Occurrences

Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Tantrākhyāyikā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Garuḍapurāṇa
Hitopadeśa
Narmamālā
Parāśaradharmasaṃhitā

Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 1.1 dakṣiṇato nāpita upaviśati /
Gobhilagṛhyasūtra
GobhGS, 2, 9, 4.0 ekaviṃśatir darbhapiñjūlya uṣṇodakakaṃsa audumbaraḥ kṣura ādarśo vā kṣurapāṇir nāpita iti dakṣiṇataḥ //
GobhGS, 4, 10, 18.0 ācāntodakāya gaur iti nāpitas trir brūyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 2.0 nāpita upakᄆpta uttarata upatiṣṭhati //
Khādiragṛhyasūtra
KhādGS, 2, 3, 17.0 tatra nāpita uṣṇodakamādarśaḥ kṣuro vaudumbaraḥ piñjūlya iti dakṣiṇataḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
Mahābhārata
MBh, 8, 30, 53.2 vaiśyaḥ śūdraś ca bāhlīkas tato bhavati nāpitaḥ //
MBh, 8, 30, 54.1 nāpitaś ca tato bhūtvā punar bhavati brāhmaṇaḥ /
Kūrmapurāṇa
KūPur, 2, 17, 16.1 ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
Tantrākhyāyikā
TAkhy, 1, 87.1 atha tasyā bhartā nāpito rājakulāt pratyūṣasy āgatya tāṃ bhāryām āha //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 101.1 samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 166.2 bhojyānnāḥ nāpitaś caiva yaś cātmānaṃ nivedayet //
Garuḍapurāṇa
GarPur, 1, 96, 67.1 bhojyānno nāpitaścaiva yaścātmānaṃ nivedayet /
Hitopadeśa
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 2, 112.13 tato 'samagrabhāṇḍe prāpte samupajātakopo 'yaṃ nāpitas taṃ kṣuraṃ dūrād eva gṛhe kṣiptavān /
Hitop, 3, 107.3 hatvā bhikṣuṃ yato mohān nidhyarthī nāpito hataḥ //
Hitop, 3, 108.10 tad aham apy evaṃ kiṃ na karomi tataḥ prabhṛti sa nāpitaḥ pratyahaṃ tathāvidho laguḍahastaḥ sunibhṛtaṃ bhikṣor āgamanaṃ pratīkṣate /
Hitop, 3, 108.12 tasmād aparādhāt so 'pi nāpito rājapuruṣair vyāpāditaḥ /
Narmamālā
KṣNarm, 3, 61.1 nāpitaḥ śalyahartāyaṃ nṛṇāṃ yenopajīvinā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 22.2 saṃskārāt tu bhaved dāsaḥ asaṃskārāt tu nāpitaḥ //