṅgadaḥ /
MBh, 9, 2, 39.1 nānādeśasamāvṛttāḥ kṣatriyā yatra saṃjaya /
MBh, 9, 10, 3.2 nānāśastrasamāvāpe vyatiṣaktarathadvipe //
MBh, 9, 10, 14.1 prādurāsaṃstato rājannānārūpāṇyanekaśaḥ /
MBh, 9, 11, 27.1 tatastu tāvakāḥ śūrā nānāśastrasamāyutāḥ /
MBh, 9, 11, 27.2 nānāvāditraśabdena pāṇḍusenām ayodhayan //
MBh, 9, 11, 45.1 nānārūpāṇi śastrāṇi visṛjanto mahārathāḥ /
MBh, 9, 12, 37.1 nānāśastraughabahulāṃ śastravṛṣṭiṃ samutthitām /
MBh, 9, 18, 38.1 nānādeśasamudbhūtā nānārañjitavāsasaḥ /
MBh, 9, 18, 38.1 nānādeśasamudbhūtā nānārañjitavāsasaḥ /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 18, 50.1 nānāpuṣpasrajopetā nānākuṇḍaladhāriṇaḥ /
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 9, 18, 50.2 nānājātyā hatāstatra nānādeśasamāgatāḥ //
MBh, 9, 22, 54.2 nānāpraharaṇair ghoraiḥ parasparavadhaiṣibhiḥ /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 34, 28.2 vipaṇyāpaṇapaṇyānāṃ nānājanaśatair vṛtaḥ /
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 9, 34, 28.3 nānādrumalatopeto nānāratnavibhūṣitaḥ //
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 36, 46.2 nānāniyamayuktāśca tathā sthaṇḍilaśāyinaḥ //
MBh, 9, 36, 57.2 sarasvatītīrthavaraṃ nānādvijagaṇāyutam //
MBh, 9, 37, 16.1 tatra te munayo hyāsannānāsvādhyāyavedinaḥ /
MBh, 9, 44, 50.2 divyapraharaṇopetān nānāveṣavibhūṣitān //
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 9, 44, 85.2 pārśvānanāśca bahavo nānādeśamukhāstathā //
MBh, 9, 44, 86.2 nānāvyālamukhāścānye bahubāhuśirodharāḥ //
MBh, 9, 44, 87.1 nānāvṛkṣabhujāḥ kecit kaṭiśīrṣāstathāpare /
MBh, 9, 44, 87.2 bhujaṃgabhogavadanā nānāgulmanivāsinaḥ //
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 97.3 nānāvarmabhir ācchannā nānābhāṣāśca bhārata //
MBh, 9, 44, 101.2 nānāvarṇāḥ savarṇāśca mayūrasadṛśaprabhāḥ //
MBh, 9, 46, 29.2 nānartukavanopetaṃ sadāpuṣpaphalaṃ śubham //
MBh, 9, 50, 30.2 kārayāmāsa divyāni nānāpraharaṇānyuta /
MBh, 9, 62, 41.1 ajñātavāsacaryā ca nānāveśasamāvṛtaiḥ /
MBh, 10, 1, 17.3 apaśyanta vanaṃ ghoraṃ nānādrumalatākulam //
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 10, 1, 19.1 nānāmṛgagaṇair juṣṭaṃ nānāpakṣisamākulam /
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 10, 1, 19.2 nānādrumalatācchannaṃ nānāvyālaniṣevitam //
MBh, 10, 1, 20.1 nānātoyasamākīrṇaṃ taḍāgair upaśobhitam /
MBh, 10, 1, 34.1 vīkṣamāṇo vanoddeśaṃ nānāsattvair niṣevitam /
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 7, 34.2 nānāvirāgavasanāś citramālyānulepanāḥ //
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 10, 7, 46.1 nānāvicitrahasitakṣveḍitotkruṣṭagarjitaiḥ /
MBh, 10, 8, 59.2 ahanat sarvato vīraṃ nānāpraharaṇair balī /
MBh, 10, 8, 133.2 nānāvaktrāstathā raudrāḥ kravyādāḥ piśitāśinaḥ //
MBh, 10, 13, 3.1 viśvakarmakṛtā divyā nānāratnavibhūṣitā /
MBh, 10, 14, 16.2 nānāśastravidaḥ pūrve ye 'pyatītā mahārathāḥ /
MBh, 11, 1, 7.1 nānādigbhyaḥ samāgamya nānādeśyā narādhipāḥ /
MBh, 11, 5, 15.2 nānārūpā madhukarā ghorarūpā bhayāvahāḥ /
MBh, 11, 26, 29.2 rathāṃśca mṛditāṃstatra nānāpraharaṇāni ca //
MBh, 11, 26, 42.1 ye cāpyanāthāstatrāsan nānādeśasamāgatāḥ /
MBh, 12, 5, 2.2 yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ //
MBh, 12, 9, 8.2 nānārūpān vane paśyan ramaṇīyān vanaukasaḥ //
MBh, 12, 14, 21.1 jambūdvīpo mahārāja nānājanapadāyutaḥ /
MBh, 12, 14, 25.1 dvīpāśca sāntaradvīpā nānājanapadālayāḥ /
MBh, 12, 33, 3.1 bahavaśca manuṣyendrā nānādeśasamāgatāḥ /
MBh, 12, 38, 47.1 atha cūrṇaiśca gandhānāṃ nānāpuṣpaiḥ priyaṅgubhiḥ /
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 60, 48.2 bahūni yajñarūpāṇi nānākarmaphalāni ca //
MBh, 12, 78, 10.1 nānāptadakṣiṇair yajñair yajante viṣaye mama /
MBh, 12, 92, 3.2 śūdrāścaturṇāṃ varṇānāṃ nānākarmasvavasthitāḥ //
MBh, 12, 101, 7.2 nānārañjanaraktāḥ syuḥ patākāḥ ketavaśca te //
MBh, 12, 117, 33.2 balavān kṣatajāhāro nānāsattvabhayaṃkaraḥ //
MBh, 12, 136, 19.2 latājālaparicchanno nānādvijagaṇāyutaḥ //
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 145, 7.2 babhrāma tasmin vijane nānāmṛgasamākule //
MBh, 12, 160, 19.2 nānākṛtibalāścānye jalakṣitivicāriṇaḥ //
MBh, 12, 165, 22.2 nānādigāgatān rājan rākṣasān pratiṣidhya vai //
MBh, 12, 175, 23.3 ramyaṃ nānāśrayākīrṇaṃ yasyānto nādhigamyate //
MBh, 12, 189, 1.3 nānāśrayāśca bahava itihāsāḥ pṛthagvidhāḥ //
MBh, 12, 191, 3.2 nānāsaṃsthānavarṇāni nānārūpaphalāni ca //
MBh, 12, 191, 3.2 nānāsaṃsthānavarṇāni nānārūpaphalāni ca //
MBh, 12, 195, 19.2 nānāśrayāḥ karmasu vartamānāḥ śrotrādayaḥ pañca guṇāñ śrayante //
MBh, 12, 203, 15.1 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 211, 4.2 darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ //
MBh, 12, 211, 13.1 yat tad ekākṣaraṃ brahma nānārūpaṃ pradṛśyate /
MBh, 12, 224, 41.1 ete tu sapta puruṣā nānāvīryāḥ pṛthak pṛthak /
MBh, 12, 224, 70.1 yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 271, 29.1 nānābhūtasya daityendra tasyaikatvaṃ vadatyayam /
MBh, 12, 271, 60.3 tatsthaḥ sṛjati tān bhāvān nānārūpān mahātapāḥ //
MBh, 12, 274, 11.1 vavau śivaḥ sukho vāyur nānāgandhavahaḥ śuciḥ /
MBh, 12, 274, 13.1 bhūtāni ca mahārāja nānārūpadharāṇyatha /
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 276, 8.2 idaṃ śreya idaṃ śreya iti nānāpradhāvitāḥ //
MBh, 12, 276, 13.2 nānārūpaguṇoddeśaṃ paśya viprasthitaṃ pṛthak /
MBh, 12, 289, 57.1 nānāśāstreṣu niṣpannaṃ yogeṣvidam udāhṛtam /
MBh, 12, 290, 63.2 hiṃsāśīghramahāvegaṃ nānārasamahākaram //
MBh, 12, 290, 64.1 nānāprītimahāratnaṃ duḥkhajvarasamīraṇam /
MBh, 12, 290, 66.1 hasitotkruṣṭanirghoṣaṃ nānājñānasudustaram /
MBh, 12, 315, 24.1 tayor abhyasator evaṃ nānādharmapravādinoḥ /
MBh, 12, 321, 25.2 yajante tvām aharahar nānāmūrtisamāsthitam //
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 326, 85.1 prāgjyotiṣapuraṃ ramyaṃ nānādhanasamanvitam /
MBh, 12, 335, 49.1 etaddhayaśiraḥ kṛtvā nānāmūrtibhir āvṛtam /
MBh, 12, 336, 62.3 na kurvanti kathaṃ viprā anye nānāvrate sthitāḥ //
MBh, 12, 337, 32.1 atha nānāsamudbhūtair vasudhāyāṃ yathākramam /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 13, 10, 6.1 tatrāśramapadaṃ puṇyaṃ nānāvṛkṣagaṇāyutam /
MBh, 13, 14, 32.1 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam /
MBh, 13, 14, 34.1 nānāpuṣparajomiśro gajadānādhivāsitaḥ /
MBh, 13, 14, 44.1 nānāniyamavikhyātair ṛṣibhiśca mahātmabhiḥ /
MBh, 13, 17, 157.3 janmakoṭisahasreṣu nānāsaṃsārayoniṣu //
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 19, 5.1 nānākarmaphalopetā nānākarmanivāsinaḥ /
MBh, 13, 19, 5.2 nānānirayaniṣṭhāntā mānuṣā bahavo yadā //
MBh, 13, 20, 40.2 nānārūpāḥ sapta vibho kanyāḥ sarvā manoharāḥ //
MBh, 13, 33, 13.1 nānākarmasu yuktānāṃ bahukarmopajīvinām /
MBh, 13, 48, 39.2 yonisaṃkaluṣe jātaṃ nānācārasamāhitam /
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 48, 45.1 nānāvṛtteṣu bhūteṣu nānākarmarateṣu ca /
MBh, 13, 53, 17.2 rasānnānāprakārāṃśca vanyaṃ ca munibhojanam //
MBh, 13, 62, 45.3 nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca //
MBh, 13, 62, 45.3 nānāsaṃsthānarūpāṇi nānāstambhānvitāni ca //
MBh, 13, 70, 21.2 nānāsaṃsthānarūpāṇi sarvaratnamayāni ca //
MBh, 13, 76, 21.2 nānāvarṇatvam anayanmeghān iva divākaraḥ //
MBh, 13, 80, 15.2 nānāvarṇāḥ śṛṅgavantyastā vyarocanta putraka //
MBh, 13, 105, 1.3 uta tatrāpi nānātvaṃ tanme brūhi pitāmaha //
MBh, 13, 105, 2.2 karmabhiḥ pārtha nānātvaṃ lokānāṃ yānti mānavāḥ /
MBh, 13, 110, 2.2 bahūpakaraṇā yajñā nānāsaṃbhāravistarāḥ //
MBh, 13, 110, 125.1 nānāvidhasurūpābhir nānārāgābhir eva ca /
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
MBh, 13, 110, 125.2 nānāmadhurabhāṣābhir nānāratibhir eva ca //
MBh, 13, 125, 27.1 nānābuddhirucīṃlloke manuṣyānnūnam icchasi /
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 3.1 nānauṣadhiyute ramye nānāpuṣpasamākule /
MBh, 13, 127, 4.2 nānārūpair virūpaiśca divyair adbhutadarśanaiḥ //
MBh, 13, 127, 6.2 nānāvarṇamṛgaprakhyaiḥ sarvajātisamanvayaiḥ /
MBh, 13, 128, 11.2 tato dagdhā mayā gāvo nānāvarṇatvam āgatāḥ //
MBh, 13, 153, 14.1 hataśiṣṭair nṛpaiścānyair nānādeśasamāgataiḥ /
MBh, 14, 8, 3.2 āste śūlī mahātejā nānābhūtagaṇāvṛtaḥ //
MBh, 14, 26, 11.2 nānā vyavasitāḥ sarve sarpadevarṣidānavāḥ //
MBh, 14, 33, 6.1 nānāliṅgāśramasthānāṃ yeṣāṃ buddhiḥ śamātmikā /
MBh, 14, 50, 16.1 oṣadhāny agadādīnī nānāvidyāśca sarvaśaḥ /
MBh, 14, 57, 35.2 dadarśa vṛkṣāṃśca bahūnnānādvijagaṇāyutān //
MBh, 14, 58, 5.1 alaṃkṛtastu sa girir nānārūpavicitritaiḥ /
MBh, 14, 59, 4.2 nānāveṣākṛtimatāṃ nānādeśanivāsinām //
MBh, 14, 59, 4.2 nānāveṣākṛtimatāṃ nānādeśanivāsinām //
MBh, 14, 59, 17.2 nānādigāgatā vīrāḥ prāyaśo nidhanaṃ gatāḥ //
MBh, 14, 72, 26.2 arjunasya mahīpālair nānādeśanivāsibhiḥ //
MBh, 14, 86, 15.1 antaḥpurāṇi rājñāṃ ca nānādeśanivāsinām /
MBh, 14, 86, 16.1 brāhmaṇānāṃ ca veśmāni nānādeśasameyuṣām /
MBh, 14, 87, 13.1 jambūdvīpo hi sakalo nānājanapadāyutaḥ /
MBh, 14, 91, 40.3 kathayanti sma puruṣā nānādeśanivāsinaḥ //
MBh, 15, 4, 7.2 nītā lokam amuṃ sarve nānāśastrāttajīvitāḥ //
MBh, 15, 13, 12.1 brāhmaṇāṃśca mahīpālān nānādeśasamāgatān /
MBh, 15, 32, 2.1 tāpasaiśca mahābhāgair nānādeśasamāgataiḥ /
MBh, 15, 34, 2.2 vicitrapadasaṃcārā nānāśrutibhir anvitāḥ //
MBh, 15, 36, 28.1 rājānaśca mahātmāno nānājanapadeśvarāḥ /
MBh, 15, 40, 5.2 rājānaśca mahābhāgā nānādeśanivāsinaḥ //
MBh, 15, 42, 9.1 nānābhāvāstathaikatvaṃ śarīraṃ prāpya saṃhatāḥ /
MBh, 15, 42, 13.2 asya nānāsamāyogaṃ yaḥ paśyati vṛthāmatiḥ /
Manusmṛti
ManuS, 9, 37.2 nānārūpāṇi jāyante bījānīha svabhāvataḥ //
ManuS, 9, 253.1 prakāśavañcakās teṣāṃ nānāpaṇyopajīvinaḥ /
ManuS, 9, 263.1 tatsahāyair anugatair nānākarmapravedibhiḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 2, 21.1 ekībhāvena vā siddhir nānābhāvena vā yayoḥ /
Nyāyasūtra
NyāSū, 2, 2, 15.0 tattvabhāktayoḥ nānātvavibhāgāt avyabhicāraḥ //
NyāSū, 3, 1, 52.0 sthānānyatve nānātvāt avayavinānāsthānatvāt ca saṃśayaḥ //
Rāmāyaṇa
Rām, Bā, 3, 4.1 nānācitrāḥ kathāś cānyā viśvāmitrasahāyane /
Rām, Bā, 5, 14.2 nānādeśanivāsaiś ca vaṇigbhir upaśobhitām //
Rām, Bā, 23, 13.1 nānāprakāraiḥ śakunair vāśyadbhir bhairavasvanaiḥ /
Rām, Bā, 27, 16.2 nānāprakāraiḥ śakunair valgubhāṣair alaṃkṛtam //
Rām, Bā, 36, 20.1 tad etad dharaṇīṃ prāpya nānādhātur avardhata //
Rām, Bā, 49, 3.1 bahūnīha sahasrāṇi nānādeśanivāsinām /
Rām, Bā, 50, 23.1 vasiṣṭhasyāśramapadaṃ nānāpuṣpaphaladrumam /
Rām, Bā, 50, 23.2 nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam //
Rām, Bā, 52, 4.1 nānāsvādurasānāṃ ca ṣāḍavānāṃ tathaiva ca /
Rām, Bā, 52, 20.1 nānāvarṇavibhaktānāṃ vayaḥsthānāṃ tathaiva ca /
Rām, Bā, 54, 23.2 vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Ay, 1, 34.1 nānānagaravāstavyān pṛthagjānapadān api /
Rām, Ay, 6, 12.1 nānāpaṇyasamṛddheṣu vaṇijām āpaṇeṣu ca /
Rām, Ay, 15, 1.2 apaśyan nagaraṃ śrīmān nānājanasamākulam //
Rām, Ay, 16, 26.2 nānāratnasamākīrṇāṃ savājirathakuñjarām //
Rām, Ay, 29, 8.1 paryaṅkam agryāstaraṇaṃ nānāratnavibhūṣitam /
Rām, Ay, 30, 21.1 ity evaṃ vividhā vāco nānājanasamīritāḥ /
Rām, Ay, 50, 12.1 taṃ tu parvatam āsādya nānāpakṣigaṇāyutam /
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 62, 11.1 te prasannodakāṃ divyāṃ nānāvihagasevitām /
Rām, Ay, 70, 5.1 niveśya śayane cāgrye nānāratnapariṣkṛte /
Rām, Ay, 74, 13.1 candanodakasaṃsikto nānākusumabhūṣitaḥ /
Rām, Ay, 88, 4.1 paśyemam acalaṃ bhadre nānādvijagaṇāyutam /
Rām, Ay, 88, 7.1 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ /
Rām, Ay, 88, 14.1 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan /
Rām, Ay, 88, 16.1 bahupuṣpaphale ramye nānādvijagaṇāyute /
Rām, Ay, 108, 14.2 nānārūpair virūpaiś ca rūpair asukhadarśanaiḥ //
Rām, Ār, 2, 2.1 nānāmṛgagaṇākīrṇaṃ śārdūlavṛkasevitam /
Rām, Ār, 2, 3.1 niṣkūjanānāśakuni jhillikāgaṇanāditam /
Rām, Ār, 10, 20.2 kuśacīraparikṣiptaṃ nānāvṛkṣasamāvṛtam //
Rām, Ār, 10, 37.2 bahupuṣpaphale ramye nānāśakuninādite //
Rām, Ār, 10, 78.2 praśāntamṛgayūthaś ca nānāśakunināditaḥ //
Rām, Ār, 12, 19.1 prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ /
Rām, Ār, 14, 1.1 tataḥ pañcavaṭīṃ gatvā nānāvyālamṛgāyutām /
Rām, Ār, 23, 23.2 dhṛtanānāpraharaṇaṃ gambhīraṃ sāgaropamam //
Rām, Ār, 33, 11.2 nānāpuṣpaphalair vṛkṣair anukīrṇaṃ sahasraśaḥ //
Rām, Ār, 36, 21.1 harmyaprāsādasambādhāṃ nānāratnavibhūṣitām /
Rām, Ār, 40, 18.1 pralobhanārthaṃ vaidehyā nānādhātuvicitritam /
Rām, Ār, 40, 32.1 adṛṣṭapūrvaṃ dṛṣṭvā taṃ nānāratnamayaṃ mṛgam /
Rām, Ār, 41, 13.1 nānāvarṇavicitrāṅgo ratnabindusamācitaḥ /
Rām, Ār, 41, 28.2 nānāratnamayaṃ divyaṃ na mano vismayaṃ vrajet //
Rām, Ār, 50, 32.1 utpātavātābhihatā nānādvijagaṇāyutāḥ /
Rām, Ār, 52, 19.1 nānāpraharaṇāḥ kṣipram ito gacchata satvarāḥ /
Rām, Ār, 53, 7.2 nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam //
Rām, Ār, 53, 7.2 nānāpakṣigaṇair juṣṭaṃ nānāratnasamanvitam //
Rām, Ār, 53, 12.1 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ /
Rām, Ār, 54, 30.1 sarvakāmaphalair vṛkṣair nānāpuṣpaphalair vṛtām /
Rām, Ār, 63, 5.1 rākṣasair bahubhiḥ kīrṇaṃ nānādrumalatāyutam /
Rām, Ār, 63, 6.1 guhāś ca vividhā ghorā nānāmṛgagaṇākulāḥ /
Rām, Ār, 65, 6.1 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
Rām, Ār, 65, 6.2 nānāvarṇaiḥ śubhaiḥ puṣpair mṛgapakṣigaṇair yutam //
Rām, Ār, 69, 23.2 nānāvihagasaṃkīrṇe raṃsyase rāma nirvṛtaḥ //
Rām, Ār, 69, 31.2 bahumūlaphalo ramyo nānānagasamāvṛtaḥ //
Rām, Ār, 71, 3.2 viśvastamṛgaśārdūlo nānāvihagasevitaḥ //
Rām, Ār, 71, 17.3 nānādrumalatākīrṇāṃ śītavārinidhiṃ śubhām //
Rām, Ki, 1, 12.1 ayaṃ vasantaḥ saumitre nānāvihaganāditaḥ /
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Ki, 23, 27.1 iṣṭvā saṃgrāmayajñena nānāpraharaṇāmbhasā /
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 32, 5.1 harmyaprāsādasambādhāṃ nānāpaṇyopaśobhitām /
Rām, Ki, 39, 5.1 pṛthivyambucarā rāma nānānaganivāsinaḥ /
Rām, Ki, 39, 35.1 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam /
Rām, Ki, 39, 36.2 śailaśṛṅgeṣu lambante nānārūpā bhayāvahāḥ //
Rām, Ki, 40, 8.1 sahasraśirasaṃ vindhyaṃ nānādrumalatāvṛtam /
Rām, Ki, 40, 21.1 citranānānagaḥ śrīmān mahendraḥ parvatottamaḥ /
Rām, Ki, 40, 35.2 śaraṇaṃ kāñcanaṃ divyaṃ nānāratnavibhūṣitam //
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Ki, 42, 45.1 nānākārāṇi vāsāṃsi phalanty anye nagottamāḥ /
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 52, 12.1 eṣa vindhyo giriḥ śrīmān nānādrumalatāyutaḥ /
Rām, Ki, 66, 40.1 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ /
Rām, Su, 1, 47.1 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ /
Rām, Su, 1, 50.1 puṣpaugheṇānubaddhena nānāvarṇena vānaraḥ /
Rām, Su, 4, 12.2 nānāvidhānān rucirābhidhānān dadarśa tasyāṃ puri yātudhānān //
Rām, Su, 4, 13.1 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān /
Rām, Su, 6, 3.1 gṛhāṇi nānāvasurājitāni devāsuraiś cāpi supūjitāni /
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 6, 12.2 citrāśca nānāvasubhir bhujaṃgā jātyānurūpāsturagāḥ śubhāṅgāḥ //
Rām, Su, 7, 30.1 tato 'paśyat kuthāsīnaṃ nānāvarṇāmbarasrajam /
Rām, Su, 7, 30.2 sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam //
Rām, Su, 7, 51.2 nānāvarṇasuvarṇānāṃ vaktramūleṣu rejire //
Rām, Su, 12, 8.2 mattabarhiṇasaṃghuṣṭāṃ nānādvijagaṇāyutām //
Rām, Su, 12, 26.2 nānāgulmāvṛtavanāḥ karavīrakṛtāntarāḥ //
Rām, Su, 12, 28.1 śilāgṛhair avatataṃ nānāvṛkṣaiḥ samāvṛtam /
Rām, Su, 12, 32.1 tasyādūrāt sa padminyo nānādvijagaṇāyutāḥ /
Rām, Su, 13, 13.2 nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ //
Rām, Su, 16, 7.1 vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Su, 18, 18.1 vijitya pṛthivīṃ sarvāṃ nānānagaramālinīm /
Rām, Su, 21, 13.1 samṛddhaṃ strīsahasreṇa nānāratnopaśobhitam /
Rām, Su, 28, 22.2 nānāpraharaṇo ghoraḥ sameyād antakopamaḥ //
Rām, Su, 36, 14.1 tasyopavanaṣaṇḍeṣu nānāpuṣpasugandhiṣu /
Rām, Su, 39, 9.2 vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam //
Rām, Su, 39, 14.2 mattadvijasamāghuṣṭaṃ nānādrumalatāyutam //
Rām, Su, 40, 16.2 nānāmṛgagaṇākīrṇaṃ pramṛṣṭaṃ pramadāvanam //
Rām, Su, 46, 12.1 nānāśastraiśca saṃgrāme vaiśāradyam ariṃdama /
Rām, Su, 47, 6.2 nānāvyālasamākīrṇaiḥ śikharair iva mandaram //
Rām, Su, 54, 11.2 nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam //
Rām, Yu, 4, 55.1 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam /
Rām, Yu, 4, 80.1 avagāḍhaṃ mahāsattvair nānāśailasamākulam /
Rām, Yu, 17, 21.2 nāmnā saṃkocano nāma nānānagayuto giriḥ //
Rām, Yu, 24, 24.1 prabhāṃ visṛjatāṃ paśya nānāvarṇāṃ samutthitām /
Rām, Yu, 28, 12.1 nānāpraharaṇaiḥ śūrair āvṛto rāvaṇātmajaḥ /
Rām, Yu, 43, 3.1 tato nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ /
Rām, Yu, 45, 39.2 yudhi nānāpraharaṇā kapisenābhyavartata //
Rām, Yu, 47, 12.1 nānāpatākādhvajaśastrajuṣṭaṃ prāsāsiśūlāyudhacakrajuṣṭam /
Rām, Yu, 61, 51.1 nānāprasravaṇopetaṃ bahukaṃdaranirjharam /
Rām, Yu, 62, 40.1 bhīmāśvarathamātaṃgaṃ nānāpattisamākulam /
Rām, Yu, 65, 13.2 sarve nānāyudhopetā balavantaḥ samāhitāḥ //
Rām, Yu, 71, 2.1 nānāpraharaṇair vīraiścaturbhiḥ sacivair vṛtaḥ /
Rām, Yu, 81, 10.1 dhvajavarmarathān aśvānnānāpraharaṇāni ca /
Rām, Yu, 83, 23.2 nardanto bhīmavadanā nānāpraharaṇair bhujaiḥ //
Rām, Yu, 91, 6.2 nānāpraharaṇair bhīmaiḥ śūrayoḥ samprayudhyatoḥ //
Rām, Yu, 95, 4.1 nānāpraharaṇair vyagrair bhujair vismitabuddhayaḥ /
Rām, Yu, 97, 9.2 nānārudhirasiktāṅgaṃ medodigdhaṃ sudāruṇam //
Rām, Yu, 97, 10.1 vajrasāraṃ mahānādaṃ nānāsamitidāruṇam /
Rām, Yu, 116, 65.2 nānābharaṇavastrāṇi mahārhāṇi ca rāghavaḥ //
Rām, Utt, 5, 27.1 narmadā nāma gandharvī nānādharmasamedhitā /
Rām, Utt, 22, 13.1 nānāpraharaṇair evaṃ yamenāmitrakarśinā /
Rām, Utt, 23, 6.2 nānāpraharaṇāstatra prayuddhā yuddhadurmadāḥ //
Rām, Utt, 23, 40.2 nānāpraharaṇair ghorair dhārāpātair ivāmbudaḥ //
Rām, Utt, 25, 17.2 nānābhūṣaṇasampannā jvalantyaḥ svena tejasā //
Rām, Utt, 25, 30.2 vāhanānyadhirohantu nānāpraharaṇāyudhāḥ //
Rām, Utt, 25, 33.2 nānāpraharaṇānyāśu niryayur yuddhakāṅkṣiṇām //
Rām, Utt, 27, 21.2 ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham //
Rām, Utt, 27, 26.1 sa hi devagaṇān sarvānnānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 27, 29.2 nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ //
Rām, Utt, 27, 31.2 nānāpraharaṇaiḥ kruddho raṇam evābhyavartata //
Rām, Utt, 27, 32.1 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ /
Rām, Utt, 28, 24.1 nānāvādyāni vādyanta stutayaśca samāhitāḥ /
Rām, Utt, 28, 25.2 vṛto nānāpraharaṇair niryayau tridaśādhipaḥ //
Rām, Utt, 28, 32.1 kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ /
Rām, Utt, 28, 35.2 raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ //
Rām, Utt, 29, 7.2 nānāśastrair mahāsārair nāśayāmi nabhastalāt //
Rām, Utt, 31, 23.1 sa tasyāḥ puline ramye nānākusumaśobhite /
Rām, Utt, 41, 5.1 kokilair bhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ /
Rām, Utt, 56, 3.1 antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ /
Rām, Utt, 62, 12.2 śobhayāmāsa tad vīro nānāpaṇyasamṛddhibhiḥ //
Rām, Utt, 78, 10.1 nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā /
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Saundarānanda
SaundĀ, 10, 22.1 nānāvirāgāṇyatha pāṇḍarāṇi suvarṇabhaktivyavabhāsitāni /
SaundĀ, 18, 59.1 dhruvaṃ hi saṃśrutya tava sthiraṃ mano nivṛttanānāviṣayairmanorathaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 16.1 nānā vyavasthātaḥ //
Abhidharmakośa
AbhidhKo, 5, 18.1 nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 10.2 na kiṃcid vidyate dravyaṃ vaśān nānārthayogayoḥ //
AHS, Sū., 9, 17.2 nānātmakam api dravyam agnīṣomau mahābalau //
AHS, Sū., 25, 1.1 nānāvidhānāṃ śalyānāṃ nānādeśaprabodhinām /
AHS, Sū., 25, 28.2 śalākākhyāni yantrāṇi nānākarmākṛtīni ca //
AHS, Śār., 1, 4.2 nānāyonyākṛtīḥ sattvo dhatte 'to drutalohavat //
AHS, Śār., 3, 5.2 caitanaṃ cittam akṣāṇi nānāyoniṣu janma ca //
AHS, Nidānasthāna, 2, 2.2 vividhair nāmabhiḥ krūro nānāyoniṣu vartate //
AHS, Nidānasthāna, 12, 39.1 kāsaśvāsāruciyutaṃ nānāvarṇasirātatam /
AHS, Cikitsitasthāna, 9, 78.2 nānāvarṇam atīsāraṃ puṭapākairupācaret //
AHS, Utt., 2, 21.1 śakṛn nānāvyathāvarṇaṃ mūtraṃ pītaṃ sitaṃ ghanam /
AHS, Utt., 3, 30.1 nānāvarṇapurīṣatvam udare granthayaḥ sirāḥ //
AHS, Utt., 31, 18.2 durgandhaṃ rudhiraṃ klinnaṃ nānāvarṇaṃ tato malāḥ //
AHS, Utt., 35, 49.2 nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām //
Bodhicaryāvatāra
BoCA, 3, 9.2 nānopakaraṇākārair upatiṣṭheyamagrataḥ //
BoCA, 8, 22.1 nānādhimuktikāḥ sattvā jinairapi na toṣitāḥ /
BoCA, 9, 12.2 sāpi nānāvidhā māyā nānāpratyayasambhavā //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 101.1 nānāratnaprabhājālakarālam atha tāpasaiḥ /
BKŚS, 5, 25.1 nānāmaṇiprabhājālakalmāṣaśikharāṇy api /
BKŚS, 5, 118.1 tatra paśyāmi nalinīṃ nānāsarasijāṇḍajām /
BKŚS, 5, 304.2 kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ //
BKŚS, 10, 93.2 nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ //
BKŚS, 10, 95.1 kalāvinyāsakuśalair nānākārāṇi śilpibhiḥ /
BKŚS, 16, 78.1 khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam /
BKŚS, 18, 621.2 sindhurodhaḥ smarāmi sma phullanānālatāgṛham //
BKŚS, 19, 64.2 nānāruciṣu sattveṣu kasyacit kiṃcid īpsitam //
BKŚS, 19, 164.2 āgacchat kalarāsānāṃ nānāpattrisrajām iva //
BKŚS, 20, 187.1 padmarāgendranīlādinānāratnopalaprabhaiḥ /
BKŚS, 25, 20.1 nānākārair vinodaiś ca deśāntarakathādibhiḥ /
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
Daśakumāracarita
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 4, 158.0 ata iyamarātivyasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 46.0 tāṃśca nānāścaryakriyātisaṃhitājjanād ākṛṣṭānnacelādityāgān nityahṛṣṭān akārṣam //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 2, 512.0 tataḥ sūrpārakarājñā sūrpārakanagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṣiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkṛtam āmuktapaṭṭadāmakalāpaṃ nānāpuṣpābhikīrṇaṃ ramaṇīyam //
Divyāv, 3, 14.0 dṛṣṭvā ca punarāyuṣmantamāmantrayate icchasi tvamānanda yo 'sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṣoḍaśapravedho nānāratnavicitro divyaḥ sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni kṛtvā nadyāṃ gaṅgāyāṃ āplāvitaḥ taṃ draṣṭum etasya bhagavan kālaḥ etasya sugata samayaḥ yo 'yaṃ bhagavān yūpamucchrāpayet bhikṣavaḥ paśyeyuḥ //
Divyāv, 3, 73.0 divyaṃ maṇḍalavāṭaṃ nirmiṇu yūpaṃ cocchrāpaya ūrdhvaṃ vyāmasahasreṇa tiryak ṣoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti //
Divyāv, 3, 74.0 tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchritaḥ ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divyaḥ sarvasauvarṇaḥ //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 321.0 paraṃ cainaṃ toṣayati citrākṣaravyañjanapadābhidhānaiḥ śāstrabaddhābhiḥ kathābhiḥ nānāśrutimanorathākhyāyikābhiḥ saṃrañjayati //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 12, 135.1 atha raktākṣaḥ parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakās tenopasaṃkrāntaḥ //
Divyāv, 12, 136.1 upasaṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānām etatprakaraṇaṃ vistareṇārocayati evaṃ cāha yatkhalu bhavanto jānīran śramaṇo gautamo 'smābhirṛddhyā āhūtaḥ //
Divyāv, 12, 214.1 chatradhvajapatākāgandhodakapariṣikto nānāpuṣpābhikīrṇo ramaṇīyaḥ //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 13, 15.1 tasyāstādṛśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā gṛhapatiputrā dhaninaḥ śreṣṭhiputrāḥ sārthavāhaputrāśca bhāryārtham yācanakān preṣayanti //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 13, 338.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayo bhagavantamidamavocat bhagavatā bhadanta nānādeśeṣu nānādhiṣṭhāneṣu te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ //
Divyāv, 19, 521.1 tairaparasmin divase bandhumatī rājadhānī apagatapāṣāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṣiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchritadhvajapatākā nānāpuṣpāvakīrṇā nandanavanodyānasadṛśā //
Divyāv, 19, 523.1 tasmin nānāratnavibhūṣitāsanavasanasampannaśobhāsanaprajñaptiḥ kāritā //
Divyāv, 20, 3.1 satkṛto bhagavān gurukṛto mānitaḥ pūjito bhikṣubhirbhikṣuṇībhirupāsakairupāsikābhī rājabhī rājamātrair nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakair devair nāgairyakṣairasurairgaruḍairgandharvaiḥ kinnarairmahoragaiḥ //
Harivaṃśa
HV, 13, 14.2 parvatapravaraḥ śubhro nānāratnasamācitaḥ //
HV, 29, 24.2 nānārūpān kratūn sarvān ājahāra nirargalān //
Kirātārjunīya
Kir, 5, 36.1 nānāratnajyotiṣāṃ saṃnipātaiś channeṣv antaḥsānu vaprāntareṣu /
Kātyāyanasmṛti
KātySmṛ, 1, 26.1 vi nānārthe 'va saṃdehe haraṇaṃ hāra ucyate /
KātySmṛ, 1, 26.2 nānāsaṃdehaharaṇād vyavahāra iti smṛtaḥ //
KātySmṛ, 1, 514.1 nānarṇasamavāye tu yad yat pūrvakṛtaṃ bhavet /
KātySmṛ, 1, 678.1 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
KātySmṛ, 1, 678.2 nānāyudhadharā vrātāḥ samavetāḥ prakīrtitāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 8.1 nānāvasthaṃ padārthānāṃ rūpaṃ sākṣād vivṛṇvatī /
Kāvyālaṃkāra
KāvyAl, 1, 32.2 gatānugatikanyāyānnānākhyeyam amedhasām //
KāvyAl, 2, 7.1 nānārthavanto 'nuprāsā na cāpyasadṛśākṣarāḥ /
KāvyAl, 2, 19.1 nānādhātvarthagambhīrā yamakavyapadeśinī /
KāvyAl, 3, 12.2 nānāratnādiyuktaṃ yattat kilodāttamucyate //
KāvyAl, 6, 22.1 nānābhāṣāviṣayiṇām aparyantārthavartinām /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 37.1, 1.11 antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā /
Kūrmapurāṇa
KūPur, 1, 4, 54.2 nānākṛtikriyārūpanāmavanti svalīlayā //
KūPur, 1, 7, 63.1 mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu /
KūPur, 1, 7, 66.1 yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
KūPur, 1, 24, 3.1 jagāma yogibhirjuṣṭaṃ nānāpakṣisamākulam /
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 24, 5.1 nānādrumalatākīrṇaṃ nānāpuṣpopaśobhitam /
KūPur, 1, 29, 42.1 nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ /
KūPur, 1, 34, 33.1 sarvaratnamayair divyair nānādhvajasamākulaiḥ /
KūPur, 1, 44, 24.2 teṣāṃ tad racitaṃ sthānaṃ nānābhogasamanvitam //
KūPur, 1, 45, 14.1 hemasopānasaṃyuktaṃ nānāratnopaśobhitam /
KūPur, 1, 45, 20.1 bhārate tu striyaḥ puṃso nānāvarṇāḥ prakīrtitāḥ /
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 45, 20.2 nānādevārcane yuktā nānākarmāṇi kurvate /
KūPur, 1, 45, 21.1 nānāhārāśca jīvanti puṇyapāpanimittataḥ /
KūPur, 1, 46, 27.1 sunīlasya gireḥ śṛṅge nānādhātusamujjvale /
KūPur, 1, 47, 40.1 tatra puṇyā janapadā nānāścaryasamanvitāḥ /
KūPur, 1, 47, 51.1 hemagopurasāhasrair nānāratnopaśobhitaiḥ /
KūPur, 1, 47, 55.2 nānāgītavidhānajñairdevānāmapi durlabhaiḥ //
KūPur, 1, 47, 56.1 nānāvilāsasampannaiḥ kāmukairatikomalaiḥ /
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 1, 47, 59.2 nānāvarṇavicitrāṅgair nānābhogaratipriyaiḥ //
KūPur, 2, 36, 43.1 parvato himavānnāma nānādhātuvibhūṣitaḥ /
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
KūPur, 2, 38, 18.2 gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam //
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //
KūPur, 2, 38, 37.2 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
LAS, 1, 5.2 yakṣaiśca nānāvividhaiḥ śukasāraṇapaṇḍitaiḥ //
LAS, 1, 13.1 divyalaṅkāpurīramyāṃ nānāratnairvibhūṣitām /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 48.1 vīṇāpaṇavasaṃsthānā nānāpuṣpaphalopamāḥ /
LAS, 2, 59.1 acalāstadantare vai ke nānāratnopaśobhitāḥ /
LAS, 2, 70.1 kāryaṃ ca kāraṇaṃ kena nānābhrāntistathā nayam /
LAS, 2, 170.11 punaraparaṃ mahāmate mahāparinirvāṇam aprahīṇāsaṃprāptito 'nucchedāśāśvatato naikārthato nānārthato nirvāṇamityucyate /
Liṅgapurāṇa
LiPur, 1, 8, 26.2 avirakto yato martyo nānāyoniṣu vartate //
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 9, 30.2 nānājātisvarūpaṃ ca caturbhir dehadhāraṇam //
LiPur, 1, 34, 31.1 jaṭino muṇḍinaścaiva nagnā nānāprakāriṇaḥ /
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 46, 12.2 saptadvīpeṣu tiṣṭhanti nānāśṛṅgā mahodayāḥ //
LiPur, 1, 48, 1.3 nānāratnamayaiḥ śṛṅgaiḥ sthitaḥ sthitimatāṃ varaḥ //
LiPur, 1, 48, 9.1 amarāvatī pūrvabhāge nānāprāsādasaṃkulā /
LiPur, 1, 48, 9.2 nānādevagaṇaiḥ kīrṇā maṇijālasamāvṛtā //
LiPur, 1, 48, 33.1 jāṃbūnadasamaprakhyā nānāvarṇāś ca bhoginaḥ /
LiPur, 1, 51, 3.2 pārijātakasampūrṇe nānāpakṣigaṇānvite //
LiPur, 1, 51, 7.2 tatra bhūtavanaṃ nāma nānābhūtagaṇālayam //
LiPur, 1, 51, 11.1 amlānamālānicitair nānāvarṇair gṛhottamaiḥ /
LiPur, 1, 51, 14.2 nānāvarṇākṛtidharair nānāsaṃsthānasaṃsthitaiḥ //
LiPur, 1, 51, 14.2 nānāvarṇākṛtidharair nānāsaṃsthānasaṃsthitaiḥ //
LiPur, 1, 51, 29.1 puraṃ rudrapurī nāma nānāprāsādasaṃkulam /
LiPur, 1, 52, 25.2 śatāyuṣaḥ samākhyātā nānāvarṇālpadehinaḥ //
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 52, 26.1 nānādevārcane yuktā nānākarmaphalāśinaḥ /
LiPur, 1, 52, 26.2 nānājñānārthasampannā durbalāścālpabhoginaḥ //
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
LiPur, 1, 54, 66.1 asyaiveha prasādāttu vṛṣṭirnānābhavaddvijāḥ /
LiPur, 1, 57, 2.1 daśabhiścākṛśairaśvairnānāvarṇai rathaḥ smṛtaḥ /
LiPur, 1, 62, 2.2 etamarthaṃ mayā pṛṣṭo nānāśāstraviśāradaḥ /
LiPur, 1, 70, 94.1 nānākṛtikriyārūpanāmavanti svalīlayā /
LiPur, 1, 70, 176.2 saṃbuddhāścaiva nānātve apravṛttāś ca yoginaḥ //
LiPur, 1, 71, 25.2 nānāprasādasaṃkīrṇaṃ maṇijālaiḥ samāvṛtam //
LiPur, 1, 71, 58.2 nānāpraharaṇopetān nānāveṣadharāṃstadā //
LiPur, 1, 71, 58.2 nānāpraharaṇopetān nānāveṣadharāṃstadā //
LiPur, 1, 80, 24.2 nānāratnamayaiścaiva digvidikṣu vibhūṣitam //
LiPur, 1, 80, 25.1 gopurairgopateḥ śaṃbhornānābhūṣaṇabhūṣitaiḥ /
LiPur, 1, 80, 39.2 nānāveṣadharāścānyā nānābhūṣaṇabhūṣitāḥ //
LiPur, 1, 80, 39.2 nānāveṣadharāścānyā nānābhūṣaṇabhūṣitāḥ //
LiPur, 1, 80, 40.1 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ /
LiPur, 1, 80, 40.1 nānāprabhāvasaṃyuktā nānābhogaratipriyāḥ /
LiPur, 1, 82, 64.2 nānābharaṇasampannā vyapohantu malaṃ mama //
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 86, 21.1 evamajñānadoṣeṇa nānākarmavaśena ca /
LiPur, 1, 92, 39.2 nānāliṅgadharā nityaṃ mama lokābhikāṅkṣiṇaḥ //
LiPur, 1, 92, 40.2 nānāvṛkṣasamākīrṇe nānāvihagaśobhite //
LiPur, 1, 92, 40.2 nānāvṛkṣasamākīrṇe nānāvihagaśobhite //
LiPur, 1, 98, 99.1 hiraṇyavarṇo jyotiṣmān nānābhūtadharo dhvaniḥ /
LiPur, 2, 1, 73.2 tatrāsīno yathāyogaṃ nānāmūrcchāsamanvitam //
LiPur, 2, 1, 74.2 nānāratnasamāyuktair divyair ābharaṇottamaiḥ //
LiPur, 2, 5, 83.1 alaṃkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
Matsyapurāṇa
MPur, 7, 11.1 nānāphalayutaṃ tadvadikṣudaṇḍasamanvitam /
MPur, 7, 12.1 nānābhakṣyasamopetaṃ sahiraṇyaṃ tu śaktitaḥ /
MPur, 17, 29.2 guṇāḍhyaiḥ sūpaśākaistu nānābhakṣyair viśeṣataḥ //
MPur, 18, 13.2 saṃpūjya dvijadāmpatyaṃ nānābharaṇabhūṣaṇaiḥ //
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 51, 46.1 manvantareṣu sarveṣu nānārūpaprayojanaiḥ /
MPur, 61, 45.3 nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam //
MPur, 64, 12.2 padmotpalāni rajasā nānāvarṇena kārayet //
MPur, 70, 16.1 divyabhāvāṃ tāṃ ca purīṃ nānāratnagṛhāṇi ca /
MPur, 82, 10.2 nānāphalasamāyuktau ghrāṇagandhakaraṇḍakau /
MPur, 83, 18.2 nānāphalālī ca samantataḥ syānmanoramaṃ mālyavilepanaṃ ca //
MPur, 105, 5.2 sarvaratnamayairdivyair nānādhvajasamākulaiḥ /
MPur, 112, 13.1 bahūpakaraṇā yajñā nānāsambhāravistarāḥ /
MPur, 113, 8.2 nānājanapadākīrṇaṃ puraiśca vividhaiḥ śubhaiḥ //
MPur, 113, 13.2 nānāvarṇaiḥ samaḥ pārśvaiḥ prajāpatiguṇānvitaḥ //
MPur, 113, 28.1 vasanti teṣu sattvāni nānājātīni sarvaśaḥ /
MPur, 113, 38.1 nānāvarṇaḥ sa pārśveṣu pūrvānte śveta ucyate /
MPur, 113, 43.2 yasyeme caturo deśā nānāpārśveṣu saṃsthitāḥ //
MPur, 116, 14.2 svatīradrumasambhūtanānāvarṇasugandhinīm //
MPur, 118, 46.1 dadṛśe ca tathā tatra nānārūpān patatriṇaḥ /
MPur, 119, 8.1 nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ /
MPur, 119, 11.1 nānāratnairupacitā jalajānāṃ samāśrayaḥ /
MPur, 120, 32.2 rājansadopanṛtyanti nānāvādyapuraḥsarāḥ //
MPur, 120, 34.1 nānāgandhānvitalatāṃ nānāgandhasugandhinīm /
MPur, 120, 34.1 nānāgandhānvitalatāṃ nānāgandhasugandhinīm /
MPur, 120, 34.2 nānāvicitraśayanāṃ kusumotkaramaṇḍitām //
MPur, 121, 1.3 nānāratnamayaiḥ śṛṅgaiḥ kalpadrumasamanvitaiḥ //
MPur, 121, 82.1 vasanti nānājātīni teṣu sarveṣu tāni vai /
MPur, 125, 14.1 nānārūpadharāścaiva mahāghorasvarāśca te /
MPur, 130, 26.1 divyabhogopabhogāni nānāratnayutāni ca /
MPur, 133, 26.2 avatasthuḥ śarā bhūtvā nānājātiśubhānanāḥ //
MPur, 138, 5.2 ninedurvādayantaśca nānāvādyānyanekaśaḥ //
MPur, 141, 74.1 nānārūpāsu jātīnāṃ tiryagyoniṣu mūrtiṣu /
MPur, 146, 20.1 janma nānāprakārāṇāṃ tābhyo'nye dehinaḥ smṛtāḥ /
MPur, 148, 8.1 sarvartukusumākīrṇaṃ nānauṣadhividīpitam /
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
MPur, 148, 8.2 nānādhāturasasrāvacitraṃ nānāguhāgṛham //
MPur, 148, 10.1 nānāprasravaṇopetaṃ nānāvidhajalāśayam /
MPur, 148, 40.2 nānākrīḍāgṛhayutaṃ gītavādyamanoharam //
MPur, 148, 44.2 nānāyudhapraharaṇā nānāśastrāstrapāragāḥ //
MPur, 148, 44.2 nānāyudhapraharaṇā nānāśastrāstrapāragāḥ //
MPur, 148, 53.2 sitacandanacārvaṅgo nānāpuṣpasrajojjvalaḥ //
MPur, 148, 55.2 anye'pi dānavā vīrā nānāvāhanagāminaḥ //
MPur, 148, 56.2 nānāvidhottarāsaṅgā nānāmālyavibhūṣaṇāḥ //
MPur, 148, 57.1 nānāsugandhigandhāḍhyā nānābandijanastutāḥ /
MPur, 148, 57.1 nānāsugandhigandhāḍhyā nānābandijanastutāḥ /
MPur, 148, 57.2 nānāvādyaparispandāś cāgresaramahārathāḥ //
MPur, 148, 58.1 nānāśauryakathāsaktāstasminsainye mahāsurāḥ /
MPur, 148, 80.2 nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ //
MPur, 148, 92.1 musalāyudhaduṣprekṣyaṃ nānāprāṇimahāravam /
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 150, 31.1 agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ /
MPur, 150, 63.1 vyadhamattasya sainyāni nānāsāyakavṛṣṭibhiḥ /
MPur, 150, 70.2 nānācandanadigdhāṅgāṃ divyapuṣpavivāsitām //
MPur, 150, 88.2 sa dṛṣṭvā coditāṃ senāṃ bhallanānāstrabhīṣaṇām //
MPur, 150, 98.2 tataḥ krameṇa durvāraṃ nānārūpaṃ tadābhavat //
MPur, 150, 104.1 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ /
MPur, 150, 111.2 tato nānāstravarṣeṇa dānavānāṃ mahācamūm //
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 151, 6.1 apare dānavendrāstu yattā nānāstrapāṇayaḥ /
MPur, 151, 30.2 cakrurastrāṇi divyāni nānārūpāṇi saṃyuge //
MPur, 153, 84.1 gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ /
MPur, 153, 109.1 muktanānāyudhodagratejo'bhijvalitadrumaḥ /
MPur, 153, 153.1 kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam /
MPur, 153, 212.2 yakṣarākṣasagandharvā divyanānāstrapāṇayaḥ //
MPur, 154, 128.1 nānātapobhirmunibhirjvalanārkasamaprabhaiḥ /
MPur, 154, 180.2 viṣṇuryuge yuge jāto nānājātirmahātanuḥ //
MPur, 154, 227.2 nānāpuṣpalatājālaṃ gaganasthagaṇeśvaram //
MPur, 154, 263.1 namo'stu te bhīmagaṇānugāya namo'stu nānābhuvanādikartre /
MPur, 154, 263.2 namo'stu nānājagatāṃ vidhātre namo'stu te citraphalaprayoktre //
MPur, 154, 301.1 śṛṅgaṃ himavataḥ puṇyaṃ nānādhātuvibhūṣitam /
MPur, 154, 302.1 nānāmṛgagaṇākīrṇaṃ bhramarodghuṣṭapādapam /
MPur, 154, 303.1 nānāpakṣigaṇākīrṇaṃ cakravākopaśobhitam /
MPur, 154, 306.1 nānāpuṣpasamākīrṇaṃ nānāvidhaphalānvitam /
MPur, 154, 323.2 apare tu paricchinnā nānākārābhyupakramāḥ //
MPur, 154, 358.1 karmaṇaśca phalaṃ hyetannānārūpasamudbhavam /
MPur, 154, 359.1 tatpreritaḥ prakurute janma nānāprakārakam /
MPur, 154, 367.1 tatra kṣayādiyogāttu nānāścaryasvarūpiṇi /
MPur, 154, 427.2 nānāmaṅgalasaṃdohān yathāvatkramapūrvakam //
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 443.2 nānākāramahāratnabhūṣaṇaṃ dhanadāhṛtam //
MPur, 154, 488.1 puṇyāni ca pavitrāṇi nānāratnamayāni tu /
MPur, 154, 532.2 nānāvihaṅgavadanā nānāvidhamṛgānanāḥ //
MPur, 154, 534.1 bahupādā bahubhujā divyanānāstrapāṇayaḥ /
MPur, 154, 534.2 anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ //
MPur, 154, 535.1 vṛkānanāyudhadharā nānākavacabhūṣaṇāḥ /
MPur, 154, 536.1 vīṇāvādyamukhodghuṣṭā nānāsthānakanartakāḥ /
MPur, 154, 538.2 koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ /
MPur, 154, 539.3 ete viśanti muditā nānāhāravihāriṇaḥ //
MPur, 154, 541.1 geyanṛtyopahārāśca nānāvādyaravapriyāḥ /
MPur, 154, 545.2 nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ //
MPur, 154, 573.0 puṣpajālāvanaddheṣu dhāmasvapi prottuṅganānādrikuñjeṣvanugarjantu hemārutāsphoṭasaṃkṣepaṇāt kāmataḥ //
MPur, 154, 576.2 kṣaṇaṃ phullanānātamālālikāle kṣaṇaṃ vṛkṣamūle vilolo marāle //
MPur, 154, 585.1 nānāratnadyutilasacchakracāpaviḍambakam /
MPur, 157, 14.2 nānābharaṇapūrṇāṅgī pītakauśeyadhāriṇī //
MPur, 158, 28.2 nānākaraṇabaddhotthā krīḍāsīt saṃtatā tayoḥ //
MPur, 158, 38.1 protphullahemakamalaṃ nānāvihaganāditam /
MPur, 159, 14.1 pinaddhanānābharaṇāya bhartre namo raṇe dānavadāraṇāya /
MPur, 159, 36.1 nānānākatarūtphullakusumāpīḍadhāriṇīm /
MPur, 159, 37.1 bandyudghuṣṭastutiravāṃ nānāvādyanināditām /
MPur, 161, 45.1 nānārūpairupakṛtāṃ vicitrairatibhāsvaraiḥ /
MPur, 161, 55.2 dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ //
MPur, 161, 65.1 aśokāśca tamālāśca nānāgulmalatāvṛtāḥ /
MPur, 161, 67.1 nānāpuṣpaphalopetā vyarājanta samantataḥ /
MPur, 163, 75.1 vicitranānāvihagaṃ supuṣpitamahādrumam /
MPur, 175, 2.1 dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 11.1 ko bhedaḥ tīvraṃ mandaṃ ciram āśu nānāprakāram ekaprakāram ityevamādir viśeṣaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 62.2 tasmin sadasyabhipretān nānājātiguṇāśrayān //
NāṭŚ, 1, 112.1 nānābhāvopasaṃpannaṃ nānāvasthāntarātmakam /
NāṭŚ, 1, 112.1 nānābhāvopasaṃpannaṃ nānāvasthāntarātmakam /
NāṭŚ, 2, 23.1 yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ /
NāṭŚ, 2, 42.2 niśāyāṃ ca baliḥ kāryo nānābhojanasaṃyutaḥ //
NāṭŚ, 2, 70.1 nānāvarṇāni deyāni tathā bhūtapriyo baliḥ /
NāṭŚ, 2, 79.2 ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam //
NāṭŚ, 2, 80.1 nānāsaṃjavanopetaṃ bahuvyālopaśobhitam /
NāṭŚ, 2, 81.1 nirvyūhakuharopetaṃ nānāgrathitavedikam /
NāṭŚ, 2, 81.2 nānāvinyāsasaṃyuktaṃ citrajālagavākṣakam //
NāṭŚ, 2, 82.2 nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam //
NāṭŚ, 3, 44.1 nānāmūlaphalaiś cāpi munīnsampratipūjayet /
NāṭŚ, 3, 46.1 evameṣāṃ baliḥ kāryo nānābhojanasaṃśrayaḥ /
NāṭŚ, 3, 54.1 nānānimittasambhūtāḥ paulastyāḥ sarva eva tu /
NāṭŚ, 4, 9.1 tato himavataḥ pṛṣṭhe nānānāgasamākule /
NāṭŚ, 4, 13.2 nānākaraṇasaṃyuktair aṅgahārairvibhūṣitam //
NāṭŚ, 6, 12.1 nānānāmāśrayotpannaṃ nighaṇṭunigamānvitam /
NāṭŚ, 6, 12.2 dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam //
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.5 nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ /
NāṭŚ, 6, 32.7 guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
NāṭŚ, 6, 65.1 nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva /
Saṃvitsiddhi
SaṃSi, 1, 30.2 mṛttikālohabījādinānādṛṣṭāntavistaraiḥ //
SaṃSi, 1, 80.2 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
SaṃSi, 1, 80.2 ṛte viṣayanānātvān nānātvāvagrahabhramaḥ //
SaṃSi, 1, 92.2 na ca svarūpanānātvāt tad ekatvaparigrahāt //
SaṃSi, 1, 97.3 sāpi saṃvit tad ātmeti yato nānā prasajyate //
Suśrutasaṃhitā
Su, Sū., 7, 8.1 tatra nānāprakārāṇāṃ vyālānāṃ mṛgapakṣiṇāṃ mukhair mukhāni yantrāṇāṃ prāyaśaḥ sadṛśāni tasmāt tatsārūpyād āgamād upadeśād anyayantradarśanād yuktitaśca kārayet //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 11, 5.1 nānauṣadhisamavāyāttridoṣaghnaḥ śuklatvāt saumyaḥ tasya saumyasyāpi sato dahanapacanadāraṇādiśaktiraviruddhā sa khalvāgneyauṣadhiguṇabhūyiṣṭhatvāt kaṭuka uṣṇastīkṣṇaḥ pācano vilayanaḥ śodhano ropaṇaḥ śoṣaṇaḥ stambhano lekhanaḥ kṛmyāmakaphakuṣṭhaviṣamedasām upahantā puṃstvasya cātisevitaḥ //
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 41, 5.1 anena nidarśanena nānauṣadhībhūtaṃ jagati kiṃciddravyamastīti kṛtvā taṃ taṃ yuktiviśeṣamarthaṃ cābhisamīkṣya svavīryaguṇayuktāni dravyāṇi kārmukāṇi bhavanti /
Su, Sū., 45, 142.2 nānādravyātmakatvācca yogavāhi paraṃ madhu //
Su, Sū., 45, 143.1 tattu nānādravyarasaguṇavīryavipākaviruddhānāṃ puṣparasānāṃ saviṣamakṣikāsaṃbhavatvāccānuṣṇopacāram //
Su, Sū., 45, 145.1 tatsaukumāryācca tathaiva śaityānnānauṣadhīnāṃ rasasaṃbhavācca /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 514.2 karmabhistvanumīyante nānādravyāśrayā guṇāḥ //
Su, Nid., 1, 21.2 ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ //
Su, Nid., 9, 10.2 nānāvarṇarujāsrāvo ghāṭālo viṣamo mahān //
Su, Nid., 13, 28.2 durgandhaṃ klinnamatyarthaṃ nānāvarṇaṃ tataḥ sirāḥ //
Su, Nid., 16, 57.2 nānārujocchrāyakarī tridoṣājjñeyā śataghnīva śataghnyasādhyā //
Su, Śār., 10, 28.1 ato 'nyathā nānāstanyopayogasyāsātmyādvyādhijanma bhavati //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Su, Cik., 2, 4.1 nānādhārāmukhaiḥ śastrair nānāsthānanipātitaiḥ /
Su, Cik., 2, 4.2 nānārūpā vraṇā ye syusteṣāṃ vakṣyāmi lakṣaṇam //
Su, Ka., 8, 65.1 nānārūpā varṇataścāpi ghorā jñeyāścaite vṛścikāḥ prāṇacaurāḥ /
Su, Ka., 8, 92.2 tato jātāstvimā ghorā nānārūpā mahāviṣāḥ /
Su, Utt., 2, 9.2 nānārūpā vartmaśuklasya sandhau caranto 'ntarnayanaṃ dūṣayanti //
Su, Utt., 17, 100.2 kalpe nānāprakārāṇi tānyapīha prayojayet //
Su, Utt., 19, 20.1 tasmānmatimatā nityaṃ nānāśāstrārthadarśinā /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 37, 5.1 strīvigrahā grahā ye tu nānārūpā mayeritāḥ /
Su, Utt., 40, 16.1 nānāvarṇaṃ naikaśaḥ sārayanti kṛcchrājjantoḥ ṣaṣṭhamenaṃ vadanti //
Su, Utt., 40, 81.1 nānāvarṇamatīsāraṃ puṭapākairupācaret /
Su, Utt., 41, 56.2 snānādinānāvidhinā jahāti māsādaśeṣaṃ niyamena śoṣam //
Su, Utt., 59, 7.1 dāhaśītarujāviṣṭo nānāvarṇaṃ muhurmuhuḥ /
Sāṃkhyakārikā
SāṃKār, 1, 27.2 guṇapariṇāmaviśeṣān nānātvam bāhyabhedācca //
SāṃKār, 1, 62.2 saṃsarati badhyate mucyate ca nānāśrayā prakṛtiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 26.2, 1.8 tatra vāg vadati hastau nānāvyāpāraṃ kurutaḥ pādau gamanāgamanaṃ pāyur utsargaṃ karotyupastha ānandaṃ prajotpattyā /
SKBh zu SāṃKār, 27.2, 1.17 guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.21 tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.22 athaitannānātvaṃ neśvareṇa nāhaṃkāreṇa na buddhyā na pradhānena na puruṣeṇa svabhāvāt kṛtaguṇapariṇāmeneti /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 47.2, 1.3 eteṣāṃ bhedānāṃ nānātvaṃ vakṣyate 'nantaram eveti /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.45 ekasyāpi nānārthakriyādarśanād yathaika eva vahnir dāhakaḥ pācakaśca /
STKau zu SāṃKār, 15.2, 1.10 so 'yam avibhāgaḥ prakṛtau vaiśvarūpyasya nānārūpasya kāryasya /
Sūryaśataka
SūryaŚ, 1, 17.1 vistīrṇaṃ vyoma dīrghāḥ sapadi daśa diśo vyastavelāmbhaso 'bdhīn kurvadbhir dṛśyanānānaganagaranagābhogapṛthvīṃ ca pṛthvīm /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 16.1, 1.0 anyasya sukhādiyoge'nyasya tadabhāvādanayā vyavasthayā nānā ātmānaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 17.1, 1.0 grāmakāmo yajeta svargakāmo yajeta ityato'pi śāstrasāmarthyān nānā ātmānaḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 51.1 nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā /
ViPur, 1, 5, 62.2 nānātvaṃ viniyogāṃśca dhātaivaṃ vyasṛjat svayam //
ViPur, 1, 5, 65.1 yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
ViPur, 1, 9, 81.1 nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
ViPur, 3, 18, 21.1 nānāprakāravacanaṃ sa teṣāṃ yuktiyojitam /
ViPur, 5, 3, 18.1 yamunāṃ cātigambhīrāṃ nānāvartaśatākulām /
ViPur, 5, 13, 16.2 jagau kalapadaṃ śaurirnānātantrīkṛtavratam //
ViPur, 5, 13, 29.1 evaṃ nānāprakārāsu kṛṣṇaceṣṭāsu tāstadā /
Viṣṇusmṛti
ViSmṛ, 1, 7.2 prāgvaṃśakāyo dyutimān nānādīkṣābhir anvitaḥ //
ViSmṛ, 1, 9.1 nānāchandogatipatho guhyopaniṣadāsanaḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 162.2 nānārūpāṇi kurvāṇas tathātmā karmajās tanūḥ //
Śatakatraya
ŚTr, 1, 46.2 tasmiṃśca samyag aniśaṃ paripoṣyamāṇe nānāphalaiḥ phalati kalpalateva bhūmiḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
Amaraughaśāsana
AmarŚās, 1, 40.1 nānābhāvavinirmuktaḥ sa ca prokto nirañjanaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 3.0 kutaḥ nānārthayogayor vaśād arthaḥ prayojanam yogo yojanā nānāvidhāv arthayogau nānārthayogau tayoḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 10.2, 3.0 kutaḥ nānārthayogayor vaśād arthaḥ prayojanam yogo yojanā nānāvidhāv arthayogau nānārthayogau tayoḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 1.0 uktamatasyopapattim āha api ceti nānātmakam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 3.0 nānātmakamapi pṛthivyādyanekakaraṇam api dravyamagnīṣomau jātucitkadācidapi nātikrāmati tayor vaśe vartate kiṃcid āgneyatvād uṣṇaṃ kiṃcit saumyatvācchītam iti dvidhaiva gatir ityarthaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 9, 6.1 nānā mataṃ maharṣīṇāṃ sādhūnāṃ yogināṃ tathā /
Aṣṭāvakragīta, 11, 8.1 nānāścaryam idaṃ viśvaṃ na kiṃcid iti niścayī /
Aṣṭāvakragīta, 16, 1.2 ācakṣva śṛṇu vā tāta nānāśāstrāṇyanekaśaḥ /
Aṣṭāvakragīta, 18, 27.1 nānāvicārasuśrānto dhīro viśrāntim āgataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 32.2 nāneva bhāti viśvātmā bhūteṣu ca tathā pumān //
BhāgPur, 1, 3, 5.2 etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam //
BhāgPur, 1, 9, 28.2 nānākhyānetihāseṣu varṇayāmāsa tattvavit //
BhāgPur, 1, 15, 1.3 nānāśaṅkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarśitaḥ //
BhāgPur, 1, 19, 11.2 nānārṣeyapravarān sametān abhyarcya rājā śirasā vavande //
BhāgPur, 2, 1, 37.2 nānābhidhābhījyagaṇopapanno dravyātmakaḥ karma vitānayogaḥ //
BhāgPur, 2, 9, 26.1 yathātmamāyāyogena nānāśaktyupabṛṃhitam /
BhāgPur, 2, 10, 5.2 puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ //
BhāgPur, 2, 10, 18.2 tato nānāraso jajñe jihvayā yo 'dhigamyate //
BhāgPur, 2, 10, 24.1 hastau ruruhatustasya nānākarmacikīrṣayā /
BhāgPur, 3, 1, 23.1 anyāni ceha dvijadevadevaiḥ kṛtāni nānāyatanāni viṣṇoḥ /
BhāgPur, 3, 3, 8.1 āsāṃ muhūrta ekasmin nānāgāreṣu yoṣitām /
BhāgPur, 3, 5, 23.2 ātmecchānugatāv ātmā nānāmatyupalakṣaṇaḥ //
BhāgPur, 3, 8, 5.2 padmaṃ yad arcanty ahirājakanyāḥ saprema nānābalibhir varārthāḥ //
BhāgPur, 3, 9, 10.1 ahny āpṛtārtakaraṇā niśi niḥśayānā nānāmanorathadhiyā kṣaṇabhagnanidrāḥ /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 3, 9, 34.1 nānākarmavitānena prajā bahvīḥ sisṛkṣataḥ /
BhāgPur, 3, 12, 48.2 brahmāvabhāti vitato nānāśaktyupabṛṃhitaḥ //
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /
BhāgPur, 3, 23, 15.2 dukūlakṣaumakauśeyair nānāvastrair virājitam //
BhāgPur, 3, 23, 17.1 tatra tatra vinikṣiptanānāśilpopaśobhitam /
BhāgPur, 3, 28, 43.1 svayoniṣu yathā jyotir ekaṃ nānā pratīyate /
BhāgPur, 3, 31, 12.2 tasyopasannam avituṃ jagad icchayāttanānātanor bhuvi calaccaraṇāravindam /
BhāgPur, 3, 32, 33.2 eko nāneyate tadvad bhagavān śāstravartmabhiḥ //
BhāgPur, 4, 5, 13.1 tāvat sa rudrānucarair mahāmakho nānāyudhair vāmanakair udāyudhaiḥ /
BhāgPur, 4, 6, 10.1 nānāmaṇimayaiḥ śṛṅgair nānādhātuvicitritaiḥ /
BhāgPur, 4, 6, 10.1 nānāmaṇimayaiḥ śṛṅgair nānādhātuvicitritaiḥ /
BhāgPur, 4, 6, 10.2 nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ //
BhāgPur, 4, 6, 10.2 nānādrumalatāgulmair nānāmṛgagaṇāvṛtaiḥ //
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
BhāgPur, 4, 9, 7.2 sṛṣṭvānuviśya puruṣas tadasadguṇeṣu nāneva dāruṣu vibhāvasuvad vibhāsi //
BhāgPur, 4, 16, 19.2 yasminavidyāracitaṃ nirarthakaṃ paśyanti nānātvamapi pratītam //
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 18, 25.2 girayo himavadvatsā nānādhātūnsvasānuṣu //
BhāgPur, 4, 23, 18.3 nānāvairāgyavīryeṇa svarūpastho 'jahātprabhuḥ //
BhāgPur, 4, 25, 19.1 nānāraṇyamṛgavrātairanābādhe munivrataiḥ /
BhāgPur, 4, 27, 11.2 devānpitṝnbhūtapatīnnānākāmo yathā bhavān //
BhāgPur, 10, 2, 28.2 tvanmāyayā saṃvṛtacetasastvāṃ paśyanti nānā na vipaścito ye //
BhāgPur, 10, 3, 15.2 nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi //
BhāgPur, 10, 5, 8.2 gopāḥ samāyayū rājannānopāyanapāṇayaḥ //
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
BhāgPur, 11, 5, 20.3 nānāvarṇābhidhākāro nānaiva vidhinejyate //
BhāgPur, 11, 5, 31.2 nānātantravidhānena kalāv api tathā śṛṇu //
BhāgPur, 11, 6, 37.2 bhojayitvoṣijo viprān nānāguṇavatāndhasā //
BhāgPur, 11, 7, 40.1 viṣayeṣv āviśan yogī nānādharmeṣu sarvataḥ /
BhāgPur, 11, 10, 3.2 nānātmakatvād viphalas tathā bhedātmadhīr guṇaiḥ //
Bhāratamañjarī
BhāMañj, 1, 218.2 nānārājarṣivaṃśeṣu viṣṇum evānvavātaran //
BhāMañj, 1, 860.1 sa nānādeśacaritaṃ kathayitvā manoramam /
BhāMañj, 1, 1250.1 nānātīrtheṣu puṇyātmā brāhmaṇebhyo yatavrataḥ /
BhāMañj, 7, 327.2 adṛśyaṃ cakraturnānāśastravarṣaiḥ sakeśavam //
BhāMañj, 7, 546.2 prahṛṣṭaḥ pratijagrāha nānāvādyaṃ yudhiṣṭhiraḥ //
BhāMañj, 11, 32.1 tadudbhūtair gaṇair ghorair nānāprāṇimukhodaraiḥ /
BhāMañj, 11, 32.2 nānāpraharaṇairdīptairvyoma kṣipramapūrayat //
BhāMañj, 13, 114.2 bhajante kālavaicitryānnānārūpaviparyayam //
BhāMañj, 13, 312.2 vidhyeta śatrūnnānāstraiḥ kuryātsarvamahiṃsakaḥ //
BhāMañj, 13, 1110.1 vāsanākṣaudrapaṭale nānābhāvarasāhṛte /
BhāMañj, 13, 1200.3 nānāvarṇaṃ tato 'paśyajjyotīrūpaṃ sanātanam //
BhāMañj, 13, 1461.1 nānāpuruṣasaṃvāsahāsollāsavilāsinīm /
BhāMañj, 13, 1597.2 nānendhanaprayatnaśca na kalatraṃ na yācakāḥ //
BhāMañj, 13, 1639.1 nānāgatīḥ puṇyakṛtāṃ bhīṣmaḥ pṛṣṭo mahībhujā /
BhāMañj, 13, 1729.1 tato nānākathākhyānakovidaḥ kaiṭabhatviṣā /
BhāMañj, 14, 86.2 nānānidarśanopetaṃ kathitaṃ bhavaśāntaye //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 12.2 nānāgadānāṃ ca sahāyakartāśuddhaśca śulvo'tra ca jīvahartā //
Garuḍapurāṇa
GarPur, 1, 15, 41.2 nānālaṅkārasaṃyukto nānācandanacarcitaḥ //
GarPur, 1, 15, 41.2 nānālaṅkārasaṃyukto nānācandanacarcitaḥ //
GarPur, 1, 15, 42.1 nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ /
GarPur, 1, 15, 42.1 nānārasojjvaladvaktro nānāpuṣpopaśobhitaḥ /
GarPur, 1, 15, 44.2 dhūmavarṇaḥ pativarṇo nānārūpo hyavarṇakaḥ //
GarPur, 1, 45, 21.1 nānāvarṇo 'nekamūrtirnāgabhogī tvanantakaḥ /
GarPur, 1, 68, 16.2 vajrāṇi vajrāyudhanirjigīṣor bhavanti nānākṛtimanti teṣu //
GarPur, 1, 70, 28.2 tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 73, 12.2 tathāpi nānākaraṇānumeyabhedaprakāraḥ paramaḥ pradiṣṭaḥ //
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 113, 46.1 ekavṛkṣe sadā rātrau nānāpakṣisamāgamaḥ /
GarPur, 1, 147, 2.2 vividhairnāmabhiḥ krūro nānāyoniṣu vartate //
GarPur, 1, 161, 39.2 kāśaśvāsāruciyutaṃ nānāvarṇaśirātatam //
Hitopadeśa
Hitop, 1, 3.4 tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti /
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Kathāsaritsāgara
KSS, 1, 1, 12.2 kiṃtu nānākathājālasmṛtisaukaryasiddhaye //
KSS, 3, 4, 318.2 nānādeśodbhavaistaistair dvijairabhyāgatapriyaiḥ //
KSS, 3, 6, 116.1 sa ca tasminn upādhyāyo deśe nānādigāgatān /
KSS, 5, 1, 149.2 nānānarghamahāratnamayālaṃkaraṇojjvalam //
KSS, 5, 1, 179.1 kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ /
KSS, 6, 1, 56.2 nānādṛṣṭāntarasiko bhāratyā sukavir yathā //
KSS, 6, 2, 7.2 yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ //
Kālikāpurāṇa
KālPur, 55, 70.2 puraścared viśeṣeṇa nānānaivedyavedanaiḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 104.2 nānāvyādhivinirmuktā varṣamekaṃ na saṃśayaḥ //
KṛṣiPar, 1, 223.2 nānāphalaiśca mūlaiśca miṣṭapiṣṭakavistaraiḥ //
Maṇimāhātmya
MaṇiMāh, 1, 37.1 nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ /
MaṇiMāh, 1, 40.1 kāṃsyavarṇo bhaved yas tu nānārekhāsamākulaḥ /
MaṇiMāh, 1, 40.2 nānābindusamākīrṇo jvaratāpaṃ vyapohati //
MaṇiMāh, 1, 49.1 pītāṅgaḥ kṛṣṇarekhaś ca nānābindusamākulaḥ /
MaṇiMāh, 1, 51.1 kūṣmāṇḍīpuṣpasaṃkāśo nānārūpas tu bindubhiḥ /
MaṇiMāh, 1, 52.1 raktavarṇā bhavantīha nānābindusamākulāḥ /
Mātṛkābhedatantra
MBhT, 1, 1.1 kailāsaśikhare ramye nānāratnopaśobhite /
MBhT, 5, 2.2 pārade bhasmanirmāṇe nānāvighnāni pārvati /
MBhT, 5, 8.2 naivedyaṃ vividhaṃ ramyaṃ nānāphalasamanvitam //
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
MBhT, 6, 2.1 nānāvyādhigate vāpi nānāpīḍādisaṃkaṭe /
MBhT, 6, 28.2 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam //
MBhT, 6, 66.2 nānāvyādhigate vāpi rājyanāśe tathā bhaye //
MBhT, 8, 14.2 pārade śivanirmāṇe nānāvighnaṃ yataḥ śive /
MBhT, 12, 66.1 naivedyaṃ vividhaṃ ramyaṃ nānādravyasamanvitam /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 23.1 buddhitattvaṃ tato nānābhāvapratyayalakṣaṇam /
MṛgT, Vidyāpāda, 12, 12.1 niyatārthatayākṣāṇi nānāyonīni kasyacit /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 1.0 ātmaivedaṃ jagat sarvaṃ neha nānāsti kiṃcana //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 16.0 nānānirayasaṃsaraṇakāraṇaṃ mohādir aṣṭavidho gaṇaḥ svātantryavighātahetutvāt bandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 48.1 rathādyavayavā nānātakṣanirmāpitā api /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 2.2 sadyena janayetsadyo nānāniṣpannavigraham /
Narmamālā
KṣNarm, 1, 82.2 cakāra vikṛtīstāstā nānābhrūnetrakuñcanaiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
NiSaṃ zu Su, Sū., 14, 17.1, 3.0 ṣaḍarśāṃsi nānākāmataśca madhye kalpate rasaḥ oja api dhātava 'pi //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Sū., 15, 23.3, 3.0 dhātuvahasrotasāṃ viṃśatiguṇasya dhātuvahasrotasāṃ sthānatvāt so'pi upayuktasyeti pañcabhiḥ sthānatvāt so'pi upayuktasyeti tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī pañcabhir samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya tasmāddhṛdayānniḥsṛtaṃ nānāvastvavalambī samyakpariṇatasyetyanenaivopayuktapadārthasya srotaso nānārūpo labdhatvādyadupayuktagrahaṇaṃ ahobhiḥ nānārūpo labdhatvādyadupayuktagrahaṇaṃ mukhaireva //
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 iti vakṣyata bhavati te iti tu praśame tu tu ṣaṭsaptatyā tu devaśreṣṭhaṃ nānāprakārāḥ //
NiSaṃ zu Su, Śār., 3, 28.2, 5.0 tejaḥ svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ samaṃ ete cakāro'tra kecit tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā athavā ke ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ phenilaṃ nanu atrārtavaśabdo'yaṃ tatra athaśabdaḥ nanu prīṇayitā rasādeva sāra evaṃśabdo paricārakāḥ dṛṣṭaphalatvāditi ṣaṣṭhaṃ aṅgasāda saṃyogaṃ yeṣvityādi ādiśabdānnānāyonijanmādikaṃ avabandho bhūṣaṇāni taduktaṃ droṇībhūtaṃ tatastadanantaraṃ yadyevaṃ itareṣāṃ nairṛtabhāgatvāt svābhāvikāśceti śītavātayoriti śiro'bhitāpaṃ cakāro'tra tāmeva vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ṛṣigaṇaparivṛtaṃ kimetatsvakapolakalpitaṃ rasādeva evaṃśabdo atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ taduktaṃ droṇībhūtaṃ yeṣvityādi yadyevaṃ ādiśabdānnānāyonijanmādikaṃ svābhāvikāśceti śītavātayoriti vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ṛṣigaṇaparivṛtaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi nairṛtabhāgatvāt tatastadanantaraṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ atrārtavaśabdo'yaṃ dṛṣṭaphalatvāditi ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā kimetatsvakapolakalpitaṃ ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā ādiśabdānnānāyonijanmādikaṃ vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittā muktāhāraprabhṛtīni //
NiSaṃ zu Su, Cik., 29, 12.32, 5.0 'tra iti darśayati vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ athavā veṣṭitaṃ svabalotkarṣāt strīṇāṃ viḍādimalarahita caśabda pariṇamanti vartate atandrito saumyaṃ kartāraḥ //
Rasamañjarī
RMañj, 6, 1.2 vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam //
RMañj, 10, 47.1 śuddhasphaṭikasaṃkāśaṃ nānārūpadharo haram /
RMañj, 10, 51.1 nānāvarṇe svarūpe'sminudvego jāyate mahān /
Rasaratnasamuccaya
RRS, 1, 80.1 tasmātsa miśrakaḥ prokto nānārūpaphalapradaḥ /
RRS, 2, 129.2 nānāvidhānayogena sattvaṃ muñcati niścitam //
RRS, 5, 114.3 nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 7, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
RRS, 7, 34.2 nānāviṣayabhāṣājñāste matā bheṣajāhṛtau //
RRS, 15, 45.2 sarvā vātarujo mahājvaragadān nānāprakārāṃstathā vātaśleṣmabhavaṃ mahāmayacayaṃ duṣṭagrahaṇyāmayam //
RRS, 16, 37.2 nānātīsaraṇāmayaṃ gudaparibhraṃśaṃ tathā biṃbiśim //
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
Rasaratnākara
RRĀ, R.kh., 4, 46.2 mūrchitaḥ sa tadā jñeyo nānārasagataḥ kvacit //
RRĀ, R.kh., 8, 6.1 saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /
RRĀ, R.kh., 8, 46.2 bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //
RRĀ, Ras.kh., 6, 86.2 śyāmāvaśyakaraḥ samādhisukhadaḥ saṅge'ṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
RRĀ, V.kh., 2, 2.2 bhāvanāyāṃ kvacic caiva nānāvargo nigadyate //
RRĀ, V.kh., 6, 1.1 nānāraktasupītapuṣpanicayād ādāya sāraṃ nijam /
RRĀ, V.kh., 10, 35.0 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ //
RRĀ, V.kh., 11, 4.1 nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /
RRĀ, V.kh., 12, 33.1 nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /
Rasendracintāmaṇi
RCint, 3, 15.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
RCint, 3, 136.1 yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /
RCint, 8, 238.2 vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //
Rasendracūḍāmaṇi
RCūM, 3, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
RCūM, 3, 33.1 nānāviṣayabhāṣājñāste matā bheṣajāhṛtau /
RCūM, 10, 146.2 nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //
Rasendrasārasaṃgraha
RSS, 1, 247.1 saukhyaṃ vīryyaṃ balaṃ hanti nānārogaṃ karoti ca /
Rasādhyāya
RAdhy, 1, 47.2 saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit //
Rasārṇava
RArṇ, 1, 2.1 kailāsaśikhare ramye nānāratnavibhūṣite /
RArṇ, 1, 2.2 nānādrumalatākīrṇe guptasambandhavarjite //
RArṇ, 2, 41.2 ekānte nirmale hṛdye nānāpuṣpadrumānvite //
RArṇ, 6, 66.2 śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //
RArṇ, 11, 201.1 nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /
RArṇ, 11, 209.1 taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /
Ratnadīpikā
Ratnadīpikā, 1, 25.2 ete doṣāḥ parityājyā nānādṛśyaphalapradāḥ //
Rājanighaṇṭu
RājNigh, Gr., 6.1 nānādeśaviśeṣabhāṣitavaśād yat saṃskṛtaprākṛtāpabhraṃśādikanāmni naiva gaṇanā dravyoccayavyāhṛtau /
RājNigh, Gr., 8.1 nānābhidheyam atha yatra śivāsamaṅgāśyāmādināma nigameṣu niveśitaṃ yat /
RājNigh, Gr., 13.2 arthā nānārthatantroktās tyaktās te 'sminn apārthakāḥ //
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 5.2 nānāvarṇam aśeṣajantusukhadaṃ deśaṃ budhā madhyamaṃ doṣodbhūtivikopaśāntisahitaṃ sādhāraṇaṃ taṃ viduḥ //
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
RājNigh, Dharaṇyādivarga, 11.1 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
RājNigh, Guḍ, 139.2 nānājvaraharā rucyā rājayakṣmanivāriṇī //
RājNigh, Parp., 108.2 raso niyāmako 'tyantanānāvijñānakārakaḥ //
RājNigh, Pipp., 260.1 itthaṃ nānādravyasambhāranāmagrāmavyākhyātadguṇākhyānapūrvam /
RājNigh, Śat., 29.2 rucyā cāñjanayogena nānānetrāmayāpahā //
RājNigh, Śālm., 154.2 vātāmayaharo nānāgrahasaṃcāradoṣajit //
RājNigh, Śālm., 156.1 itthaṃ nānākaṇṭakiviṭapiprastāvavyākhyātairaṇḍādikatṛṇavistārāḍhyam /
RājNigh, Prabh, 57.2 dāhātisāraśamano nānājvaradoṣaśūlamūlaghnī //
RājNigh, Prabh, 77.2 vātāmayapraśamano nānāśvayathunāśanaḥ //
RājNigh, Prabh, 120.2 aṅgakāntikaro balyo nānātvagdoṣanāśanaḥ //
RājNigh, Kar., 97.2 pittadāhatṛṣāhāri nānātvagdoṣanāśanam //
RājNigh, Kar., 205.1 itthaṃ nānāprathitasumanaḥpattrapadmābhidhānasaṃsthānoktipraguṇitatayā tadguṇākhyāpravīṇam /
RājNigh, Āmr, 247.1 sā śrīvāṭyamlādivāṭādinānāgrāmastomasthānabhedād vibhinnā /
RājNigh, Āmr, 247.2 ekāpy eṣā deśamṛtsnāviśeṣān nānākāraṃ yāti kāye guṇe ca //
RājNigh, 13, 55.1 bhūnāgo vajramāraḥ syān nānāvijñānakārakaḥ /
RājNigh, 13, 80.2 lepenātyāmakuṣṭhādinānātvagdoṣanāśanam //
RājNigh, 13, 199.2 nānāvarṇaguṇāḍhyā vijñeyāḥ sphaṭikajātayaḥ prājñaiḥ //
RājNigh, Pānīyādivarga, 81.1 ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ /
RājNigh, Pānīyādivarga, 116.1 nānāpuṣparasāhārāḥ kapilā vanamakṣikāḥ /
RājNigh, Pānīyādivarga, 144.2 nānādravyakadambena madyaṃ kādambaraṃ smṛtam /
RājNigh, Kṣīrādivarga, 12.1 ajānāṃ laghukāyatvānnānādravyaniṣevaṇāt /
RājNigh, Kṣīrādivarga, 121.2 sarvavyādhiharaṃ pathyaṃ nānātvagdoṣanāśanam //
RājNigh, Śālyādivarga, 128.2 sa ca deśaviśeṣeṇa nānābhedaḥ prakīrtitaḥ //
RājNigh, Māṃsādivarga, 4.2 deśasthānāccātmasaṃsthaṃ svabhāvairbhūyo nānārūpatāṃ yāti nūnam //
RājNigh, Siṃhādivarga, 39.1 itthaṃ nānāvarṇabhedena vājī jñātavyo 'yaṃ lokarūḍhaiḥ sudhībhiḥ /
RājNigh, Siṃhādivarga, 47.0 nānādeśaviśeṣeṇa meṣā nānāvidhā amī //
RājNigh, Siṃhādivarga, 132.2 śvetāścitrāśca dhūmrādyā nānāvarṇānugāhvayāḥ //
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
RājNigh, Miśrakādivarga, 71.1 itthaṃ nānāmiśrayogābhidhānādenaṃ vargaṃ miśrakākhyaṃ viditvā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 15.2 nānāvarṇo bhavet sūto vihāya ghanacāpalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 3.1, 3.0 ata eva prati dravyaṃ madhurādirasasya nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 3.1, 5.0 evamamlānāmapi mātuluṅgadhānyāmlādīnāṃ dravyāṇāṃ nānāsvādopalambhaḥ //
SarvSund zu AHS, Sū., 9, 10.2, 2.0 vaśānnānārthayogayoḥ arthaśca yogaśca arthayogau arthaḥ prayojanam yogo yuktiḥ yathā anayā yuktyauṣadhamidaṃ yojitamasya rogasya vijayāya syādanayā cāsya rogasyeti nānāvidhau yāv arthayogau tayorvaśātsāmarthyāt sarvamapi dravyamauṣadham rogapratīkārahetutvāt //
SarvSund zu AHS, Sū., 9, 18.1, 3.0 tāmeva yuktiṃ darśayann āha nānātmakam apītyādi //
SarvSund zu AHS, Sū., 9, 18.1, 4.0 nānāsvabhāvam api dravyaṃ sthāvarajaṅgamādyaṃ cetanācetanam agnīṣomau mahābalau utkṛṣṭaśaktī na jātu kadācid atikrāmati nollaṅghya vartate //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
Skandapurāṇa
SkPur, 5, 38.2 himavatkuñjamāsādya nānāvihaganāditam /
SkPur, 7, 12.2 nānāpakṣigaṇākīrṇaṃ mīnasaṃkṣobhitodakam /
SkPur, 8, 30.3 vimānaṃ merusaṃkāśaṃ nānāratnavibhūṣitam //
SkPur, 13, 15.1 nānāmaṇiprajvalitāṅgayaṣṭir jagaccaran divyavimānam agryam /
SkPur, 13, 63.2 udvāhārthaṃ maheśasya nānāratnopaśobhitam //
SkPur, 13, 73.1 ṛtavaḥ ṣaṭ samaṃ tatra nānāgandhasukhāvahāḥ /
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
SkPur, 13, 112.2 nānāvihagasaṃghuṣṭā hemasopānapaṅktayaḥ //
SkPur, 13, 127.2 nānāvādyaśatākīrṇe brahmā mama pitā svayam //
Smaradīpikā
Smaradīpikā, 1, 8.1 nānānibandhaiḥ suratopacāraiḥ krīḍāsukhaṃ janmaphalaṃ narāṇām /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 11.2, 5.0 ity āmnātabhagavadbhairavamudrānupraviṣṭo mukurāntarnimajjadunmajjannānāpratibimbakadambakalpamanalpaṃ bhāvarāśiṃ cidākāśa evoditam api tatraiva vilīyamānaṃ paśyan janmasahasrāpūrvaparamānandaghanalokottarasvasvarūpapratyabhijñānāt jhaṭiti truṭitasakalavṛttiḥ smayamāno vismayamudrāpraviṣṭa iva mahāvikāsāsādanāc ca sahasaiva samuditasamucitatāttvikasvabhāvo yo yogīndra āste tiṣṭhati na tv avaṣṭambhāc chithilībhavati tasyeyamiti sakalajagatkampakāriṇī kutsitā jananamaraṇādiprabandharūpā sṛtiḥ pravṛttiḥ kuto nijāśuddhilakṣaṇasya taddhetor abhāvān naiva bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 4.1 tathā vicitrārthāni nānācamatkāraprayojanāni padāni viśrāntayo yasyāṃ parasyāṃ vāci tāṃ vicitrāṇi ramyaracanānupraviṣṭāni arthapadāni vācyavācakāni yasyāṃ guruvāci tām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 7.1 śivādikṣityanto vitatavitato yo 'dhvavibhavaḥ sphurannānāsargasthitilayadaśācitritatanuḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 12.0 dṛśyanānānaganagaranagābhogapṛthvīm //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 15.0 dṛśyāśca te nānānaganagaranagās teṣām ābhogo vistārastena pṛthvīṃ vistīrṇām //
Tantrāloka
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 7, 30.2 ata ekaiva saṃvittirnānārūpe tathātathā //
TĀ, 8, 91.1 nānāvarṇāśramācārasukhaduḥkhavicitratā /
TĀ, 8, 309.1 yonivivareṣu nānākāmasamṛddheṣu bhagasaṃjñā /
TĀ, 26, 65.1 nānāsvādarasāmimāṃ trijagatīṃ hṛccakrayantrārpitām ūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 2.1 etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk /
ToḍalT, Caturthaḥ paṭalaḥ, 20.1 tanmadhye vedikāṃ dhyāyennānāratnopaśobhitām /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 19.1 nānāsukhavilāsena sadā kāmena vartate /
Vetālapañcaviṃśatikā
VetPV, Intro, 9.1 nānādānaparo nityaṃ nānādharmaparāyaṇaḥ /
VetPV, Intro, 9.1 nānādānaparo nityaṃ nānādharmaparāyaṇaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 13.1, 3.0 tatra hatas tāvat kathyate hṛtkaṇṭhatālvādisthānakaraṇasaṃniveśair hataḥ akārādihakāraparyantanānāpadārthāvabhāsakaḥ //
Ānandakanda
ĀK, 1, 1, 18.2 pūrvasyāṃ pāradaḥ śveto nānāvarṇairgadāpahaḥ //
ĀK, 1, 2, 146.1 raktāṃbaradharāṃ raktāṃ nānāratnakirīṭinīm /
ĀK, 1, 2, 230.2 aṇimādiguṇopete nānāsiddhipradāyake //
ĀK, 1, 4, 11.2 śyāmākakodravādyaiśca nānādhānyaiśca nistuṣaiḥ //
ĀK, 1, 4, 465.1 nānābhūruhasambhūtaśvetapuṣparase priye /
ĀK, 1, 7, 4.1 nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
ĀK, 1, 7, 4.1 nānāvarṇā bahuvidhā nānāsiddhipradāyakāḥ /
ĀK, 1, 7, 14.2 vayaḥstaṃbhakarāḥ śūdrā nānāmayavināśanāḥ //
ĀK, 1, 11, 30.1 caladbhramarasaśobhaṃ nānāmāṇikyamaṇḍitam /
ĀK, 1, 13, 4.1 nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule /
ĀK, 1, 13, 4.1 nānāmaṇigaṇākīrṇe nānāpuṣpaphalākule /
ĀK, 1, 14, 36.1 kiṃcinmātrādhikaṃ kṣvelaṃ nānārogānkaroti tat /
ĀK, 1, 19, 91.2 nānāprasūnasubhagaśākhinīnālanandite //
ĀK, 1, 19, 125.2 nānāsugandhitarubhir vāryamāṇārkadīdhitau //
ĀK, 1, 21, 27.1 nānāsiddhipradaṃ nityaṃ sarvarogaviṣāpaham /
ĀK, 1, 24, 207.2 nānāvarṇaṃ tathā svacchaṃ dhṛtaṃ yonau jalūkavat //
ĀK, 2, 1, 319.1 nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 10, 42.1 rase niyāmake 'tyantaṃ nānāvijñānakārakaḥ /
Āryāsaptaśatī
Āsapt, 2, 337.1 nānāvarṇakarūpaṃ prakalpayantī manoharaṃ tanvī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 12, 4.0 tena yaducyate vairodhikānāṃ sarvadāpathyatvena nānauṣadhaṃ dravyam iti vaco virodhi tanna bhavati vairodhikāni hi saṃyogasaṃskāradeśakālādyapekṣāṇi bhavanti vairodhikasaṃyogādyabhāve tu pathyānyapi kvacit syuḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 13.0 bhūtānāṃ yathā nānāvarṇākṛtiviśeṣā mahābhūtānāṃ nyūnātirekaviśeṣāt tathā rasānām apīti //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.2 nānātmakamapi dravyamagnīṣomau mahābalau /
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Vim., 1, 10.2, 7.0 nānātmakānāmityādihetutrayaṃ tu vikṛtisamavāyaviṣamasamavāyayor evopalambhakam //
ĀVDīp zu Ca, Vim., 1, 10.2, 8.0 tena nānātmakatvād ityādibhir vikṛtisamavāyaviṣamasamavāyau bhavataḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 9.0 nānātmakānāmiti nānārūpahetujanitānāṃ tena hetubhedabalādeva rasadoṣayor vikṛto viṣamo vā melako bhavatītyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 10.0 kiṃvā nānātmakānāmiti nānāpramāṇānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 10.0 kiṃvā nānātmakānāmiti nānāpramāṇānām //
ĀVDīp zu Ca, Vim., 1, 10.2, 11.0 evaṃ ca nānāpramāṇatvaṃ viṣamasamavāye hetuḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 21.0 atraiva vikṛtiviṣamasamavāye nānātmakatvādihetutrayaṃ yathāvivṛtameva yojanīyam //
ĀVDīp zu Ca, Cik., 22, 11.2, 2.0 dehasthamiti dehe nānārasādirūpatayā sthitam //
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 1.0 rūpādivyatirekeṇāpi kācit kasyacit karmavaśādvṛṣyā strī bhavatīti darśayannāha nānetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 14.0 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 14.2 nānāprakārair bahubhir hyupāyaiścakāra rakṣāṃ svasutasya yadvat //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 5.0 tattatkarmānusāreṇa nānāyonīr anuvrajat //
Śyainikaśāstra
Śyainikaśāstra, 3, 77.1 dṛśyante hastibandhāśca tena nānārthasiddhaye /
Śyainikaśāstra, 4, 49.2 nānāsaṃsthānaceṣṭābhiḥ sicānā naikadhā smṛtāḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
Agastīyaratnaparīkṣā
AgRPar, 1, 10.2 doṣāḥ pañca parityajyā nānāduḥkhaphalapradāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 43.2 nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //
BhPr, 7, 3, 89.2 nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //
BhPr, 7, 3, 146.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
Caurapañcaśikā
CauP, 1, 19.2 nānāvicitrakṛtamaṇḍanam āvahantīṃ tāṃ rājahaṃsagamanāṃ sudatīṃ smarāmi //
CauP, 1, 46.2 nānāvicitrakṛtamaṇḍamaṇḍitāṅgī suptotthitāṃ niśi divā na hi vismarāmi //
Gheraṇḍasaṃhitā
GherS, 3, 31.1 nānāvidhisamudbhūtam ānandaṃ ca dine dine /
GherS, 3, 40.2 nānāsukhaṃ vihāraṃ ca cintayet paramaṃ sukham //
GherS, 5, 16.2 nānārogo bhavet tasya kiṃcid yogo na sidhyati //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 54.1 nānāvibhavasampannā nānāvāhanabhūṣaṇāḥ /
GokPurS, 2, 54.1 nānāvibhavasampannā nānāvāhanabhūṣaṇāḥ /
GokPurS, 7, 64.1 yodhān sasarja vividhān nānā praharaṇodyatān /
Haribhaktivilāsa
HBhVil, 1, 18.2 āgaḥkṣamāpaṇaṃ nānāgāṃsi nirmālyadhāraṇam //
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 5.3 tathā caikādaśaskandhe nānātantravidhānena kalāv api tathā śṛṇu iti /
HBhVil, 5, 5.5 nānātantravidhāneneti kalau tantramārgasya prādhānyaṃ darśayati iti /
HBhVil, 5, 31.2 nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca /
HBhVil, 5, 98.2 nānāratnollasitavividhākalpam āpītavastraṃ viṣṇuṃ vande darakamalakaumodakīcakrapāṇim //
HBhVil, 5, 172.1 pravālanavapallavaṃ marakatacchadaṃ vajramauktikaprakarakorakaṃ kamalarāganānāphalam /
HBhVil, 5, 198.2 nānopāyanavilasatkarāmbujānām ālībhiḥ satataniṣevitaṃ samantāt //
HBhVil, 5, 199.2 tāsām āyatalolanīlanayanavyākoṣanīlāmbujasragbhiḥ samparipūjitākhilatanuṃ nānāvinodāspadam /
HBhVil, 5, 206.2 kaustubhodbhāsitoraskaṃ nānāratnavibhūṣitam //
HBhVil, 5, 207.2 nānāratnaprabhodbhāsimukuṭaṃ divyatejasam //
HBhVil, 5, 209.1 nānāratnavicitraiś ca kaṭisūtrāṅgulīyakaiḥ /
HBhVil, 5, 346.1 nānāvarṇo hy anantākhyo nāgabhogena cihnitaḥ /
Janmamaraṇavicāra
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Kaiyadevanighaṇṭu
KaiNigh, 2, 149.1 nānādhātumayī kārā vālukā sikatā matā /
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
MuA zu RHT, 10, 3.2, 8.0 vaikrāntaprakāramāha nānetyādi //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 19, 26.2, 3.0 kiṃbhūtaḥ san vividharogagaṇaiḥ nānārogasamūhaiḥ paribhūto vijitaḥ san iti vākyārthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 6.1 nānāpuṣpalatākīrṇaṃ phalavṛkṣair alaṃkṛtam /
Rasakāmadhenu
RKDh, 1, 5, 95.1 nānākṣetrasamudbhūtadhātupāṣāṇasattvataḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 9.0 sa tu nānārūpapiṣṭīṣu samāna eva //
RRSṬīkā zu RRS, 8, 62.2, 6.2 nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ /
Rasasaṃketakalikā
RSK, 3, 4.1 nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 87.2 nānāniruktinirdeśābhilāpanirdeśanairmayā śāriputra vividhairupāyakauśalyaśatasahasrairdharmaḥ saṃprakāśitaḥ //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 102.1 ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśitavantaḥ //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 105.1 ye 'pi te śāriputra anāgate 'dhvani bhaviṣyanti daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye ca nānābhinihāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayiṣyanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayiṣyanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayiṣyanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 107.1 ye 'pi te śāriputra etarhi pratyutpanne 'dhvani daśasu dikṣvaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhāstiṣṭhanti dhriyante yāpayanti dharmaṃ ca deśayanti bahujanahitāya bahujanahitāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca ye nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayanti te 'pi sarve śāriputra buddhā bhagavanta ekameva yānamārabhya sattvānāṃ dharmaṃ deśayanti yadidaṃ buddhayānaṃ sarvajñatāparyavasānaṃ yadidaṃ tathāgatajñānadarśanasamādāpanam eva sattvānāṃ tathāgatajñānadarśanasaṃdarśanameva tathāgatajñānadarśanāvatāraṇameva tathāgatajñānadarśanapratibodhanameva tathāgatajñānadarśanamārgāvatāraṇameva sattvānāṃ dharmaṃ deśayanti //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 2, 109.1 ahamapi śāriputra etarhi tathāgato 'rhan samyaksaṃbuddho bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyairnānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā dharmaṃ deśayāmi //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 94.2 nanu te mayā śāriputra pūrvamevākhyātaṃ yathā nānābhinirhāranirdeśavividhahetukāraṇanidarśanārambaṇaniruktyupāyakauśalyair nānādhimuktānāṃ sattvānāṃ nānādhātvāśayānām āśayaṃ viditvā tathāgato 'rhan samyaksaṃbuddho dharmaṃ deśayati //
SDhPS, 3, 129.2 yāni tāni kumārakā yuṣmākaṃ krīḍanakāni ramaṇīyakānyāścaryādbhutāni yeṣāmalābhāt saṃtapyatha nānāvarṇāni bahuprakārāṇi //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 17.1 te ca pṛthak pṛthaṅ nānānāmadheyāni pratilabhante //
SDhPS, 5, 96.2 yadyapi bhagavan sattvā nānādhimuktayo ye traidhātukānniḥsṛtāḥ kiṃ teṣāmekaṃ nirvāṇamuta dve trīṇi vā /
SDhPS, 5, 211.1 sarvadharmān samān śūnyānnirnānākaraṇātmakān /
SDhPS, 7, 229.1 daśasu dikṣu nānābuddhakṣetreṣu bahūnāṃ śrāvakabodhisattvakoṭīnayutaśatasahasrāṇāṃ dharmaṃ deśayanti //
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 14.1 upasaṃkramya ca ubhayayos tathāgatayorarhatoḥ samyaksaṃbuddhayoḥ pādau śirobhirvanditvā sarvāṃśca tān bhagavataḥ śākyamunestathāgatasyātmīyān nirmitāṃstathāgatavigrahān ye te samantato daśasu dikṣvanyonyāsu lokadhātuṣu saṃnipatitā nānāratnavṛkṣamūleṣu siṃhāsanopaviṣṭās tān sarvān abhivandya namaskṛtya ca anekaśatasahasrakṛtvastāṃstathāgatānarhataḥ samyaksaṃbuddhān pradakṣiṇīkṛtya nānāprakārair bodhisattvastavair abhiṣṭutya ekānte tasthuḥ //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 15, 25.1 tatra kulaputrāstathāgato nānādhimuktānāṃ sattvānāmalpakuśalamūlānāṃ bahūpakleśānāmevaṃ vadati /
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
SDhPS, 15, 36.1 api tu khalu punaḥ sattvānāṃ nānācaritānāṃ nānābhiprāyāṇāṃ saṃjñāvikalpacaritānāṃ kuśalamūlasaṃjananārthaṃ vividhān dharmaparyāyān vividhairārambaṇairvyāharati //
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
SDhPS, 18, 38.1 nānāvikārāṇi gandhavikṛtiśatasahasrāṇi yānyekasthānasthitaḥ sarvāṇi ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 7.1 naimiṣe puṇyanilaye nānāṛṣiniṣevite /
SkPur (Rkh), Revākhaṇḍa, 1, 32.2 ślokānāṃ daśasāhasraṃ nānāpuṇyakathāyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.1 nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 22.1 nānādrumalatākīrṇaṃ nānāvallībhirāvṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.2 jīvaṃjīvakasaṃghaiśca nānāpakṣisamāyutam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 31.2 ṛṣibhiḥ sevyamānaṃ tu nānāśāstraviśāradaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.3 mahākanakavarṇābhe nānāvarṇaśilācite //
SkPur (Rkh), Revākhaṇḍa, 7, 16.2 nānātaraṃgabhinnoda āvartodvartasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 7, 17.1 nānauṣadhiprajvalite nānotpalaśilātale /
SkPur (Rkh), Revākhaṇḍa, 7, 17.1 nānauṣadhiprajvalite nānotpalaśilātale /
SkPur (Rkh), Revākhaṇḍa, 7, 17.2 nānāvihaṃgasaṃghuṣṭāṃ matsyakūrmasamākulām //
SkPur (Rkh), Revākhaṇḍa, 7, 19.2 vastrairanupamairdivyairnānābharaṇabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 8, 16.1 nānārūpadharā saumyā nānābharaṇabhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 8, 16.1 nānārūpadharā saumyā nānābharaṇabhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 8, 21.2 tasminpuravare ramye nānāratnopaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 8, 23.2 mahatī puṇyasalilā nānāratnaśilā tathā //
SkPur (Rkh), Revākhaṇḍa, 8, 26.1 nānāvarṇaiḥ samāyuktaṃ liṅgamadbhutadarśanam /
SkPur (Rkh), Revākhaṇḍa, 9, 3.1 nānārūpaistato medhaiḥ śakrāyudhavirājitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 7.1 paryaṅke vimale śubhre nānāstaraṇasaṃstṛte /
SkPur (Rkh), Revākhaṇḍa, 11, 56.1 kiṃ taiḥ karmagaṇaiḥ śocyairnānābhāvaviśeṣitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 51.2 nānārūpāyudhākārā nānāvādanacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 14, 51.2 nānārūpāyudhākārā nānāvādanacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 15, 25.2 nānātaraṅgāṃ sāvartāṃ suvelārṇavasaṃnibhām //
SkPur (Rkh), Revākhaṇḍa, 17, 9.2 nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 14.1 bhaumaṃ yajjīvanaṃ kiṃcinnānāvṛkṣatṛṇālayam /
SkPur (Rkh), Revākhaṇḍa, 19, 3.2 nānāratnavicitrāṅgīṃ svarṇaśṛṅgāṃ manoramām //
SkPur (Rkh), Revākhaṇḍa, 21, 75.2 tathā gandharasairyuktaṃ nānāpuṣpaistu vāsitam //
SkPur (Rkh), Revākhaṇḍa, 21, 76.1 nānāvarṇāruṇaṃ śubhraṃ vastrādyadvāri niḥsṛtam /
SkPur (Rkh), Revākhaṇḍa, 26, 58.1 kṛtakautukasambādhaṃ nānādhātuvicitritam /
SkPur (Rkh), Revākhaṇḍa, 26, 61.1 anekavanaśobhāḍhyaṃ nānāvihagamaṇḍitam /
SkPur (Rkh), Revākhaṇḍa, 28, 114.1 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 114.1 nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 114.2 nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 114.2 nānāgulmalatākīrṇo nānāvallībhir āvṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 6.2 nānādrumalatākīrṇaṃ nānāvallyupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 38, 6.2 nānādrumalatākīrṇaṃ nānāvallyupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 46, 3.2 nānāvṛkṣaiśca śobhāḍhyaṃ taḍāgairupaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 48, 73.2 āyātā bhīṣaṇākārā nānāyudhavirājitā //
SkPur (Rkh), Revākhaṇḍa, 52, 4.1 sā purī janasaṃkīrṇā nānāratnopaśobhitā /
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 54, 49.2 ṛkṣasiṃhasamākīrṇaṃ nānāvratadharaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 2.1 idaṃ tīrthaṃ mahāpuṇyaṃ nānāścaryaṃ mahītale /
SkPur (Rkh), Revākhaṇḍa, 67, 73.1 aśvatthādidrumaiścaiva nānāvṛkṣairanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 73.2 nānāpuṣpaiḥ sugandhāḍhyairbhramaraiśca nināditam //
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 14.1 eko 'si bahurūpo 'si nānācitraikakarmataḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 13.1 tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 224, 10.1 nānopacārair vidhivan mantrapūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 226, 4.2 nānākarmamalaiḥ kṣīṇair vimalo 'bhavad arkavat //
Sātvatatantra
SātT, 1, 3.2 śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ //
SātT, 3, 50.1 yathārtho bahudhā bhāti nānākaraṇavṛttibhiḥ /
SātT, 3, 50.2 tathā sa bhagavān kṛṣṇo nāneva paricakṣate //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 128.2 vṛndāvanavanakrīḍo nānākrīḍāviśāradaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 149.2 śārṅgacāpadharo nānāśarasaṃdhānakovidaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 162.1 devendrabalabhij jāyājātanānāvilāsavān /
SātT, 9, 10.1 nānā devān samārādhya nānākāmasukhecchayā /
SātT, 9, 10.1 nānā devān samārādhya nānākāmasukhecchayā /
SātT, 9, 14.2 anyatra nānātanubhir virājate tasmā anantācaritāya te namaḥ //
SātT, 9, 15.2 kṛṣṇāya nānātanum īyuṣe same kṛtānurāgāya namo namas te //
SātT, 9, 38.1 ataḥ pravṛttiniṣṭhasya nānākāmānurāgiṇaḥ /
SātT, 9, 42.2 praviṣṭa īyate nānārūpaiḥ sthāvarajaṅgamaiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 59.2 ekasmin dharmini viruddhanānādharmavaiśiṣṭyāvagāhi jñānaṃ saṃśayaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
UḍḍT, 13, 1.5 anena mantreṇābhiṣekārthaṃ sahasravārajaptaṃ kalaśaṃ kārayet tanmadhye pañcaratnaṃ nidhāya śvetavastreṇa veṣṭayet nānāphalasusaṃcūrṇaṃ nānāratnopaśobhitaṃ taddvārakagṛhavāsaṃ kalaśaṃ dhṛtvā rātrau striyā saha śmaśāne vanaspatau vā ekavṛkṣe vā sarittaṭe samudragāminyāṃ nadyāṃ vā catuṣpathe vā gacchet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 8.0 nānā nānādevatābhiḥ pracareyuḥ //
ŚāṅkhŚS, 16, 7, 8.0 nānā nānādevatābhiḥ pracareyuḥ //
ŚāṅkhŚS, 16, 7, 10.0 nānā vyavasthābhiḥ //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 6.0 te vā ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 14.1 tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante /