Occurrences

Gobhilagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Gobhilagṛhyasūtra
GobhGS, 3, 4, 31.0 goyuktaṃ ratham upasaṃkramya pakṣasī kūbarabāhū vābhimṛśed vanaspate vīḍvaṅgo hi bhūyā iti //
Kāṭhakasaṃhitā
KS, 10, 5, 39.0 tasya kusidāyī pūrvasyātidrutasya kūbaraṃ nyamṛṇat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 14.0 sā kusitāyī vāmadevarathasya kūbaram achinat //
Buddhacarita
BCar, 3, 60.2 aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa //
Mahābhārata
MBh, 3, 172, 4.2 girikūbaraṃ pādapāṅgaṃ śubhaveṇu triveṇukam /
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 44, 5.1 ratheṣāśca ratheṣābhiḥ kūbarā rathakūbaraiḥ /
MBh, 6, 55, 36.1 āviddhanaranāgāśvaṃ patitadhvajakūbaram /
MBh, 6, 67, 37.2 vyadṛśyanta mahārāja saṃbhagnā rathakūbarāḥ //
MBh, 6, 102, 26.1 āviddharathanāgāśvaṃ patitadhvajakūbaram /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 35, 32.1 vijaṅghakūbarākṣāṃśca vinemīn anarān api /
MBh, 7, 68, 18.1 sacakrakūbararathaṃ sāśvadhvajapatākinam /
MBh, 7, 97, 22.1 kūbarair mathitaiścāpi dhvajaiścāpi nipātitaiḥ /
MBh, 7, 113, 17.2 syandanair apaviddhaiśca bhagnacakrākṣakūbaraiḥ //
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 153, 15.1 sa bhagnahayacakrākṣo viśīrṇadhvajakūbaraḥ /
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 7, 167, 12.2 vipatākadhvajacchatraiḥ pārthivāḥ śīrṇakūbaraiḥ //
MBh, 8, 17, 111.1 bhagnākṣakūbarān kāṃścicchinnacakrāṃśca māriṣa /
MBh, 8, 19, 24.2 kūbarāṇāṃ varūthānāṃ pṛṣatkānāṃ ca saṃyuge //
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 12, 52, 31.1 tato rathaiḥ kāñcanadantakūbarair mahīdharābhaiḥ samadaiśca dantibhiḥ /
MBh, 12, 228, 8.1 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ /
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /
Rāmāyaṇa
Rām, Ār, 21, 14.2 hemacakram asaṃbādhaṃ vaidūryamayakūbaram //
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Su, 45, 32.2 sa bhagnanīḍaḥ parimuktakūbaraḥ papāta bhūmau hatavājir ambarāt //
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Rām, Yu, 90, 5.2 taruṇādityasaṃkāśo vaidūryamayakūbaraḥ //
Amarakośa
AKośa, 2, 523.2 rathaguptirvarūtho nā kūbarastu yugandharaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 6.2 astādrirudayādriś ca ubhau tau kūbarau smṛtau //
Matsyapurāṇa
MPur, 136, 61.1 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare /
MPur, 150, 75.1 sa tayābhihato gāḍhaṃ papāta rathakūbare /
MPur, 150, 194.2 tena cakreṇa so'śvibhyāṃ cicheda rathakūbaram //
MPur, 173, 6.1 hemakeyūravalayaṃ svarṇamaṇḍalakūbaram /
MPur, 173, 10.1 kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 2.1 ekaraśmyekadamanamekanīḍaṃ dvikūbaram /
Bhāratamañjarī
BhāMañj, 7, 437.2 bhagnacakradhvajahayādvikīrṇayugakūbarāt //