Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaratnākara
Āryāsaptaśatī
Śāktavijñāna
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareyopaniṣad
AU, 1, 2, 4.7 mṛtyur apāno bhūtvā nābhiṃ prāviśat /
Atharvaveda (Paippalāda)
AVP, 5, 19, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVŚ, 4, 11, 6.1 yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim /
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 9, 10, 13.2 pṛchāmi viśvasya bhuvanasya nābhiṃ pṛchāmi vācaḥ paramaṃ vyoma //
AVŚ, 10, 9, 5.2 apūpanābhiṃ kṛtvā yo dadāti śataudanām //
AVŚ, 11, 7, 4.2 nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ //
AVŚ, 12, 3, 40.2 sarvāṃs tāṁ upa pātre hvayethāṃ nābhiṃ jānānāḥ śiśavaḥ samāyān //
AVŚ, 13, 1, 14.2 voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
AVŚ, 13, 1, 37.2 sahasraṃ yasya janimāni sapta ca voceyaṃ te nābhiṃ bhuvanasyādhi majmani //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 26.1 khāny adbhiḥ saṃspṛśya pādau nābhiṃ śiraḥ savyaṃ pāṇimantataḥ //
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 53.0 nābhis ta āpyāyatām iti nābhim //
Bhāradvājaśrautasūtra
BhārŚS, 7, 14, 7.1 nābhis ta āpyāyatām iti nābhim /
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 22.0 kṛntata nābhim iti brūyāt stanaṃ ca pratidhatteti //
GobhGS, 2, 10, 28.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvavamṛśyānantarhitāṃ nābhim abhimṛśet prāṇānāṃ granthir asīti //
GobhGS, 3, 10, 30.0 agreṇa nābhiṃ pavitre antardhāyānulomam ākṛtya vapām uddharanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 1.9 nābhiṃ tvā sarvasya veda nābhir aham asya janapadasya bhūyāsam /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 13.0 nābhiṃ prathamam //
Jaiminīyabrāhmaṇa
JB, 1, 254, 74.0 yady enaṃ triṣṭubhy anuvyāhared yajñasya nābhim acīkᄆpaṃ yajñamāra udāvartas tvā haniṣyatīty enaṃ brūyāt //
Kauśikasūtra
KauśS, 4, 5, 14.0 ekādaśyā nābhiṃ badhnāti //
KauśS, 5, 8, 25.0 nābhim iti nābhim //
KauśS, 5, 8, 25.0 nābhim iti nābhim //
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
Khādiragṛhyasūtra
KhādGS, 2, 4, 15.0 dakṣiṇamaṃsamanvavamṛśyānantarhitāṃ nābhimālabhet prāṇānāmiti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 3, 36.0 madhye nābhiṃ karoti prādeśasamāṃ catuḥsraktim //
KātyŚS, 5, 4, 16.0 nābhiṃ paitudāravaiḥ paridadhāti pūrvavad dhruvo 'sīti pratimantram //
KātyŚS, 6, 6, 3.0 mukhaṃ nāsike cakṣuṣī karṇau nābhiṃ meḍhraṃ pāyuṃ pādānt saṃhṛtya vācaṃ te śundhāmīti pratimantram //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
Kāṭhakasaṃhitā
KS, 3, 6, 19.0 nābhiṃ te mā hiṃsiṣam //
KS, 10, 4, 14.0 yathā vai nābhim arā abhisaṃśritā evaṃ saṃvatsaraṃ māsāś cartavaś cābhisaṃśritāḥ //
KS, 10, 4, 16.0 nābhim evainaṃ karoti //
KS, 10, 4, 17.0 yathā nābhim arā abhisaṃśritā evam enaṃ sajātair abhisaṃśrayati //
KS, 20, 7, 19.0 yo 'nābhim agniṃ cinute yajamānasya nābhim anupraviśati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 16, 1.13 nābhim asya mā hiṃsīḥ /
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 7, 17, 5.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ salilasya madhye /
MS, 2, 7, 17, 7.1 tvaṣṭur varutrīṃ varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
MS, 2, 7, 17, 9.17 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
MS, 2, 12, 6, 10.2 rāyaspoṣaṃ viṣya nābhim asme //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.1 stambhamucchrayati imāmucchrayāmi bhuvanasya nābhiṃ vasordhārāṃ prataraṇīṃ vasūnām /
Taittirīyasaṃhitā
TS, 5, 2, 8, 63.1 yo vā apanābhim agniṃ cinute yajamānasya nābhim anupraviśati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 8.0 hṛdayamaṅgulibhirnābhiṃ cāṅguṣṭhena pratyaṅgam apaś ca spṛṣṭvā jaṅghayorvāme pāṇāvapyabhyukṣya sarvābhirmūrdhānaṃ spṛśati //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 14, 10.0 nābhis ta āpyāyatām iti nābhiṃ meḍhraṃ ta āpyāyatām iti meḍhraṃ pāyus ta āpyāyatām iti pāyuṃ śuddhāś caritrā iti sampragṛhya caturaḥ pādān prakṣālayati //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
Vaitānasūtra
VaitS, 1, 3, 14.2 ariṣṭāni me sarvāṅgāni santu tanūs tanvā me saheti nābhim //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 14.5 nābhiṃ te śundhāmi /
VSM, 13, 42.1 vātasya jūtiṃ varuṇasya nābhim aśvaṃ jajñānaṃ sarirasya madhye /
VSM, 13, 44.1 varūtrīṃ tvaṣṭur varuṇasya nābhim aviṃ jajñānāṃ rajasaḥ parasmāt /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
Vārāhaśrautasūtra
VārŚS, 1, 6, 1, 28.0 caturaśrām uttaravedyāṃ prādeśamātrīṃ nābhiṃ kṛtvā siṃhīr asi mahiṣīr asīty abhimantrya devebhyaḥ śundhasvety uttaravediṃ prokṣati //
VārŚS, 3, 4, 4, 1.1 pṛcchāmi tvā param antaṃ pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim /
Āpastambaśrautasūtra
ĀpŚS, 7, 18, 12.1 śam oṣadhībhyaḥ śaṃ pṛthivyā iti bhūmyāṃ śeṣaṃ ninīyauṣadhe trāyasvainam ity upākaraṇayor avaśiṣṭaṃ dakṣiṇena nābhim antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā pārśvatas tiryag āchyati //
ĀpŚS, 20, 20, 9.3 sa no dadātu draviṇaṃ suvīryaṃ rāyaspoṣaṃ vi ṣyatu nābhim asme /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 10, 1, 1, 11.5 atha yan martyam parāk tan nābhim atyeti /
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
ŚBM, 13, 5, 2, 20.0 athodgātā brahmāṇam pṛcchati ko asya veda bhuvanasya nābhimiti tam pratyāha vedāhamasya bhuvanasya nābhimiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 8, 5.0 nābhir asi mā bibhīthāḥ prāṇānāṃ granthir asi mā visrasa iti nābhim //
Ṛgveda
ṚV, 1, 185, 5.2 abhijighrantī bhuvanasya nābhiṃ dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 3, 9.2 prajāṃ tvaṣṭā vi ṣyatu nābhim asme athā devānām apy etu pāthaḥ //
ṚV, 2, 40, 1.2 jātau viśvasya bhuvanasya gopau devā akṛṇvann amṛtasya nābhim //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 3, 17, 4.2 tvāṃ dūtam aratiṃ havyavāhaṃ devā akṛṇvann amṛtasya nābhim //
ṚV, 5, 43, 8.2 mayobhuvā sarathā yātam arvāg gantaṃ nidhiṃ dhuram āṇir na nābhim //
ṚV, 5, 47, 2.1 ajirāsas tadapa īyamānā ātasthivāṃso amṛtasya nābhim /
ṚV, 6, 7, 2.1 nābhiṃ yajñānāṃ sadanaṃ rayīṇām mahām āhāvam abhi saṃ navanta /
ṚV, 9, 10, 8.1 nābhā nābhiṃ na ā dade cakṣuś cit sūrye sacā /
ṚV, 10, 5, 3.2 viśvasya nābhiṃ carato dhruvasya kaveś cit tantum manasā viyantaḥ //
ṚV, 10, 124, 2.2 śivaṃ yat santam aśivo jahāmi svāt sakhyād araṇīṃ nābhim emi //
Carakasaṃhitā
Ca, Indr., 10, 8.1 antareṇa gudaṃ gacchan nābhiṃ ca sahasānilaḥ /
Ca, Indr., 10, 12.1 nābhiṃ mūtraṃ bastiśīrṣaṃ purīṣaṃ cāpi mārutaḥ /
Mahābhārata
MBh, 1, 3, 64.1 ekāṃ nābhiṃ saptaśatā arāḥ śritāḥ pradhiṣvanyā viṃśatir arpitā arāḥ /
MBh, 13, 107, 95.1 adbhiḥ prāṇān samālabhya nābhiṃ pāṇitalena ca /
Manusmṛti
ManuS, 4, 143.2 gātrāṇi caiva sarvāṇi nābhiṃ pāṇitalena tu //
Rāmāyaṇa
Rām, Yu, 61, 54.2 brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 21.1 prapīḍayet tathā nābhiṃ pṛṣṭhaṃ ca pratilomataḥ /
AHS, Śār., 5, 106.2 malān vastiśiro nābhiṃ vibadhya janayan rujam //
AHS, Nidānasthāna, 9, 11.2 mṛdnāti mehanaṃ nābhiṃ pīḍayatyaniśaṃ kvaṇan //
AHS, Nidānasthāna, 12, 10.2 nābhim antraṃ ca viṣṭabhya vegaṃ kṛtvā praṇaśyati //
AHS, Kalpasiddhisthāna, 3, 12.1 bhṛśam ādhmāpayennābhiṃ pṛṣṭhapārśvaśirorujam /
AHS, Utt., 1, 5.1 svasthībhūtasya nābhiṃ ca sūtreṇa caturaṅgulāt /
AHS, Utt., 1, 6.1 nābhiṃ ca kuṣṭhatailena secayet snāpayed anu /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Kumārasaṃbhava
KumSaṃ, 5, 24.2 valīṣu tasyāḥ skhalitāḥ prapedire cireṇa nābhiṃ prathamodabindavaḥ //
Liṅgapurāṇa
LiPur, 2, 22, 68.2 kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam //
LiPur, 2, 25, 37.2 dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam //
Matsyapurāṇa
MPur, 55, 9.1 pūrvottarāṣāḍhayuge ca nābhiṃ tvaṣṭre namaḥ saptataraṃgamāya /
MPur, 64, 6.1 mādhavyai ca tathā nābhimatha śambhorbhavāya ca /
MPur, 70, 36.1 nābhiṃ saukhyasamudrāya vāmāya ca tathodaram /
MPur, 81, 8.1 nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai /
Suśrutasaṃhitā
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Śār., 10, 43.2 vātenādhmāpitāṃ nābhiṃ sarujāṃ tuṇḍisaṃjñitām //
Viṣṇupurāṇa
ViPur, 3, 11, 21.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
Viṣṇusmṛti
ViSmṛ, 48, 10.1 athācānto nābhim ālabheta //
ViSmṛ, 87, 3.1 suvarṇanābhiṃ ca kuryāt //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 29.1 tārtīyena svabhāvena bhagavannābhim āśritāḥ /
BhāgPur, 3, 8, 19.2 nārvāggatas tatkharanālanālanābhiṃ vicinvaṃs tad avindatājaḥ //
Garuḍapurāṇa
GarPur, 1, 123, 8.2 bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare //
GarPur, 1, 127, 15.2 nābhiṃ gaṃbhīraghoṣayā uraḥ śrīvatsadhāriṇe //
GarPur, 1, 158, 12.1 gṛhṇāti mehanaṃ nābhiṃ pīḍayatyatilakṣaṇam /
Mātṛkābhedatantra
MBhT, 11, 41.1 athavāpi ca grīvāyām āropya nābhiṃ saṃspṛśet /
Rasamañjarī
RMañj, 9, 4.1 madhunā padmabījāni piṣṭvā nābhiṃ pralepayet /
RMañj, 9, 17.2 tena lepayato nābhiṃ baddhaṣaṇḍhyaṃ vimucyate //
Rasaratnākara
RRĀ, Ras.kh., 6, 81.1 ūrṇanābhiṃ samaṃ kṣaudraiḥ piṣṭvā nābhiṃ pralepayet /
Āryāsaptaśatī
Āsapt, 2, 517.2 kvacid api kuraṅga bhavato nābhīm ādāya na sthānam //
Śāktavijñāna
ŚāktaVij, 1, 14.1 kandastho vedhayen nābhiṃ tato hṛtsthaṃ pitāmaham /
Gheraṇḍasaṃhitā
GherS, 3, 52.1 nābhiṃ bṛhad veṣṭanaṃ ca na ca nagnaṃ bahiḥ sthitam /
Haribhaktivilāsa
HBhVil, 3, 186.2 bāhū nābhiṃ ca toyena hṛdayaṃ cāpi saṃspṛśet //
HBhVil, 3, 189.2 kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai /
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 19-27, 9.0 nābhiṃ śundhasva devayajyāyā iti nābhim //
KauśSKeśava, 5, 8, 19-27, 9.0 nābhiṃ śundhasva devayajyāyā iti nābhim //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 46.0 nābhim eva tat karoti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 6.3 dattvāṣṭāṃśaṃ biḍaṃ nābhiṃ kiṃcidamlena pūrayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //