Occurrences

Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Rasendracintāmaṇi

Ṛgveda
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 145, 4.2 abhi śvāntam mṛśate nāndye mude yad īṃ gacchanty uśatīr apiṣṭhitam //
Arthaśāstra
ArthaŚ, 2, 19, 16.1 akṣeṣu nāndīpinaddhaṃ kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Mahābhārata
MBh, 8, 7, 3.3 yogam ājñāpayāmāsa nāndītūryapuraḥsaram //
MBh, 12, 83, 65.2 tato rājakule nāndī saṃjajñe bhūyasī punaḥ /
Saundarānanda
SaundĀ, 4, 8.1 kandarparatyoriva lakṣyabhūtaṃ pramodanāndyoriva nīḍabhūtam /
SaundĀ, 5, 6.2 gatvāgrataścāgryatamāya tasmai nāndīvimuktāya nanāma nandaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 32.1 nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam /
Matsyapurāṇa
MPur, 17, 69.1 tilārthastu yavaiḥ kāryo nāndīśabdānupūrvakaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 56.2 pūrvaṃ kṛtā mayā nāndī hyāśīrvacanasaṃyutā //
Abhidhānacintāmaṇi
AbhCint, 2, 242.2 nandī tu pāṭhako nāndyāḥ pārśvasthaḥ pāripārśvikaḥ //
Bhāratamañjarī
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
Kathāsaritsāgara
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
Rasendracintāmaṇi
RCint, 3, 107.1 nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /