Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 12, 3.2 tathā vedaśirā nāma prāṇasya dyutimān sutaḥ //
KūPur, 1, 12, 10.2 vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ //
KūPur, 1, 13, 2.1 tatastūttānapādasya dhruvo nāma suto 'bhavat /
KūPur, 1, 13, 25.1 tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
KūPur, 1, 13, 26.1 tatra mandākinī nāma supuṇyā vimalā nadī /
KūPur, 1, 14, 6.2 dadhīco nāma viprarṣiḥ prācetasamathābravīt //
KūPur, 1, 15, 17.1 tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ /
KūPur, 1, 15, 30.2 hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ /
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 1, 16, 1.3 virocano nāma suto babhūva nṛpatiḥ purā //
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 17, 1.2 teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 19, 10.1 ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
KūPur, 1, 20, 2.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
KūPur, 1, 20, 2.2 bhāryā satyadhanā nāma hariścandramajījanat //
KūPur, 1, 20, 3.1 hariścandrasya putro 'bhūd rohito nāma vīryavān /
KūPur, 1, 20, 4.2 vijayasyābhavat putraḥ kāruko nāma vīryavān //
KūPur, 1, 20, 8.1 asamañjasya tanayo hyaṃśumān nāma pārthivaḥ /
KūPur, 1, 20, 11.1 bhagīrathasutaścāpi śruto nāma babhūva ha /
KūPur, 1, 20, 12.2 ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
KūPur, 1, 20, 14.1 aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ /
KūPur, 1, 20, 32.1 kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ /
KūPur, 1, 20, 35.1 sugrīvasyānugo vīro hanumān nāma vānaraḥ /
KūPur, 1, 21, 12.1 sahasrajitsutas tadvacchatajinnāma pārthivaḥ /
KūPur, 1, 21, 15.2 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ //
KūPur, 1, 21, 16.1 durdamasya suto dhīmān dhanako nāma vīryavān /
KūPur, 1, 21, 49.1 tataḥ kadācid viprendrā videho nāma dānavaḥ /
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 23, 31.2 athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān /
KūPur, 1, 23, 33.1 tasya nāmnā tu vikhyātaṃ sātvataṃ nāma śobhanam /
KūPur, 1, 23, 40.2 prasenastu mahābhāgaḥ satrājinnāma cottamaḥ //
KūPur, 1, 23, 44.2 tasyāmajanayat putramakrūraṃ nāma dhārmikam /
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 23, 60.2 subāhurnāma gandharvastāmādāya yayau purīm //
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 24, 44.2 vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
KūPur, 1, 30, 3.1 idaṃ tad vimalaṃ liṅgam oṅkāraṃ nāma śobhanam /
KūPur, 1, 35, 23.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
KūPur, 1, 36, 14.2 ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam //
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 1, 41, 12.2 amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ //
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 44, 13.2 tejovatī nāma purī divyāścaryasamanvitā //
KūPur, 1, 44, 17.2 rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā //
KūPur, 1, 47, 49.2 nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam //
KūPur, 1, 47, 66.2 vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam //
KūPur, 1, 49, 7.2 vipaścinnāma devendro babhūvāsurasūdanaḥ //
KūPur, 1, 49, 10.1 tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
KūPur, 1, 49, 16.1 pañcame cāpi viprendrā raivato nāma nāmataḥ /
KūPur, 2, 12, 19.1 asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
KūPur, 2, 30, 24.1 kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
KūPur, 2, 34, 18.1 tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
KūPur, 2, 34, 21.1 tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
KūPur, 2, 34, 21.2 tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam //
KūPur, 2, 34, 26.1 anyā ca virajā nāma nadī trailokyaviśrutā /
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
KūPur, 2, 36, 23.1 devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
KūPur, 2, 36, 43.1 parvato himavānnāma nānādhātuvibhūṣitaḥ /
KūPur, 2, 36, 44.1 tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
KūPur, 2, 38, 40.1 kāverī nāma vipulā nadī kalpaṣanāśinī /
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 42, 5.1 tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
KūPur, 2, 42, 7.1 kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /