Occurrences
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Kāṭhakasaṃhitā
KS, 10, 5, 39.0 tasya kusidāyī pūrvasyātidrutasya kūbaraṃ nyamṛṇat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 14.0 sā kusitāyī vāmadevarathasya kūbaram achinat //
Mahābhārata
MBh, 3, 221, 57.2 abhidrutya ca jagrāha rudrasya rathakūbaram //
MBh, 4, 59, 43.1 sa pīḍito mahābāhur gṛhītvā rathakūbaram /
MBh, 7, 2, 34.2 sa siddhimantaṃ ratham uttamaṃ dṛḍhaṃ sakūbaraṃ hemapariṣkṛtaṃ śubham /
MBh, 7, 122, 78.1 āyasaiḥ kāñcanaiścāpi paṭṭair naddhaṃ sakūbaram /
MBh, 7, 163, 14.1 gadayā bhīmasenastu karṇasya rathakūbaram /
MBh, 9, 13, 7.1 kūbaraṃ rathacakrāṇi īṣā yoktrāṇi cābhibho /
MBh, 13, 86, 24.1 sudhanvā śakaṭaṃ caiva rathaṃ cāmitakūbaram /
Rāmāyaṇa
Rām, Ār, 21, 14.2 hemacakram asaṃbādhaṃ vaidūryamayakūbaram //
Rām, Su, 44, 26.1 tatastaṃ mathitāṣṭāśvaṃ rathaṃ bhagnākṣakūbaram /
Rām, Yu, 42, 28.2 sacakrakūbaraṃ sāśvaṃ sadhvajaṃ saśarāsanam //
Rām, Yu, 57, 25.1 sucakrākṣaṃ susaṃyuktaṃ sānukarṣaṃ sakūbaram /
Matsyapurāṇa
MPur, 150, 194.2 tena cakreṇa so'śvibhyāṃ cicheda rathakūbaram //
MPur, 173, 6.1 hemakeyūravalayaṃ svarṇamaṇḍalakūbaram /
MPur, 173, 10.1 kārṣṇāyasamayaṃ divyaṃ loheṣābaddhakūbaram /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 2.1 ekaraśmyekadamanamekanīḍaṃ dvikūbaram /