Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 172, 4.2 girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 67, 37.2 vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ //
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 35, 32.1 vijaṅghakūbarākṣāṃśca vinemīn anarān api /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 97, 22.1 kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ /
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 7, 167, 12.2 vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ //
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 19, 24.2 kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge //
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 228, 8.1 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ /
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /