Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 2, 20, 6.1 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ /
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 8, 46, 14.2 indraṃ nāma śrutyaṃ śākinaṃ vaco yathā //
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 86, 23.1 parśur ha nāma mānavī sākaṃ sasūva viṃśatim /
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 115, 2.1 agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā /