Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.2 te vyāpino 'pi hṛnnābhyor adhomadhyordhvasaṃśrayāḥ //
AHS, Sū., 12, 2.1 nābhir āmāśayaḥ svedo lasīkā rudhiraṃ rasaḥ /
AHS, Sū., 12, 2.2 dṛk sparśanaṃ ca pittasya nābhir atra viśeṣataḥ //
AHS, Sū., 12, 5.2 uraḥ sthānam udānasya nāsānābhigalāṃś caret //
AHS, Sū., 18, 21.1 prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ /
AHS, Sū., 30, 7.1 taruṇāsthisirāsnāyusevanīgalanābhiṣu /
AHS, Śār., 1, 56.1 garbhasya nābhau mātuśca hṛdi nāḍī nibadhyate /
AHS, Śār., 1, 79.1 adho nābher vimṛdnīyāt kārayej jṛmbhacaṅkramam /
AHS, Śār., 3, 12.2 yakṛtplīhoṇḍukaṃ vṛkkau nābhiḍimbāntravastayaḥ //
AHS, Śār., 3, 13.2 kaṇṭho 'sraṃ hṛdayaṃ nābhir vastiḥ śukraujasī gudam //
AHS, Śār., 3, 39.2 tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ //
AHS, Śār., 3, 39.2 tābhiḥ parivṛtā nābhiś cakranābhir ivārakaiḥ //
AHS, Śār., 3, 112.1 udaraṃ dakṣiṇāvartagūḍhanābhi samunnatam /
AHS, Śār., 4, 13.1 nābhiḥ so 'pi hi sadyoghno dvāram āmāśayasya ca /
AHS, Śār., 4, 43.2 viṭape hṛdayaṃ nābhiḥ pārśvasaṃdhī stanādhare //
AHS, Śār., 4, 52.1 nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ /
AHS, Śār., 4, 61.2 apānavastihṛnnābhinīlāḥ sīmantamātṛkāḥ //
AHS, Śār., 5, 79.2 arśāṃsi pāṇipannābhigudamuṣkāsyaśophinam //
AHS, Śār., 5, 105.2 nābhigudāntaraṃ gatvā vaṅkṣaṇau vā samāśrayan //
AHS, Śār., 5, 106.2 malān vastiśiro nābhiṃ vibadhya janayan rujam //
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Nidānasthāna, 4, 28.1 pakvāśayād vā nābher vā pūrvavad yā pravartate /
AHS, Nidānasthāna, 5, 31.2 nābhipṛṣṭhaṃ rujan vāyuḥ pārśve cāhāram utkṣipet //
AHS, Nidānasthāna, 7, 17.1 mārutaḥ pracuro mūḍhaḥ prāyo nābheradhaścaran /
AHS, Nidānasthāna, 7, 26.2 sarvaparvāsthihṛnnābhipāyuvaṅkṣaṇaśūlavān //
AHS, Nidānasthāna, 7, 39.2 vaṅkṣaṇānāhinaḥ pāyuvastinābhivikartinaḥ //
AHS, Nidānasthāna, 7, 56.1 meḍhrādiṣvapi vakṣyante yathāsvaṃ nābhijāni tu /
AHS, Nidānasthāna, 9, 9.1 sāmānyaliṅgaṃ ruṅ nābhisevanīvastimūrdhasu /
AHS, Nidānasthāna, 9, 11.2 mṛdnāti mehanaṃ nābhiṃ pīḍayatyaniśaṃ kvaṇan //
AHS, Nidānasthāna, 9, 28.1 nābheradhastād udaraṃ mūtram āpūrayet tadā /
AHS, Nidānasthāna, 11, 5.2 nābhivastiyakṛtplīhaklomahṛtkukṣivaṅkṣaṇe //
AHS, Nidānasthāna, 11, 13.1 nābhyāṃ hidhmā bhaved vastau mūtraṃ kṛcchreṇa pūti ca /
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Nidānasthāna, 11, 17.2 gudāsyān nābhijo vidyād doṣaṃ kledācca vidradhau //
AHS, Nidānasthāna, 11, 18.2 pakvo hṛnnābhivastistho bhinno 'ntar bahireva vā //
AHS, Nidānasthāna, 11, 41.1 gulma ityucyate vastinābhihṛtpārśvasaṃśrayaḥ /
AHS, Nidānasthāna, 12, 10.2 nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati //
AHS, Nidānasthāna, 12, 11.1 māruto hṛtkaṭīnābhipāyuvaṅkṣaṇavedanāḥ /
AHS, Nidānasthāna, 12, 30.2 kāsaśvāsorusadanaṃ śirohṛnnābhipāyuruk //
AHS, Nidānasthāna, 12, 32.1 nābherupari ca prāyo gopucchākṛti jāyate /
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 12, 40.1 dakodaraṃ mahat snigdhaṃ sthiram āvṛttanābhi tat /
AHS, Nidānasthāna, 12, 43.1 mṛdu vyapetarājīkaṃ nābhyāṃ spṛṣṭaṃ ca sarpati /
AHS, Nidānasthāna, 13, 14.2 pāṇḍurogaṃ tataḥ śūnanābhipādāsyamehanaḥ //
AHS, Nidānasthāna, 15, 9.1 kaṇṭhoparodham udgārān vyādhīn ūrdhvaṃ ca nābhitaḥ /
AHS, Cikitsitasthāna, 8, 11.1 vastiśūle tvadho nābher lepayecchlakṣṇakalkitaiḥ /
AHS, Cikitsitasthāna, 11, 1.3 kṛcchre vātaghnatailāktam adho nābheḥ samīraje /
AHS, Cikitsitasthāna, 11, 48.2 nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ //
AHS, Cikitsitasthāna, 14, 4.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
AHS, Cikitsitasthāna, 14, 116.2 nābhivastyantrahṛdayaṃ romarājīṃ ca varjayan //
AHS, Cikitsitasthāna, 15, 108.1 snigdhasvinnatanor nābheradho baddhakṣatāntrayoḥ /
AHS, Cikitsitasthāna, 21, 15.2 matsyān nābhipradeśasthe siddhān bilvaśalāṭubhiḥ //
AHS, Cikitsitasthāna, 21, 16.1 vastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ /
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Kalpasiddhisthāna, 5, 3.1 nābhivastirujā dāho hṛllepaḥ śvayathur gude /
AHS, Utt., 1, 5.1 svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt /
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
AHS, Utt., 25, 15.1 kṛcchrasādhyo 'kṣidaśananāsikāpāṅganābhiṣu /
AHS, Utt., 26, 35.2 nābheradhastācchītatvaṃ khebhyo raktasya cāgamaḥ //
AHS, Utt., 37, 59.2 lūtā nābher daśatyūrdhvam ūrdhvaṃ cādhaśca kīṭakāḥ //