Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 8, 2.1 galādadho vitastyā yannābherupari cottamam /
LiPur, 1, 8, 2.2 yogasthānamadho nābherāvartaṃ madhyamaṃ bhruvoḥ //
LiPur, 1, 8, 92.1 nābheradhastādvā vidvān dhyātvā kamalamuttamam /
LiPur, 1, 8, 96.1 nābhau vātha gale vāpi bhrūmadhye vā yathāvidhi /
LiPur, 1, 8, 101.1 maheśvaraṃ hṛdi dhyāyennābhipadme sadāśivam /
LiPur, 1, 8, 108.2 nābhau sadāśivaṃ cāpi sarvadevātmakaṃ vibhum //
LiPur, 1, 8, 111.1 dvātriṃśad recayeddhīmān hṛdi nābhau samāhitaḥ /
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 20, 30.2 sūkṣmaṃ kṛtvātmano rūpaṃ nābhyāṃ dvāramavindata //
LiPur, 1, 20, 39.2 kiṃ nu khalvatra me nābhyāṃ bhūtamanyatkṛtālayam //
LiPur, 1, 20, 47.1 labdho nābhipradeśena padmasūtrādvinirgamaḥ /
LiPur, 1, 20, 65.1 dodhūyate mahāpadmaṃ svacchandaṃ mama nābhijam /
LiPur, 1, 36, 16.1 dyaurmūrdhā te vibho nābhiḥ khaṃ vāyurnāsikāṃ gataḥ /
LiPur, 1, 54, 26.1 tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
LiPur, 1, 54, 28.1 kulālacakranābhistu yathā tatraiva vartate /
LiPur, 1, 55, 3.1 trinābhinā tu cakreṇa pañcāreṇa samanvitaḥ /
LiPur, 1, 64, 17.1 atha nābhyaṃbuje viṣṇoryathā tasyāścaturmukhaḥ /
LiPur, 1, 72, 137.2 nābhimaṇḍalasaṃsthāya hṛdi niḥsvanakāriṇe //
LiPur, 1, 75, 7.1 dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ /
LiPur, 1, 76, 12.2 nābhideśāt tathā vahniṃ hṛdayādbhāskaraṃ tathā //
LiPur, 1, 85, 11.2 tannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 86, 62.1 adhodṛṣṭyā vitastyāṃ tu nābhyāmuparitiṣṭhati /
LiPur, 1, 88, 56.2 nābhideśena vai prāṇāste hyādhārā hi dehinām //
LiPur, 1, 91, 32.2 mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva //
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 96, 31.1 mannābhipaṅkajājjātaḥ purā brahmā caturmukhaḥ /
LiPur, 1, 96, 40.2 tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 96, 71.1 atha vibhramya pakṣābhyāṃ nābhipāde 'bhyudārayan /
LiPur, 1, 103, 44.2 tava pādme samudbhūtaḥ kalpe nābhyaṃbujādaham //
LiPur, 2, 5, 100.1 vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
LiPur, 2, 22, 68.2 kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam //
LiPur, 2, 23, 5.2 adhoniṣṭyā vitastyāṃ tu nābhyāmupari tiṣṭhati //
LiPur, 2, 23, 25.2 nābhau homaṃ tu kartavyaṃ janayitvā yathākramam //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 5.1 kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
LiPur, 2, 25, 37.2 dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam //
LiPur, 2, 26, 12.2 nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum //
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 27, 42.1 vartitaṃ tu tadardhena nābhistasya vidhīyate /
LiPur, 2, 50, 34.1 māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ /