Occurrences

Aitareya-Āraṇyaka
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 8.0 nāvaṣṭabdho na pratistabdho nātivīto nāṅkaṃ kṛtvordhvajñur anapaśrito 'dhīyīta na māṃsaṃ bhuktvā na lohitaṃ dṛṣṭvā na gatāsuṃ nāvratyam ākramya nāktvā nābhyajya nonmardanaṃ kārayitvā na nāpitena kārayitvā na snātvā na varṇakenānulipya na srajam apinahya na striyam upagamya nollikhya nāvilikhya //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 8, 1.1 athābhyāṃ pañcame 'hani nāpitakarma kurvanti //
BaudhGS, 1, 8, 2.1 nāpitāya payodanaṃ dattvā grāmāt prācīṃ vodīcīṃ vā diśamupaniṣkramya yatraikamudumbaramūlaṃ paśyanti taṃ pradakṣiṇaṃ parisamūhya pradakṣiṇaṃ gandhairanulimpan japati yathā tvaṃ vanaspata ūrjā abhyutthito vanaspate /
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 1.1 dakṣiṇato nāpita upaviśati /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 2, 9, 7.0 kṛsaro nāpitāya sarvabījāni ceti //
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 4, 10, 18.0 ācāntodakāya gaur iti nāpitas trir brūyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 15.1 sarpiṣmantamodanaṃ nāpitāya //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 12, 4.0 tata enaṃ snātam alaṃkṛtam āktākṣaṃ kṛtanāpitakṛtyam ānayanti //
JaimGS, 1, 19, 2.0 nāpita upakᄆpta uttarata upatiṣṭhati //
Kauśikasūtra
KauśS, 7, 5, 1.0 atha nāpitaṃ samādiśatyakṣaṇvan vapa keśaśmaśrur oma parivapa nakhāni kurviti //
Khādiragṛhyasūtra
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 20.1 tābhir adbhiḥ śiraḥ samudya nāpitāya kṣuraṃ prayacchati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 17, 17.1 nāpitaṃ śiṣyācchītoṣṇābhir adbhir abarthaṃ kurvāṇo akṣaṇvan kuśalī kurviti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 9.1 atha nāpitāya kṣuram prayacchati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 24.0 nāpitāya dhānyapātrāṇi nāpitāya dhānyapātrāṇi //
ŚāṅkhGS, 1, 28, 24.0 nāpitāya dhānyapātrāṇi nāpitāya dhānyapātrāṇi //
Mahābhārata
MBh, 5, 33, 68.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
MBh, 12, 57, 45.2 grāmakāmaṃ ca gopālaṃ vanakāmaṃ ca nāpitam //
MBh, 13, 28, 16.2 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha /
MBh, 13, 107, 132.1 pāradāryam anāyuṣyaṃ nāpitocchiṣṭatā tathā /
Manusmṛti
ManuS, 4, 253.1 ārdhikaḥ kulamitraṃ ca gopālo dāsanāpitau /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 37.2 uddhartāraṃ mahīpālaḥ kartayāmāsa nāpitam //
Kāmasūtra
KāSū, 1, 5, 25.1 rajakanāpitamālākāragāndhikasaurikabhikṣukagopālakatāmbūlikasauvarṇikapīṭhamardaviṭavidūṣakādayo mitrāṇi /
KāSū, 6, 1, 2.2 te tv ārakṣakapuruṣā dharmādhikaraṇasthā daivajñā vikrāntāḥ śūrāḥ samānavidyāḥ kalāgrāhiṇaḥ pīṭhamardaviṭavidūṣakamālākāragandhikaśauṇḍikarajakanāpitabhikṣukās te ca te ca kāryayogāt //
Kūrmapurāṇa
KūPur, 2, 17, 16.1 ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
Tantrākhyāyikā
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 1, 98.1 nārhathainam adoṣakartāraṃ nāpitaṃ śūle samāropayitum //
TAkhy, 1, 101.1 samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti //
Trikāṇḍaśeṣa
TriKŚ, 2, 27.1 kramaśīrṣaṃ cātha kharakuṭī nāpitaśālikā /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Viṣṇusmṛti
ViSmṛ, 57, 16.1 ardhikaḥ kulamitraṃ ca dāsagopālanāpitāḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
Garuḍapurāṇa
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
Hitopadeśa
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 111.28 tato 'rdharātre etasya nāpitasya vadhūr dūtī punas tāṃ gopīm upetyāvadattava virahānaladagdho 'sau smaraśarajarjarito mumūrṣur iva vartate /
Hitop, 2, 112.12 tataḥ prātar evānena nāpitena svavadhūḥ kṣurabhāṇḍaṃ yācitā satī kṣuram ekaṃ prādāt /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 108.9 tatra kṣaurakaraṇāyānītena nāpitena tat sarvam ālokya cintitamaye nidhiprāpter ayam upāyaḥ /
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 108.12 tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ /
Narmamālā
KṣNarm, 3, 61.1 nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 21.1 śilpinaḥ kārukā vaidyā dāsīdāsāś ca nāpitāḥ /
ParDhSmṛti, 11, 21.1 dāsanāpitagopālakulamitrārdhasīliṇaḥ /
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 21.2, 1.0 kṣurakā nāpitasya śastraviśeṣāḥ //