Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 6, 1.0 rītirnāmeyamātmā kāvyasya śarīrasyeveti vākyaśeṣaḥ //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 12, 1.0 ojaśca kāntiśca yasyāṃ staḥ seyamojaḥkāntimatī gauḍīyā nāma rītiḥ //
Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 4.4 nāmāyattā samatṛpyañchrute 'dhi //
Aitareyabrāhmaṇa
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 24, 1.0 jitayo vai nāmaitā yad upasado 'sapatnāṃ vā etābhir devā vijitiṃ vyajayanta //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 22, 1.0 te devā abruvann iyaṃ vā indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 40, 9.0 iᄆādadho nāma yajñakratus taṃ dadhnā caranti dadhnā dadhigharme dadhigharmam evānv iᄆādadho 'gniṣṭomam apyeti //
AB, 6, 1, 3.0 sa ha yenopodāsarpat taddhāpy etarhy arbudodāsarpaṇī nāma prapad asti //
AB, 7, 14, 2.0 tatheti sa varuṇaṃ rājānam upasasāra putro me jāyatāṃ tena tvā yajā iti tatheti tasya ha putro jajñe rohito nāma //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
Aitareyopaniṣad
AU, 1, 3, 12.2 saiṣā vidṛtir nāma dvāḥ /
AU, 1, 3, 14.1 tasmād idandro nāma /
AU, 1, 3, 14.2 idandro ha vai nāma /
Atharvaprāyaścittāni
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
AVPr, 6, 6, 11.2 upajīvā nāma sthā tā imaṃ jīveta /
AVPr, 6, 6, 11.3 jīvikā nāma sthā tā imaṃ jīveta saṃjīveta /
AVPr, 6, 6, 11.4 jīvalā nāma sthā tā imaṃ jīveta saṃjīveta /
AVPr, 6, 6, 11.5 saṃjīvikā nāma sthā tā imaṃ jīveta /
Atharvaveda (Paippalāda)
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 31, 3.1 uttamo nāmāsy uttamo nāma te pitā /
AVP, 1, 31, 3.1 uttamo nāmāsy uttamo nāma te pitā /
AVP, 1, 32, 2.2 huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 32, 3.2 huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman //
AVP, 1, 59, 3.1 ahaṃ veda yathāsitha gurvikā nāma vā asi /
AVP, 1, 79, 3.1 āroho nāma vā asi sahasvān ud ajāyathāḥ /
AVP, 1, 86, 5.2 rudrapreṣite stho 'vye nāma pary asmān vṛṅktaṃ yo no dveṣṭi tam ṛcchatam //
AVP, 1, 86, 6.1 vīcī nāmāsy aghahārā nāma /
AVP, 1, 86, 6.1 vīcī nāmāsy aghahārā nāma /
AVP, 1, 99, 2.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVP, 4, 17, 1.2 śarkoṭo nāma vā asi kutas tvaṃ viṣavān asaḥ //
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 4, 24, 4.1 pañcapsnir nāma te mātā sa u ekapsnir ucyase /
AVP, 4, 24, 5.1 audumbaraś ca nāmāsi priyātithiś ca /
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVP, 5, 30, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ yajāmahe sarvasyāyajvano gṛhe //
AVP, 12, 10, 1.1 rūpam ekaḥ pary abhavad rājā nāmaika ucyate /
Atharvaveda (Śaunaka)
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 25, 2.2 hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 1, 25, 3.2 hrūḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 2, 8, 1.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 3, 7, 4.1 amū ye divi subhage vicṛtau nāma tārake /
AVŚ, 3, 13, 1.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
AVŚ, 3, 24, 2.2 saṃbhṛtvā nāma yo devas taṃ vayaṃ havāmahe yoyo ayajvano gṛhe //
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 26, 2.1 ye 'syāṃ stha dakṣiṇāyāṃ diśy aviṣyavo nāma devās teṣāṃ vaḥ kāma iṣavaḥ /
AVŚ, 3, 26, 3.1 ye 'syāṃ stha pratīcyāṃ diśi vairājā nāma devās teṣāṃ va āpa iṣavaḥ /
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 3, 26, 5.1 ye 'syāṃ stha dhruvāyāṃ diśi nilimpā nāma devās teṣāṃ va oṣadhīr iṣavaḥ /
AVŚ, 3, 26, 6.1 ye 'syāṃ sthordhvāyāṃ diśy avasvanto nāma devās teṣāṃ vo bṛhaspatir iṣavaḥ /
AVŚ, 4, 9, 8.2 varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā //
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 5, 1.2 silācī nāma vā asi sā devānām asi svasā //
AVŚ, 5, 5, 3.2 jayantī pratyātiṣṭhantī sparaṇī nāma vā asi //
AVŚ, 5, 5, 6.2 rutaṃ gacchāsi niṣkṛte niṣkṛtir nāma vā asi //
AVŚ, 5, 5, 8.1 silācī nāma kānīno 'jababhru pitā tava /
AVŚ, 5, 6, 4.2 dviṣas tad adhy arṇaveneyase sanisraso nāmāsi trayodaśo māsa indrasya gṛhaḥ //
AVŚ, 5, 9, 7.2 astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya //
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 44, 3.2 viṣāṇakā nāma vā asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī //
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 121, 3.1 udagātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 7, 6, 4.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
AVŚ, 7, 12, 2.1 vidma te sabhe nāma nariṣṭā nāma vā asi /
AVŚ, 7, 29, 1.1 agnāviṣṇū mahi tad vāṃ mahitvam pātho ghṛtasya guhyasya nāma /
AVŚ, 7, 45, 1.2 dūrāt tvā manya udbhṛtam īrṣyāyā nāma bheṣajam //
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma vā asi /
AVŚ, 8, 2, 28.2 atho amīvacātanaḥ pūtudrur nāma bheṣajam //
AVŚ, 9, 5, 31.1 yo vai naidāghaṃ nāmartuṃ veda /
AVŚ, 9, 5, 31.2 eṣa vai naidāgho nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 5, 32.1 yo vai kurvantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 33.1 yo vai saṃyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 33.3 eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 34.1 yo vai pinvantaṃ nāmartum veda /
AVŚ, 9, 5, 34.3 eṣa vai pinvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 35.1 yo vā udyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 35.3 eṣa vā udyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 36.1 yo vā abhibhuvaṃ nāmartuṃ veda /
AVŚ, 9, 5, 36.3 eṣa vā abhibhūr nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 10, 4, 24.1 taudī nāmāsi kanyā ghṛtācī nāma vā asi /
AVŚ, 10, 4, 24.1 taudī nāmāsi kanyā ghṛtācī nāma vā asi /
AVŚ, 10, 7, 25.1 bṛhanto nāma te devā ye 'sataḥ pari jajñire /
AVŚ, 10, 8, 6.1 āviḥ san nihitaṃ guhā jaran nāma mahat padam /
AVŚ, 10, 8, 31.1 avir vai nāma devatartenāste parīvṛtā /
AVŚ, 11, 6, 4.2 aryamā nāma yo devas te no muñcantv aṃhasaḥ //
AVŚ, 11, 8, 13.1 saṃsico nāma te devā ye saṃbhārānt samabharan /
AVŚ, 11, 8, 19.1 svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ /
AVŚ, 11, 9, 4.1 arbudir nāma yo deva īśānaś ca nyarbudiḥ /
AVŚ, 12, 1, 54.1 aham asmi sahamāna uttaro nāma bhūmyām /
AVŚ, 12, 4, 5.1 pador asyā adhiṣṭhānād viklindur nāma vindati /
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 15, 4.0 yo 'sya dvitīyaḥ prāṇaḥ prauḍho nāmāsau sa ādityaḥ //
AVŚ, 15, 15, 5.0 yo 'sya tṛtīyaḥ prāṇo 'bhyūḍho nāmāsau sa candramāḥ //
AVŚ, 15, 15, 6.0 yo 'sya caturthaḥ prāṇo vibhūr nāmāyaṃ sa pavamānaḥ //
AVŚ, 15, 15, 7.0 yo 'sya pañcamaḥ prāṇo yonir nāma tā imā āpaḥ //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 15, 15, 9.0 yo 'sya saptamaḥ prāṇo 'parimito nāma tā imāḥ prajāḥ //
AVŚ, 16, 3, 5.0 bṛhaspatir ma ātmā nṛmaṇā nāma hṛdyaḥ //
AVŚ, 17, 1, 1.3 īḍyaṃ nāma hva indram āyuṣmān bhūyāsam //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 17, 1, 3.3 īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam //
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 25.3 sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ //
BaudhDhS, 2, 11, 28.2 prāhlādir ha vai kapilo nāmāsura āsa /
BaudhDhS, 3, 3, 4.1 tatra sarvāraṇyakā nāma dvividhā dvividham āraṇyam āśrayanta indrāvasiktā retovasiktāś ceti //
BaudhDhS, 3, 3, 5.1 tatrendrāvasiktā nāma vallīgulmalatāvṛkṣāṇām ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 6.1 retovasiktā nāma māṃsaṃ vyāghravṛkaśyenādibhir anyatamena vā hatam ānayitvā śrapayitvā sāyamprātaragnihotraṃ hutvā yatyatithivratibhyaś ca dattvāthetaraccheṣabhakṣāḥ //
BaudhDhS, 3, 3, 10.1 tatronmajjakā nāma lohāśmakaraṇavarjam //
BaudhDhS, 4, 5, 15.2 parāko nāma kṛcchro 'yaṃ sarvapāpapraṇāśanaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 4.3 ātmā vai putra nāmāsi saṃjīva śaradaḥ śatam iti //
BaudhGS, 2, 5, 25.1 ko nāmāsy asau nāmāsmi iti śāṭyāyanakam //
BaudhGS, 2, 5, 25.1 ko nāmāsy asau nāmāsmi iti śāṭyāyanakam //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 16, 22, 1.0 bhadram u nāma sāmāsti //
BaudhŚS, 18, 13, 8.0 sā sudevalā nāmāsa //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 2, 1, 8.0 api vā samīcī nāmāsi prācī digiti sarpāhutīḥ //
BhārGS, 2, 7, 5.8 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
BhārGS, 2, 19, 1.3 śivo nāmāsi svadhitis te pitā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 9.1 sā vā eṣā devatā dūr nāma /
BĀU, 1, 4, 7.2 tan nāmarūpābhyām eva vyākriyatāsau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.3 tad idam apy etarhi nāmarūpābhyām eva vyākriyata asau nāmāyam idaṃrūpa iti /
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 5, 17.12 sa yady anena kiṃcid akṣṇayā kṛtaṃ bhavati tasmād enaṃ sarvasmāt putro muñcati tasmāt putro nāma /
BĀU, 1, 6, 1.1 trayaṃ vā idaṃ nāma rūpaṃ karma /
BĀU, 2, 1, 17.3 atha haitat puruṣaḥ svapiti nāma /
BĀU, 2, 1, 19.3 hitā nāma nāḍyo dvāsaptatiḥ sahasrāṇi hṛdayāt purītatam abhipratiṣṭhante /
BĀU, 2, 2, 4.9 attir ha vai nāmaitad yad atrir iti /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 3.6 yathā keśaḥ sahasradhā bhinna evam asyaitā hitā nāma nāḍyo 'ntar hṛdaye pratiṣṭhitā bhavanti /
BĀU, 4, 3, 20.1 tā vā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
BĀU, 4, 4, 11.1 anandā nāma te lokā andhena tamasāvṛtāḥ /
BĀU, 5, 14, 4.16 tad yad gayāṃstatre tasmādgāyatrī nāma /
Chāndogyopaniṣad
ChU, 3, 15, 2.1 tasya prācī dig juhūr nāma /
ChU, 3, 15, 2.2 sahamānā nāma dakṣiṇā /
ChU, 3, 15, 2.3 rājñī nāma pratīcī /
ChU, 3, 15, 2.4 subhūtā nāmodīcī /
ChU, 4, 2, 5.2 te haite raikvaparṇā nāma mahāvṛṣeṣu yatrāsmā uvāsa /
ChU, 4, 4, 2.5 jabālā tu nāmāham asmi /
ChU, 4, 4, 2.6 satyakāmo nāma tvam asi /
ChU, 4, 4, 4.7 jabālā tu nāmāham asmi /
ChU, 4, 4, 4.8 satyakāmo nāma tvam asīti /
ChU, 4, 5, 2.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma //
ChU, 4, 6, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma //
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 8, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma //
ChU, 5, 2, 1.4 ano ha vai nāma pratyakṣam /
ChU, 5, 2, 6.2 amo nāmāsi /
ChU, 6, 8, 1.2 yatraitat puruṣaḥ svapiti nāma satā somya tadā sampanno bhavati /
ChU, 6, 8, 3.2 yatraitat puruṣo 'śiśiṣati nāmāpa eva tad aśitaṃ nayante /
ChU, 6, 8, 5.1 atha yatraitat puruṣaḥ pipāsati nāma teja eva tat pītaṃ nayate /
ChU, 8, 14, 1.1 ākāśo vai nāma nāmarūpayor nirvahitā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 5.0 sa āskando nāma //
DrāhŚS, 13, 2, 10.1 traiyambakā nāmāpūpā bhavanty ekakapālāḥ /
Gobhilagṛhyasūtra
GobhGS, 1, 4, 28.0 svayaṃ tv evāsasyaṃ balim hared yavebhyo 'dhy ā vrīhibhyo vrīhibhyo 'dhy ā yavebhyaḥ sa tv āsasyo nāma balir bhavati //
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
GobhGS, 2, 7, 15.0 pumān ayaṃ janiṣyate 'sau nāmeti nāmadheyaṃ gṛhṇāti //
GobhGS, 2, 10, 22.0 ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ //
Gopathabrāhmaṇa
GB, 1, 1, 2, 16.0 pun nāma narakam anekaśatatāram //
GB, 1, 2, 8, 3.0 atha khalu vipāṇmadhye vasiṣṭhaśilā nāma prathama āśramaḥ //
GB, 1, 2, 18, 16.0 rathantaraṃ nāma me sāmāghoraṃ cākrūraṃ ca //
GB, 1, 3, 17, 1.0 athāpi kāravo ha nāma ṛṣayo 'lpasvā āsan //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 11, 12.0 eṣā ha vai sumanā nāmeṣṭiḥ //
GB, 2, 3, 20, 3.0 saiva nāmarg āsīt //
GB, 2, 3, 20, 4.0 amo nāma sāma //
GB, 2, 4, 10, 4.0 sāhno vai nāmaiṣaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 4.0 ko nāmāsīti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 16, 9.2 samīcī nāmāsi prācī dik /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 22.0 ko nāmāsīti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 12, 44.0 prāyaścittaṃ ced utpadyeta jīvā stha jīvayata metyenam apa ācāmayejjīvā stha jīvayata māpo nāma sthāmṛtā nāma stha svadhā nāma stha tāsāṃ vo bhukṣiṣīya sumatau mā dhatta śivā me bhavata namo vo 'stu mā mā hiṃsiṣṭeti //
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 7.2 om eva nāmaiṣā /
JUB, 1, 20, 4.3 antaryakṣaṃ ha vai nāmaitat /
JUB, 1, 24, 2.2 akṣayaṃ ha vai nāmaitat /
JUB, 1, 27, 4.1 sa yo 'yaṃ cakṣuṣy eṣo 'nurūpo nāma /
JUB, 1, 29, 3.2 sa ha sa īśāno nāma /
JUB, 2, 8, 4.2 sa dūro ha nāma lokaḥ /
JUB, 2, 8, 7.3 ayamāsyo ha vai nāmaiṣaḥ /
JUB, 3, 1, 3.1 sa haiṣo 'staṃ nāma /
JUB, 3, 27, 11.1 navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse /
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 21, 6.1 taddha tadvanaṃ nāma /
Jaiminīyabrāhmaṇa
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 14.0 eṣa vai mṛtyur yad vāyur ajira eva nāma //
JB, 1, 27, 7.0 eṣa vai mṛtyur yad ādityo mrocann eva nāma //
JB, 1, 28, 13.0 eṣa vai mṛtyur yad yamo 'tsyann eva nāma //
JB, 1, 29, 5.0 eṣa vai mṛtyur yat prajāpatiḥ prabhūmān eva nāma //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 49, 16.0 dhuno ha vai nāmaiṣa //
JB, 1, 82, 13.0 vekurā nāmāsi preṣitā divyāya karmaṇe śivā naḥ suyamā bhava satyāśīr yajamānāya svāheti vā juhuyāt //
JB, 1, 84, 19.0 dhā vai nāma vediḥ //
JB, 1, 105, 13.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 107, 18.0 yad u giriṃ kāṣṭhām akurvaṃs tasmād asau giriḥ kāṣṭho nāma //
JB, 1, 120, 9.0 na tataḥ purā bṛhatī nāma chanda āsa //
JB, 1, 135, 19.0 rathā ha nāmāsuḥ //
JB, 1, 151, 13.0 ko nāma kumāra iti //
JB, 1, 151, 14.0 sudītir nāmeti //
JB, 1, 160, 4.0 sābhaṃ ha vā etan nāma //
JB, 1, 163, 4.0 ko nāmāsīti //
JB, 1, 163, 5.0 sumitro nāmeti //
JB, 1, 174, 1.0 tāṃ pratisamīkṣeta vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
JB, 1, 209, 1.0 śarvarī vai nāma rātriḥ //
JB, 1, 276, 6.0 jayā ha vai nāmaite stomā yat pavamānāḥ //
JB, 1, 310, 19.0 no tu tṛcaikarcaṃ nāma //
JB, 1, 334, 1.0 upodako nāma loko yasminn ayam agniḥ //
JB, 1, 338, 19.0 o ho vai nāmendraḥ //
JB, 2, 41, 3.0 atha hāyaṃ bhūtir nāma //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 3, 346, 11.0 udano ha vai nāmaiṣa //
Jaiminīyaśrautasūtra
JaimŚS, 20, 18.0 nidhanam anu patnīm avekṣate vāmī nāma saṃdṛśi viśvā vāmāni dhīmahīti //
Kauśikasūtra
KauśS, 4, 9, 9.3 srajo nāmāsi prajāpatiṣṭvām akhanad ātmane śalyasraṃsanam /
KauśS, 5, 9, 16.1 sthālīpākasya samrāḍ asy adhiśrayaṇaṃ nāma sakhīnām abhy ahaṃ viśvā āśāḥ sākṣīya /
KauśS, 7, 6, 10.0 ko nāmāsi kiṃgotra ity asāviti yathā nāmagotre bhavatas tathā prabrūhi //
KauśS, 8, 6, 15.1 yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ /
KauśS, 9, 6, 12.3 devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti //
KauśS, 13, 4, 1.1 atha ha gomāyū nāma maṇḍūkau yatra vadatas tad yanmanyante māṃ prati vadato māṃ prati vadata iti tad evam āśaṅkyam eva bhavati //
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.2 asau vai nāma te dūtaḥ svavaṃśam adhitiṣṭhati /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
Kauṣītakibrāhmaṇa
KauṣB, 10, 6, 21.0 tasmād āpryo nāma //
Kaṭhopaniṣad
KaṭhUp, 1, 1.2 tasya ha naciketā nāma putra āsa //
KaṭhUp, 1, 3.2 anandā nāma te lokās tān sa gacchati tā dadat //
Khādiragṛhyasūtra
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 17.0 śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 9, 2.2 rantir nāmāsi yuktir nāmāsi yogo nāmāsīty uttarās tisraḥ /
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
Kāṭhakasaṃhitā
KS, 6, 1, 36.0 agnihotraṃ ha vai nāma //
KS, 6, 6, 1.0 praiyamedhā vai nāma brāhmaṇā āsan //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 8, 1, 27.0 kālakāñjā vai nāmāsurā āsan //
KS, 8, 7, 38.0 vahnir vai nāmaudanapacanaḥ //
KS, 10, 1, 66.0 saiṣādhvarakalpā nāmeṣṭiḥ //
KS, 10, 7, 83.0 devānāṃ dhāma nāmāsi //
KS, 10, 7, 95.0 saiṣā gāyatrī nāmeṣṭiḥ //
KS, 10, 10, 106.0 saiṣā vijitir nāmeṣṭiḥ //
KS, 11, 1, 22.0 tad etad anuvartma nāma haviḥ //
KS, 11, 1, 56.0 saiṣā rājanī nāmeṣṭiḥ //
KS, 11, 1, 91.0 tad etat tridhātu nāma haviḥ //
KS, 11, 3, 28.0 saiṣā saṃjñānī nāmeṣṭiḥ //
KS, 11, 10, 83.0 saiṣā kārīrī nāmeṣṭiḥ //
KS, 12, 5, 70.0 saiṣā sarvapṛṣṭhā nāmeṣṭiḥ //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 8, 41.0 yaviṣṭho vai nāmaiṣo 'gniḥ //
KS, 20, 12, 26.0 tā etās spṛtayo nāmeṣṭakāḥ //
KS, 21, 2, 23.0 tā etā abhrātṛvyā nāmeṣṭakāḥ //
KS, 21, 2, 51.0 tā etās sarvapṛṣṭhā nāmeṣṭakāḥ //
KS, 21, 2, 52.0 yad eva kiṃca pṛṣṭhā nāmeṣṭakā yad eva kiṃca pṛṣṭhānāṃ tejas tad avarunddhe ya evaṃ vidvān etā upadhatte //
KS, 21, 4, 17.0 saiṣottaravedir nāma citiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 4, 13, 5.0 atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ //
MS, 1, 6, 3, 27.0 devapāṇayo vai nāmāsurā āsan //
MS, 1, 8, 6, 30.0 āvir vai nāmaiṣāhutiḥ //
MS, 1, 10, 12, 12.0 bhūrjo vai nāmaiṣa vṛkṣaḥ //
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 2, 1, 11, 40.0 devānāṃ dhāma nāmāsi //
MS, 2, 6, 12, 1.15 prati tyan nāma rājyam adhāyi svāṃ tanvaṃ varuṇo 'suṣot /
MS, 2, 7, 13, 7.1 niṣkṛtir nāma vo mātāthā tvam asi saṃkṛtiḥ /
MS, 2, 8, 1, 11.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ //
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 8, 14, 1.1 udapurā nāmāsy annena viṣṭā /
MS, 2, 8, 14, 1.6 aparājitā nāmāsi brahmaṇā viṣṭā /
MS, 2, 8, 14, 1.11 adhidyaur nāmāsy amṛtena viṣṭā /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 12, 2, 2.0 tasyauṣadhayo 'psaraso mudā nāma //
MS, 2, 12, 2, 8.0 tasya marīcayo 'psarasa āyuvo nāma //
MS, 2, 12, 2, 10.0 tasya nakṣatrāṇy apsaraso bekurayo nāma //
MS, 2, 12, 2, 12.0 tasyāpo 'psarasā ūrjo nāma //
MS, 2, 12, 2, 14.0 tasya dakṣiṇā apsarasā eṣṭayo nāma //
MS, 2, 12, 2, 16.0 tasya maruto 'psarasā ojo nāma //
MS, 2, 12, 2, 18.0 tasya ṛksāmāṇy apsarasaḥ stavā nāma //
MS, 2, 12, 2, 20.0 tasya prajā apsaraso bhīravo nāma //
MS, 2, 12, 2, 22.0 yasya te viśvā āśā apsarasaḥ plīyā nāma sa na idaṃ brahma kṣatraṃ pātu //
MS, 2, 13, 1, 7.2 tasmād ā nadyo nāma stha tā vo nāmāni sindhavaḥ //
MS, 2, 13, 11, 3.1 agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
MS, 2, 13, 12, 7.0 yā tā iṣur yuvā nāma tayā vidhema //
MS, 2, 13, 21, 1.0 samīcī nāmāsi //
MS, 2, 13, 21, 8.0 ojasyā nāmāsi //
MS, 2, 13, 21, 15.0 prācī nāmāsi //
MS, 2, 13, 21, 22.0 suṣadā nāmāsi //
MS, 2, 13, 21, 29.0 avasthā nāmāsi //
MS, 2, 13, 21, 36.0 adhipatnī nāmāsi //
MS, 3, 2, 10, 30.0 spṛto vai nāmaitā iṣṭakāḥ //
MS, 3, 2, 10, 34.0 sṛṣṭayo vai nāmaitā iṣṭakāḥ //
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.1 āviḥ saṃnihitaṃ guhācaraṃ nāma mahat padam atraitat samarpitam /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.2 apvā nāmāsi tasyās te joṣṭrīṃ gameyam /
MānGS, 1, 4, 2.4 apvo nāmāsi tasya te joṣṭraṃ gameyam /
MānGS, 1, 4, 2.6 sarasvatī nāmāsi sarasvān nāmāsi /
MānGS, 1, 4, 2.6 sarasvatī nāmāsi sarasvān nāmāsi /
MānGS, 1, 4, 2.7 yuktir nāmāsi yogo nāmāsi /
MānGS, 1, 4, 2.7 yuktir nāmāsi yogo nāmāsi /
MānGS, 1, 4, 2.8 matir nāmāsi mano nāmāsi /
MānGS, 1, 4, 2.8 matir nāmāsi mano nāmāsi /
MānGS, 1, 10, 14.1 kā nāmāsīty āha //
MānGS, 1, 12, 2.1 atraiva sīmantaṃ karoti triśyetayā śalalyā samūlena vā darbheṇa senā ha nāmety etayā //
MānGS, 1, 22, 4.1 ko nāmāsītyāha //
MānGS, 2, 11, 8.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
MānGS, 2, 16, 2.1 samīcī nāmāsīti paryāyair upatiṣṭhate pratidiśaṃ dvābhyāṃ madhye //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 4.0 badvā nāmāsi sṛtiḥ somasaraṇī somaṃ gameyam //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 11.1 śivo nāmeti lohakṣuramādāya nivartayāmīti pravapati yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān /
PārGS, 2, 2, 17.0 athāsya dakṣiṇaṃ hastaṃ gṛhītvāha ko nāmāsīti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 13, 2.0 sabhām abhyeti sabhāṅgirasi nādir nāmāsi tviṣir nāmāsi tasyai te nama iti //
PārGS, 3, 15, 18.0 śivāṃ vāśyamānām abhimantrayate śivo nāmeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 4.10 kālakañjā vai nāmāsurā āsan //
TB, 1, 1, 2, 5.4 eṣā me citrā nāmeti /
TB, 1, 1, 3, 11.5 suśravā vai nāma /
TB, 1, 2, 2, 4.9 trayastriṃśi nāma sāma /
TB, 2, 2, 9, 10.6 tad etacchvovasyasaṃ nāma brahma /
TB, 2, 2, 10, 2.9 ko ha vai nāma prajāpatiḥ /
TB, 2, 3, 11, 1.7 daśahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 2.4 saptahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 3.1 ṣaḍḍhūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 3.8 pañcahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 4.5 caturhūto ha vai nāmaiṣaḥ /
Taittirīyasaṃhitā
TS, 1, 6, 5, 1.3 prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena /
TS, 1, 7, 5, 13.1 prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 16.1 ayaṃ vai prajāpater vibhān nāma lokaḥ //
TS, 1, 8, 10, 20.1 prati tyan nāma rājyam adhāyi svāṃ tanuvaṃ varuṇo aśiśret //
TS, 5, 1, 8, 42.1 lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ //
TS, 5, 1, 9, 39.1 eṣa vai svayambhūr nāma //
TS, 5, 2, 6, 8.1 samudraṃ vai nāmaitac chandaḥ //
TS, 5, 3, 5, 21.1 etā vā asapatnā nāmeṣṭakāḥ //
TS, 5, 3, 11, 25.0 agne yat te paraṃ hṛn nāmety āha //
TS, 5, 4, 2, 19.0 etā vā adhipatnīr nāmeṣṭakāḥ //
TS, 5, 4, 10, 33.0 napātko vai nāmaiṣo 'gnir yat punaścitiḥ //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 11.0 etad vai sujaghanaṃ nāma vrataṃ tapasyaṃ suvargyam //
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
TS, 6, 6, 11, 5.0 na vai ṣoḍaśī nāma yajño 'sti //
Taittirīyāraṇyaka
TĀ, 5, 1, 3.8 smayākā vai nāmaite //
TĀ, 5, 9, 8.3 rantir nāmāsi divyo gandharva ity āha /
TĀ, 5, 10, 6.6 etā vā apām anūjjāvaryo nāma /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 2, 13, 3.0 imaṃ stomaṃ tryāyuṣaṃ jamadagneriti pradhānaṃ pañca vāruṇaṃ mūlahomāntaṃ hutvodvayaṃ tamasa ud u tyam ity etābhyām ādityam upasthāyod uttamam ityuttarīyam athā vayamiti sūtradaṇḍādīny apsu visṛjya śivo nāmāsīti kṣuramupalena karṣayitvā sākṣatair ādhāvaiḥ śivā na iti śiro 'ñjayitvā godānam apa undantvoṣadhe trāyasva yatkṣureṇeti caturdiśaṃ yenāvapaditi sarvato nakhāntaṃ vapati //
VaikhGS, 3, 23, 4.0 śivo nāmāsīti grahaṇaṃ kṣurasya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
Vaitānasūtra
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 41.3 sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 32.4 dhāma nāmāsi priyaṃ devānām anādhṛṣṭaṃ devayajanam asi //
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 7, 29.1 ko 'si katamo 'si kasyāsi ko nāmāsi /
VSM, 9, 5.2 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
VSM, 12, 83.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
VSM, 14, 4.1 pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
Vārāhagṛhyasūtra
VārGS, 8, 2.2 apvā nāmāsi tasyāste joṣṭrīṃ gameyam /
VārGS, 8, 2.6 apvo nāmāsi tasya te joṣṭraṃ gameyam /
VārGS, 8, 3.1 yuktirnāmāsi /
VārGS, 8, 3.2 yogo nāmāsi /
VārGS, 8, 3.3 matir nāmāsi /
VārGS, 8, 3.4 sumatirnāmāsi /
VārGS, 8, 3.5 sarasvatī nāmāsi /
VārGS, 8, 3.6 sarasvān nāmāsi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 4.2 dabdhir nāmāsy adabdho 'haṃ bhrātṛvyaṃ dabheyam /
VārŚS, 1, 1, 3, 16.6 akṣito nāmāsi mā me kṣeṣṭhā ā mā gamyāḥ /
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 2, 1, 6, 32.0 udapurā nāmāsīti maṇḍalām avadadhyāt //
VārŚS, 2, 2, 1, 11.1 jyotir asi jyotir me yaccheti hiraṇyeṣṭakāṃ rājñy asi prācī dig iti pañca diśyā lokeṣūpadhāya retaḥsicaṃ retaḥsicau vā viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe jyotiṣmatīm iti viśvajyotiṣam aparājitā nāmāsīti maṇḍalāṃ sādayati //
VārŚS, 2, 2, 2, 6.1 adhidyaur nāmāsīti maṇḍalām //
VārŚS, 2, 2, 5, 7.4 tat tvā yāmīty āhutīr juhoti samīcī nāmāsīti dve madhuś ca /
VārŚS, 3, 2, 1, 30.2 vāyur asi prāṇo nāma savitur ādhipatye 'pānaṃ me dāḥ /
VārŚS, 3, 2, 1, 30.3 cakṣur asi śrotraṃ nāma dhātur ādhipatya āyur me dāḥ /
VārŚS, 3, 2, 1, 30.4 rūpam asi varṇo nāma bṛhaspater ādhipatye prajāṃ me dāḥ /
VārŚS, 3, 2, 1, 30.5 ṛtam asi satyaṃ nāmendrasyādhipatye kṣatraṃ me dāḥ /
VārŚS, 3, 2, 1, 30.6 bhūtam asi bhavyaṃ nāma viśveṣāṃ devānām ādhipatye 'pām oṣadhīnāṃ garbhaṃ dhāḥ /
VārŚS, 3, 2, 2, 13.1 avivākyaṃ nāma smaranti //
VārŚS, 3, 3, 3, 12.1 prati tyannāma rājyam adhāyīti nimṛṣṭe //
VārŚS, 3, 4, 4, 20.1 candraṃ nāma medaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
Āpastambagṛhyasūtra
ĀpGS, 20, 13.1 caturṣu saptasu vā parṇeṣu nāmādeśaṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 9.1 malimluco nāmāsi trayodaśo māsa indrasya varmāsīndrasya śarmāsīndrasya varūtham asi taṃ tvā prapadye //
ĀpŚS, 18, 12, 9.1 prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe //
ĀpŚS, 20, 16, 18.0 vi te muñcāmīty etam aśvaṃ vimucya rathavāhanaṃ havir asya nāmeti rathavāhane ratham atyādhāya dyaus te pṛṣṭham ity aśvasya pṛṣṭhaṃ saṃmārṣṭi //
ĀpŚS, 20, 18, 10.1 candraṃ nāma medaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 4.2 yadidamantareṇa dyāvāpṛthivī sa yadedaṃ sarvaṃ vṛtvā śiśye tasmād vṛtro nāma //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 5, 1.2 idhmenāgniṃ tasmād idhmo nāma samindhe sāmidhenībhirhotā tasmātsāmidhenyo nāma //
ŚBM, 1, 3, 5, 1.2 idhmenāgniṃ tasmād idhmo nāma samindhe sāmidhenībhirhotā tasmātsāmidhenyo nāma //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 2, 1, 2, 11.3 arjuno ha vai nāmendro yad asya guhyaṃ nāma /
ŚBM, 2, 1, 2, 11.4 arjunyo vai nāmaitāḥ /
ŚBM, 2, 1, 2, 18.3 tasmād ādityo nāma yad eṣāṃ vīryaṃ kṣatram ādatta //
ŚBM, 2, 2, 2, 2.3 tad yad enaṃ dakṣiṇābhir adakṣayaṃs tasmād dakṣiṇā nāma /
ŚBM, 2, 2, 4, 2.2 tasmād agnir agrir ha vai nāma /
ŚBM, 2, 2, 4, 5.5 tasmād oṣadhayo nāma /
ŚBM, 3, 1, 4, 3.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃstasmādyūpo nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 2, 2, 2.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyurviduhya yajñaṃ yūpena yopayitvā tiro 'bhavannatha yadenenāyopayaṃs tasmādyūpo nāma //
ŚBM, 3, 7, 1, 24.1 atha yasmāt svarur nāma /
ŚBM, 3, 7, 1, 24.2 etasmād vā eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
ŚBM, 4, 5, 1, 2.1 sa yad amutra rājānaṃ kreṣyann upapraiṣyan yajate tasmāt tat prāyaṇīyaṃ nāma /
ŚBM, 4, 5, 1, 2.2 atha yad atrāvabhṛthād udetya yajate tasmād etad udayanīyaṃ nāma /
ŚBM, 4, 5, 4, 2.4 tad yad enān atyagṛhṇata tasmād atigrāhyā nāma /
ŚBM, 4, 5, 6, 4.3 kasyāsi ko nāmāsīti /
ŚBM, 4, 5, 6, 4.4 prajāpatir vai ko nāma /
ŚBM, 4, 5, 7, 1.1 tā vā etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma /
ŚBM, 4, 5, 7, 2.11 tasmād etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma //
ŚBM, 4, 6, 4, 2.4 tasmān mahāvratīyo nāma //
ŚBM, 4, 6, 7, 4.2 tasmāt puraścaraṇaṃ nāma //
ŚBM, 4, 6, 7, 13.3 yajo ha vai nāmaitad yad yajur iti //
ŚBM, 4, 6, 7, 20.2 tasmāt puraścaraṇaṃ nāma /
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 5, 3.2 tasmātsaṃsṛpo nāmātha yaddaśame 'hanprasuto bhavati tasmād daśapeyo 'tho yaddaśa daśaikaikaṃ camasamanuprasṛptā bhavanti tasmād v eva daśapeyaḥ //
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 5, 5, 4, 2.2 triśīrṣā ṣaḍakṣa āsa tasya trīṇyeva mukhānyāsustadyadevaṃrūpa āsa tasmādviśvarūpo nāma //
ŚBM, 5, 5, 4, 12.2 sutrātam batainam atrāsatām iti tasmātsautrāmaṇī nāma //
ŚBM, 5, 5, 5, 6.2 tam anuparāmṛśya saṃlupyāchinat saiṣeṣṭir abhavat tad yad etasminnāśaye tridhāturivaiṣā vidyāśeta tasmāttraidhātavī nāma //
ŚBM, 6, 7, 1, 23.1 sā yad ukhā nāma /
ŚBM, 6, 8, 1, 14.6 pūrur ha nāmāsurarakṣasam āsa /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa vā ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa vā ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 8, 1, 1.7 śmaśā u haiva nāma pitṝṇām attāraḥ /
ŚBM, 13, 8, 1, 7.5 āmīvaddha nāma tacchmaśānakaraṇam /
ŚBM, 13, 8, 1, 9.8 taddhaitat pratimīvan nāma śmaśānakaraṇam jīvebhyo hitam /
ŚBM, 13, 8, 1, 12.2 yācamānaṃ ha nāma tat /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 2, 4.0 añjalī pūrayitvāthainam āha ko nāmāsīti //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
ŚāṅkhGS, 2, 6, 1.0 āpo nāma stha śivā nāma sthorjā nāma sthājarā nāma sthābhayā nāma sthāmṛtā nāma stha tāsāṃ vo 'śīya sumatau mā dhattety evaṃ trir apa ācamayya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 3.0 vāṅ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 4.0 prāṇo nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 5.0 śrotraṃ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 7.0 prajñā nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 5, 5, 2.0 tasyai nāma parastāt prativihitā bhūtamātrā //
Ṛgveda
ṚV, 1, 53, 7.2 namyā yad indra sakhyā parāvati nibarhayo namuciṃ nāma māyinam //
ṚV, 2, 20, 6.1 sa ha śruta indro nāma deva ūrdhvo bhuvan manuṣe dasmatamaḥ /
ṚV, 2, 27, 15.1 ubhe asmai pīpayataḥ samīcī divo vṛṣṭiṃ subhago nāma puṣyan /
ṚV, 3, 26, 7.2 arkas tridhātū rajaso vimāno 'jasro gharmo havir asmi nāma //
ṚV, 5, 37, 4.2 ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhago nāma puṣyan //
ṚV, 8, 46, 14.2 indraṃ nāma śrutyaṃ śākinaṃ vaco yathā //
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 86, 23.1 parśur ha nāma mānavī sākaṃ sasūva viṃśatim /
ṚV, 10, 97, 9.1 iṣkṛtir nāma vo mātātho yūyaṃ stha niṣkṛtīḥ /
ṚV, 10, 115, 2.1 agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā /
Ṛgvedakhilāni
ṚVKh, 2, 14, 2.1 ajagaro nāma sarpaḥ sarpiraviṣo mahān /
ṚVKh, 2, 14, 4.1 kāᄆiko nāma sarpo navanāgasahasrabalaḥ /
ṚVKh, 2, 14, 8.1 karkoṭako nāma sarpo yo dṛṣṭīviṣa ucyate /
ṚVKh, 4, 2, 11.1 keśinīṃ sarvabhūtānāṃ pañcamīti ca nāma ca /
ṚVKh, 4, 7, 1.2 ghṛtācī nāma vā asi sā devānām asi svasā //
ṚVKh, 4, 7, 4.2 jayantī pratyātiṣṭhantī saṃjeyā nāma vā asi //
Ṛgvidhāna
ṚgVidh, 1, 8, 3.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 17.1 vṛṣaṇaśvasya ha menasya menakā nāma duhitāsa /
ṢB, 1, 2, 10.1 brahmaśrī nāmaitat sāma yat subrahmaṇyā tasmāt prātaranuvāka upākṛte visaṃsthite ca yajñe subrahmaṇyaḥ subrahmaṇyām āhvayati //
Arthaśāstra
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
ArthaŚ, 2, 10, 46.2 sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ //
Avadānaśataka
AvŚat, 1, 2.1 atha dakṣiṇāgiriṣu janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī /
AvŚat, 1, 4.2 bhagavān āha dakṣiṇāgiriṣv ānanda janapade saṃpūrṇo nāma brāhmaṇamahāśālaḥ prativasati tatrāsmābhir gantavyam sajjībhavantu bhikṣava iti /
AvŚat, 1, 12.4 anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya pūrṇabhadro nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 2, 2.1 atha siṃhasya senāpateḥ snuṣā yaśomatī nāma abhirūpā darśanīyā prāsādikā /
AvŚat, 2, 13.5 eṣā ānanda yaśomatī dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnamatir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
AvŚat, 3, 6.2 tena ṣaṭ tīrthikāḥ śāstāraḥ svagṛham āhūtāḥ api nāmāyaṃ dārakas teṣāṃ darśanād gauravajātaḥ śayanāsanād api tāvad uttiṣṭhet /
AvŚat, 3, 16.5 eṣa ānanda kusīdo dārako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭpāramitāḥ paripūrya atibalavīryaparākramo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 4, 14.5 eṣa ānanda sārthavāho 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya ratnottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 6, 14.5 eṣa ānanda vaḍiko gṛhapatiputro 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya śākyamunir nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 15.5 eṣa ārāmiko 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya padmottamo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 8, 2.4 ekānte niṣaṇṇo rājā prasenajit kauśalyo bhagavantam idam avocat bhagavān nāma bhadanta anuttaro dharmarājo vyasanagatānāṃ sattvānāṃ paritrātā anyonyavairiṇāṃ vairapraśamayitā /
AvŚat, 8, 12.5 eṣa ānanda pañcālarājo 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya vijayo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 9, 14.5 eṣa ānanda tīrthopāsako 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya acalo nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 10, 4.2 yāvaj jetavane dvau mallāv anyonyaṃ saṃjalpaṃ kurutaḥ asti kesarī nāma saṃgrāmaḥ /
AvŚat, 10, 13.5 eṣa ānanda śreṣṭhī 'nena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya abhayaprado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 3.2 yat tu nāma sendrair devaiḥ pūjyata iti āvarjitamanā bhagavantam upasaṃkrāntaḥ /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 8.3 apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 16, 6.3 tasyāṃ ca rājadhānyāṃ dharmabuddhir nāma rājā rājyaṃ kārayati tasyāṃ ca rājadhānyāṃ mahatī ītiḥ /
AvŚat, 17, 1.3 tatra ca kāle supriyo nāma gāndharvikarājo 'bhyāgataḥ /
AvŚat, 17, 13.5 ete ānanda gāndharvikāḥ anena kuśalamūlena cittotpādena deyadharmaparityāgena ca yathākālānugatāṃ pratyekāṃ bodhiṃ samudānīya anāgate 'dhvani varṇasvarā nāma pratyekabuddhā bhaviṣyanti hīnadīnānukampakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 9.5 eṣa ānanda gṛhapatir anena kuśalamūlena cittotpādena deyadharmaparityāgena ca trikalpāsaṃkhyeyasamudānītāṃ bodhiṃ samudānīya mahākaruṇāparibhāvitāḥ ṣaṭ pāramitāḥ paripūrya divyānnado nāma samyaksaṃbuddho bhaviṣyati daśabhir balaiś caturbhir vaiśāradyais tribhir āveṇikaiḥ smṛtyupasthānair mahākaruṇayā ca /
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 21, 1.3 bhagavān āha candano nāma pratyekabuddho babhūva tasyeti /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
AvŚat, 22, 9.6 divyamānuṣasukham anubhūya padmottaro nāma pratyekabuddho bhaviṣyati /
AvŚat, 23, 11.5 eṣā ānanda dārikā anena kuśalamūlena cittotpādena deyadharmaparityāgena ca pañcadaśa kalpān vinipātaṃ na gamiṣyati divyaṃ mānuṣaṃ sukham anubhūya ca cakrāntaro nāma pratyekabuddho bhaviṣyati /
Aṣṭasāhasrikā
ASāh, 1, 4.3 tamapyahaṃ bhagavan dharmaṃ na samanupaśyāmi yaduta prajñāpāramitā nāma /
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 8.22 ayaṃ ca bodhisattvasya mahāsattvasya sarvadharmāparigṛhīto nāma samādhirvipulaḥ puraskṛtaḥ apramāṇaniyato 'sādhāraṇaḥ /
ASāh, 1, 14.8 ayamucyate sarvadharmānupādāno nāma samādhirbodhisattvasya mahāsattvasya vipulaḥ puraskṛto 'pramāṇaniyato 'sādhāraṇaḥ sarvaśrāvakapratyekabuddhaiḥ /
ASāh, 1, 16.7 yathāpi nāma tathāgatānubhāvena te pratibhāti tathāgatādhiṣṭhānenopadiśasi /
ASāh, 1, 25.3 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //
ASāh, 1, 27.7 yathāpi nāma subhūte dakṣo māyākāro vā māyākārāntevāsī vā caturmahāpathe mahāntaṃ janakāyamabhinirmimīte /
ASāh, 1, 36.5 tatkasya hetoḥ yathāpi nāma aniśritatvāt sarvadharmāṇām /
ASāh, 2, 13.11 tāṃ ca nāma padaprajñaptiṃ nirdiśati tāṃ ca na virodhayati tāṃ cottānīkaroti tāmeva copadiśati /
ASāh, 2, 22.2 yadāhaṃ devaputrā dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasyāntike dīpavatyāṃ rājadhānyām antarāyaṇamadhyagato 'nayā prajñāpāramitayā avirahito 'bhūvam tadāhaṃ dīpaṃkareṇa tathāgatenārhatāṃ samyaksaṃbuddhena vyākṛto 'nuttarāyāṃ samyaksaṃbodhau bhaviṣyasi tvaṃ māṇava anāgate 'dhvani asaṃkhyeyaiḥ kalpaiḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyānāṃ ca buddho bhagavāniti /
ASāh, 3, 6.11 tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī /
ASāh, 3, 6.11 tadyathāpi nāma kauśika maghī nāmauṣadhī sarvaviṣapraśamanī /
ASāh, 3, 6.14 atha sa prāṇakajāto yena sā maghī nāmauṣadhī tenopasaṃkramet tenopasaṃkramya tiṣṭhet /
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
ASāh, 3, 17.4 teṣāṃ ca enāṃ prajñāpāramitāṃ punaḥ punaḥ samanvāharatāṃ vā svādhyāyatāṃ vā ye tatropasaṃkrāmeyuravatāraprekṣiṇo 'vatāragaveṣiṇo rājāno vā rājaputrā vā rājamantriṇo vā rājamahāmātrā vā na te 'vatāraṃ lapsyante yathāpi nāma prajñāpāramitāparigṛhītatvāt /
ASāh, 3, 20.8 tadyathāpi nāma bhagavan yāni kānicidratnāni mahāratnāni sarvāṇi tāni mahāsamudraprabhāvitāni sarvāṇi tāni mahāsamudrādgaveṣitavyāni evameva bhagavan sarvajñatāmahāratnaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ prajñāpāramitāmahāsamudrād gaveṣitavyam /
ASāh, 3, 21.15 tadyathāpi nāma ānanda mahāpṛthivyāṃ bījāni prakīrṇāni sāmagrīṃ labhamānāni virohanti /
ASāh, 3, 27.37 imam api sa kauśika kulaputro vā kuladuhitā vā dṛṣṭadhārmikaṃ guṇaṃ parigrahīṣyati yatra hi nāma evaṃ mahaujaskā devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante //
ASāh, 3, 30.9 tadyathāpi nāma kauśika bhikṣoryogācārasya samādhervyutthitasya manasikārapariṣyanditena cittena na balavatyāhāre gṛddhirbhavati mṛdukā cāsya āhārasaṃjñā bhavati evameva kauśika tasya kulaputrasya vā kuladuhiturvā na balavatyāhāre gṛddhirbhaviṣyati /
ASāh, 3, 30.11 tatkasya hetoḥ evaṃ hyetatkauśika bhavati yathāpi nāma prajñāpāramitābhāvanāyogānuyuktatvāt tasya kulaputrasya vā kuladuhiturvā tathā hyasya amanuṣyāḥ kāye oja upasaṃhartavyaṃ maṃsyante /
ASāh, 4, 1.2 tatkasya hetoḥ yathāpi nāma tathāgatanetrīcitrīkāreṇa /
ASāh, 4, 1.13 tadyathāpi nāma bhagavan sudharmāyāṃ devasabhāyāmahaṃ yasmin samaye divye svake āsane niṣaṇṇo bhavāmi tadā mama devaputrā upasthānāyāgacchanti /
ASāh, 4, 1.40 tadyathāpi nāma bhagavan anarghaṃ maṇiratnamebhirevaṃrūpairguṇaiḥ samanvāgataṃ syāt /
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
ASāh, 6, 10.31 tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya /
ASāh, 6, 10.37 evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 14.4 evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya /
ASāh, 6, 16.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 10.39 tatkasya hetoḥ yathāpi nāma durbhāṣitatvādvācaḥ //
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 8, 5.5 evamukte āyuṣmān subhūtirbhagavantametadavocat āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā svākhyātā sunirdiṣṭā supariniṣṭhitā yatra hi nāma bhagavatā ime 'pi saṅgā ākhyātāḥ /
ASāh, 8, 14.1 subhūtirāha āścaryaṃ bhagavan yāvadgambhīro 'yaṃ bhagavan dharmaḥ prajñāpāramitā nāma /
ASāh, 8, 14.7 tadyathāpi nāma subhūte tathāgato 'rhan samyaksaṃbuddho yāvajjīvaṃ tiṣṭhannākāśasya varṇaṃ bhāṣeta nākāśasya vṛddhirbhavet /
ASāh, 8, 14.9 tadyathāpi nāma subhūte māyāpuruṣo bhāṣyamāṇe 'pi varṇe nānunīyate na saṃkliśyate abhāṣyamāṇe 'pi varṇe na pratihanyate na saṃkliśyate /
ASāh, 8, 15.2 atra ca nāma yogamāpadyate na ca pratyudāvartate /
ASāh, 10, 2.5 tatkasya hetoḥ yathāpi nāma parīttatvātkuśalamūlānām /
ASāh, 10, 10.2 tadyathāpi nāma bhagavan yo'yaṃ bodhisattvayānikaḥ kulaputro vā kuladuhitā vā svapnāntaragato'pi bodhimaṇḍe niṣīdet veditavyametadbhagavan ayaṃ bodhisattvo mahāsattva āsanno'nuttarāyāṃ samyaksaṃbodher abhisaṃbodhāyeti /
ASāh, 10, 10.12 tadyathāpi nāma bhagavan puruṣo yojanaśatikādaṭavīkāntārād dviyojanaśatikādvā triyojanaśatikādvā caturyojanaśatikādvā pañcayojanaśatikādvā daśayojanaśatikādvā aṭavīkāntārānniṣkrāmet /
ASāh, 10, 10.21 pratibhātu te śāriputra punarapyetatsthānam yathāpi nāmaitadbuddhānubhāvena vyāharasi vyāhariṣyasi ca //
ASāh, 10, 11.1 evamukte āyuṣmān śāriputro bhagavantametadavocat tadyathāpi nāma bhagavan iha kaścideva puruṣo mahāsamudraṃ draṣṭukāmo bhavet /
ASāh, 10, 11.9 tadyathāpi nāma bhagavan vasante pratyupasthite śīrṇaparṇapalāśeṣu nānāvṛkṣeṣu nānāpallavāḥ prādurbhavanti /
ASāh, 10, 11.16 tadyathāpi nāma bhagavan strī gurviṇī gurugarbhā /
ASāh, 10, 22.11 tatkasya hetoḥ yathāpi nāma taddṛḍhasthāmatvādanuttarāyāṃ samyaksaṃbodhau /
ASāh, 10, 23.2 na sa kaściddharmo yo na jñāto na sā kāciccaryā sattvānāṃ yā na vijñātā yatra hi nāma anāgatānāmapi bodhisattvānāṃ mahāsattvānāṃ caryā jñātā bodhicchandikānām adhyāśayasampannānām ārabdhavīryāṇām /
ASāh, 11, 1.36 tadyathāpi nāma subhūte kukkuraḥ svāmino 'ntikātpiṇḍāṃśchorayitvā karmakarasyāntikātkavalaṃ paryeṣitavyaṃ manyeta evameva subhūte bhaviṣyantyanāgate 'dhvani eke bodhisattvayānikāḥ pudgalāḥ ye imāṃ prajñāpāramitāṃ sarvajñajñānasya mūlaṃ chorayitvā śākhāpatrapalālabhūte śrāvakapratyekabuddhayāne sāraṃ vṛddhatvaṃ paryeṣitavyaṃ maṃsyante /
ASāh, 11, 1.46 tadyathāpi nāma subhūte kaścideva puruṣo hastinam apaśyan hastino varṇasaṃsthāne paryeṣeta /
ASāh, 11, 1.53 tadyathāpi nāma subhūte ratnārthikaḥ puruṣo mahāsamudraṃ dṛṣṭvā nāvagāheta ratnāni na nidhyāyet nādhyālambeta /
ASāh, 11, 1.68 idam api subhūte mārakarma veditavyaṃ teṣāṃ tathārūpāṇāṃ bodhisattvayānikānāṃ pudgalānām tadyathāpi nāma subhūte palagaṇḍo vā palagaṇḍāntevāsī vā vaijayantasya prāsādasya pramāṇena prāsādaṃ kartukāmo nirmātukāmaḥ syāt /
ASāh, 11, 1.77 tadyathāpi nāma subhūte kaścideva puruṣo rājānaṃ ca cakravartinaṃ bhraṣṭukāmo bhavet sa rājānaṃ cakravartinaṃ paśyet /
ASāh, 11, 1.88 bhagavānāha tadyathāpi nāma subhūte bubhukṣitaḥ puruṣaḥ śatarasaṃ bhojanaṃ labdhvā hitavipākaṃ sukhavipākaṃ yāvadāyuḥparyantaṃ kṣutpipāsānivartakam tadapāsya ṣaṣṭikodanaṃ paryeṣitavyaṃ manyeta /
ASāh, 11, 1.95 tadyathāpi nāma subhūte kaścideva puruṣo 'narghyaṃ maṇiratnaṃ labdhvā alpārghyeṇa alpasāreṇa maṇiratnena sārdhaṃ samīkartavyaṃ manyeta /
ASāh, 12, 1.1 atha khalu bhagavān punarapyāyuṣmantaṃ subhūtimāmantrayate sma tadyathāpi nāma subhūte striyā bahavaḥ putrā bhaveyuḥ pañca vā daśa vā viṃśatirvā triṃśadvā catvāriṃśadvā pañcāśadvā śataṃ vā sahasraṃ vā /
Buddhacarita
BCar, 1, 1.2 priyaḥ śaraccandra iva prajānāṃ śuddhodano nāma babhūva rājā //
BCar, 1, 6.1 sā lumbinī nāma vanāntabhūmiṃ citradrumāṃ caitrarathābhirāmām /
BCar, 1, 90.1 iti buddhacarite mahākāvye bhagavatprasūtir nāma prathamaḥ sargaḥ //
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
BCar, 2, 57.1 iti buddhacarite mahākāvye antaḥpuravihāro nāma dvitīyaḥ sargaḥ //
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 3, 50.2 calendriyatvādapi nāma sakto nāsmānvijahyāditi nāthamānaḥ //
BCar, 3, 66.1 iti buddhacarite mahākāvye saṃvegotpattir nāma tṛtīyaḥ sargaḥ //
BCar, 4, 29.1 madenāvarjitā nāma taṃ kāścittatra yoṣitaḥ /
BCar, 4, 52.1 api nāma vihaṅgānāṃ vasantenāhṛto madaḥ /
BCar, 4, 104.1 iti buddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ //
BCar, 5, 88.1 iti buddhacarite mahākāvye 'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ //
BCar, 6, 69.1 iti buddhacarite mahākāvye chandakanivartano nāma ṣaṣṭhaḥ sargaḥ //
BCar, 7, 59.1 iti buddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ //
BCar, 8, 88.1 iti buddhacarite mahākāvye 'ntaḥpuravilāpo nāmāṣṭamaḥ sargaḥ //
BCar, 9, 83.1 iti buddhacarite mahākāvye kumārānveṣaṇo nāma navamaḥ sargaḥ //
BCar, 10, 42.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ //
BCar, 11, 46.2 athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ //
BCar, 11, 74.1 iti buddhacarite mahākāvye kāmavigarhaṇo nāmaikādaśaḥ sargaḥ //
BCar, 12, 18.1 tatra tu prakṛtiṃ nāma viddhi prakṛtikovida /
BCar, 12, 25.1 tatra vipratyayo nāma viparītaṃ pravartate /
BCar, 12, 122.1 iti buddhacarite mahākāvye 'rāḍadarśano nāma dvādaśaḥ sargaḥ //
BCar, 13, 35.2 vidāritāsyāḥ sthiraśaṅkukarṇāḥ saṃtrāsayantaḥ kila nāma tasthuḥ //
BCar, 13, 73.1 iti buddhacarite mahākāvye 'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ //
BCar, 14, 3.1 amutrāhamayaṃ nāma cyutastasmādihāgataḥ /
Carakasaṃhitā
Ca, Sū., 1, 121.1 na nāmajñānamātreṇa rūpajñānena vā punaḥ /
Ca, Sū., 7, 67.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne navegāndhāraṇīyo nāma saptamo 'dhyāyāḥ //
Ca, Sū., 11, 66.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne tisraiṣaṇīyo nāmaikādaśo'dhyāyaḥ //
Ca, Sū., 18, 26.2 śvayathuḥ śaṅkhako nāma dāruṇastasya jāyate //
Ca, Sū., 18, 33.2 viśiṣṭā nāmarūpābhyāṃ nirdeśyāḥ śothasaṃgrahe //
Ca, Sū., 20, 26.1 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne mahārogādhyāyo nāma viṃśo 'dhyāyaḥ //
Ca, Sū., 26, 4.1 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Ca, Sū., 26, 114.0 ityagniveśakṛte tantre carakapratisaṃskṛte ślokasthāne ātreyabhadrakāpyīyo nāma ṣaḍviṃśo'dhyāyaḥ //
Ca, Sū., 28, 49.0 ityagniveśakṛte tantre carakapratisaṃskṛte sūtrasthāne vividhāśitapītīyo nāmāṣṭāviṃśo'dhyāyaḥ //
Ca, Nid., 1, 12.5 vidhirnāma dvividhā vyādhayo nijāgantubhedena trividhāstridoṣabhedena caturvidhāḥ sādhyāsādhyamṛdudāruṇabhedena /
Ca, Nid., 1, 42.2 trividhaṃ nāmaparyāyair hetuṃ pañcavidhaṃ gadam /
Ca, Vim., 1, 20.1 sātmyaṃ nāma tad yad ātmanyupaśete sātmyārtho hy upaśayārthaḥ /
Ca, Vim., 1, 29.0 ityagniveśakṛte tantre carakapratisaṃskṛte vimānasthāne rasavimānaṃ nāma prathamo'dhyāyaḥ //
Ca, Vim., 2, 3.0 trividhaṃ kukṣau sthāpayed avakāśāṃśam āhārasyāhāram upayuñjānaḥ tadyathā ekamavakāśāṃśaṃ mūrtānām āhāravikārāṇām ekaṃ dravāṇām ekaṃ punarvātapittaśleṣmaṇām etāvatīṃ hyāhāramātrām upayuñjāno nāmātrāhārajaṃ kiṃcidaśubhaṃ prāpnoti //
Ca, Vim., 4, 4.1 tatrāptopadeśo nāmāptavacanam /
Ca, Vim., 5, 27.3 sāmānyaṃ nāmaparyāyāḥ kopanāni parasparam //
Ca, Vim., 8, 28.1 tatra vādo nāma sa yat pareṇa saha śāstrapūrvakaṃ vigṛhya kathayati /
Ca, Vim., 8, 28.5 vitaṇḍā nāma parapakṣe doṣavacanamātrameva //
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.1 atha sthāpanā sthāpanā nāma tasyā eva pratijñāyā hetudṛṣṭāntopanayanigamanaiḥ sthāpanā /
Ca, Vim., 8, 32.1 atha pratiṣṭhāpanā pratiṣṭhāpanā nāma yā tasyā eva parapratijñāyā viparītārthasthāpanā /
Ca, Vim., 8, 33.1 atha hetuḥ hetur nāmopalabdhikāraṇaṃ tat pratyakṣam anumānam aitihyam aupamyamiti ebhirhetubhiryadupalabhyate tat tattvam //
Ca, Vim., 8, 34.1 atha dṛṣṭāntaḥ dṛṣṭānto nāma yatra mūrkhaviduṣāṃ buddhisāmyaṃ yo varṇyaṃ varṇayati /
Ca, Vim., 8, 36.1 athottaramuttaraṃ nāma sādharmyopadiṣṭe hetau vaidharmyavacanaṃ vaidharmyopadiṣṭe vā hetau sādharmyavacanam /
Ca, Vim., 8, 37.3 tatra sarvatantrasiddhānto nāma tasmiṃstasmin sarvasmiṃstantre tattat prasiddhaṃ yathā santi nidānāni santi vyādhayaḥ santi siddhyupāyāḥ sādhyānāmiti /
Ca, Vim., 8, 37.4 pratitantrasiddhānto nāma tasmiṃstasminnekaikasmiṃstantre tattat prasiddhaṃ yathānyatrāṣṭau rasāḥ ṣaḍatra pañcendriyāṇyatra ṣaḍindriyāṇyanyatra tantre vātādikṛtāḥ sarve vikārā yathānyatra atra vātādikṛtā bhūtakṛtāśca prasiddhāḥ /
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 37.6 abhyupagamasiddhānto nāma sa yamarthamasiddhamaparīkṣitamanupadiṣṭamahetukaṃ vā vādakāle 'bhyupagacchanti bhiṣajaḥ tad yathā dravyaṃ pradhānamiti kṛtvā vakṣyāmaḥ guṇāḥ pradhānamiti kṛtvā vakṣyāmaḥ vīryaṃ pradhānamiti kṛtvā vakṣyāmaḥ ityevamādiḥ /
Ca, Vim., 8, 38.1 atha śabdaḥ śabdo nāma varṇasamāmnāyaḥ sa caturvidhaḥdṛṣṭārthaśca adṛṣṭārthaśca satyaśca anṛtaśceti /
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Vim., 8, 38.4 satyo nāma yathārthabhūtaḥ santyāyurvedopadeśāḥ santi siddhyupāyāḥ sādhyānāṃ vyādhīnāṃ santyārambhaphalānīti /
Ca, Vim., 8, 39.1 atha pratyakṣaṃ pratyakṣaṃ nāma tad yad ātmanā cendriyaiśca svayamupalabhyate tatrātmapratyakṣāḥ sukhaduḥkhecchādveṣādayaḥ śabdādayastvindriyapratyakṣāḥ //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 41.1 athaitihyamaitihyaṃ nāmāptopadeśo vedādiḥ //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Ca, Vim., 8, 45.1 atha savyabhicāraṃ savyabhicāraṃ nāma yadvyabhicaraṇaṃ yathā bhaved idamauṣadham asmin vyādhau yaugikamathavā neti //
Ca, Vim., 8, 46.1 atha jijñāsā jijñāsā nāma parīkṣā yathā bheṣajaparīkṣottarakālamupadekṣyate //
Ca, Vim., 8, 47.1 atha vyavasāyaḥ vyavasāyo nāma niścayaḥ yathā vātika evāyaṃ vyādhiḥ idamevāsya bheṣajaṃ ceti //
Ca, Vim., 8, 48.1 athārthaprāptir arthaprāptirnāma yatraikenārthenoktenāparasyārthasyānuktasyāpi siddhiḥ yathā nāyaṃ saṃtarpaṇasādhyo vyādhirityukte bhavatyarthaprāptiḥ apatarpaṇasādhyo 'yamiti nānena divā bhoktavyamityukte bhavatyarthaprāptiḥniśi bhoktavyamiti //
Ca, Vim., 8, 50.1 athānuyojyamanuyojyaṃ nāma yadvākyaṃ vākyadoṣayuktaṃ tat /
Ca, Vim., 8, 51.1 athānanuyojyam ananuyojyaṃ nāmāto viparyayeṇa yathāyam asādhyaḥ //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 53.1 atha pratyanuyogaḥ pratyanuyogo nāmānuyogasyānuyogaḥ yathāsyānuyogasya punaḥ ko heturiti //
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 54.3 athādhikamadhikaṃ nāma yannyūnaviparītaṃ yadvāyurvede bhāṣyamāṇe bārhaspatyamauśanasamanyadvā yatkiṃcid apratisaṃbaddhārthamucyate yadvā sambaddhārthamapi dvirabhidhīyate tat punaruktadoṣatvādadhikaṃ tacca punaruktaṃ dvividham arthapunaruktaṃ śabdapunaruktaṃ ca tatrārthapunaruktaṃ yathā bheṣajamauṣadhaṃ sādhanamiti śabdapunaruktaṃ punarbheṣajaṃ bheṣajamiti /
Ca, Vim., 8, 54.4 athānarthakam anarthakaṃ nāma yadvacanamakṣaragrāmamātrameva syāt pañcavargavanna cārthato gṛhyate /
Ca, Vim., 8, 54.5 athāpārthakam apārthakaṃ nāma yadarthavacca paraspareṇāsaṃyujyamānārthakaṃ yathā cakranakravaṃśavajraniśākarā iti /
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 55.1 atha vākyapraśaṃsā vākyapraśaṃsā nāma yathā khalvasminnarthe tvanyūnam anadhikam arthavat anapārthakam aviruddham adhigatapadārthaṃ ceti yattadvākyamananuyojyamiti praśasyate //
Ca, Vim., 8, 56.1 atha chalaṃ chalaṃ nāma pariśaṭhamarthābhāsamanarthakaṃ vāgvastumātrameva /
Ca, Vim., 8, 56.3 tatra vākchalaṃ nāma yathā kaścid brūyānnavatantro 'yaṃ bhiṣagiti atha bhiṣag brūyānnāhaṃ navatantra ekatantro 'hamiti paro brūyānnāhaṃ bravīmi nava tantrāṇi taveti api tu navābhyastaṃ te tantramiti bhiṣak brūyānna mayā navābhyastaṃ tantram anekadhābhyastaṃ mayā tantramiti etadvākchalam /
Ca, Vim., 8, 56.4 sāmānyacchalaṃ nāma yathā vyādhipraśamanāyauṣadhamityukte paro brūyāt sat satpraśamanāyeti kiṃ nu bhavānāha san hi rogaḥ sadauṣadhaṃ yadi ca sat satpraśamanāya bhavati tatra sat kāsaḥ sat kṣayaḥ satsāmānyāt kāsaste kṣayapraśamanāya bhaviṣyatīti /
Ca, Vim., 8, 57.1 athāhetuḥ aheturnāma prakaraṇasamaḥ saṃśayasamaḥ varṇyasamaśceti /
Ca, Vim., 8, 57.2 tatra prakaraṇasamo nāmāhetur yathānyaḥ śarīrādātmā nitya iti paro brūyād yasmād anyaḥ śarīrādātmā tasmānnityaḥ śarīraṃ hyanityamato vidharmiṇā cātmanā bhavitavyamityeṣa cāhetuḥ nahi ya eva pakṣaḥ sa eva heturiti /
Ca, Vim., 8, 57.3 saṃśayasamo nāmāheturya eva saṃśayahetuḥ sa eva saṃśayacchedahetuḥ yathāyam āyurvedaikadeśam āha kiṃnvayaṃ cikitsakaḥ syānna veti saṃśaye paro brūyād yasmād ayam āyurvedaikadeśam āha tasmāccikitsako 'yamiti na ca saṃśayacchedahetuṃ viśeṣayati eṣa cāhetuḥ na hi ya eva saṃśayahetuḥ sa eva saṃśayacchedaheturbhavati /
Ca, Vim., 8, 57.4 varṇyasamo nāmāhetuḥyo heturvarṇyāviśiṣṭaḥ yathā kaścid brūyād asparśatvād buddhir anityā śabdavad iti atra varṇyaḥ śabdo buddhirapi varṇyā tadubhayavarṇyāviśiṣṭatvādvarṇyasamo 'pyahetuḥ //
Ca, Vim., 8, 58.1 athātītakālam atītakālaṃ nāma yat pūrvaṃ vācyaṃ tat paścāducyate tat kālātītatvādagrāhyaṃ bhavatīti pūrvaṃ vā nigrahaprāptam anigṛhya parigṛhya pakṣāntaritaṃ paścānnigṛhīte tat tasyātītakālatvānnigrahavacanam asamarthaṃ bhavatīti //
Ca, Vim., 8, 59.1 athopālambhaḥ upālambho nāma hetordoṣavacanaṃ yathā pūrvam ahetavo hetvābhāsā vyākhyātāḥ //
Ca, Vim., 8, 60.1 atha parihāraḥ parihāro nāma tasyaiva doṣavacanasya pariharaṇaṃ yathā nityamātmani śarīrasthe jīvaliṅgānyupalabhyante tasya cāpagamānnopalabhyante tasmādanyaḥ śarīrādātmā nityaśceti //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 62.1 athābhyanujñā abhyanujñā nāma sā ya iṣṭāniṣṭābhyupagamaḥ //
Ca, Vim., 8, 63.1 atha hetvantaraṃ hetvantaraṃ nāma prakṛtahetau vācye yadvikṛtahetumāha //
Ca, Vim., 8, 64.1 athārthāntaramarthāntaraṃ nāmaikasmin vaktavye 'paraṃ yadāha /
Ca, Vim., 8, 65.1 atha nigrahasthānaṃ nigrahasthānaṃ nāma parājayaprāptiḥ tacca trirabhihitasya vākyasyāparijñānaṃ pariṣadi vijñānavatyāṃ yadvā ananuyojyasyānuyogo 'nuyojyasya cānanuyogaḥ /
Ca, Vim., 8, 86.1 kāraṇaṃ bhiṣagityuktamagre tasya parīkṣā bhiṣaṅnāma yo bhiṣajyati yaḥ sūtrārthaprayogakuśalaḥ yasya cāyuḥ sarvathā viditaṃ yathāvat /
Ca, Vim., 8, 87.2 bheṣajaṃ nāma tadyadupakaraṇāyopakalpate bhiṣajo dhātusāmyābhinirvṛttau prayatamānasya viśeṣataścopāyāntebhyaḥ /
Ca, Vim., 8, 87.7 upāyo nāma bhayadarśanavismāpanavismāraṇakṣobhaṇaharṣaṇabhartsanavadhabandhasvapnasaṃvāhanādir amūrto bhāvaviśeṣo yathoktāḥ siddhyupāyāścopāyābhiplutā iti /
Ca, Vim., 8, 118.1 sātmyataśceti sātmyaṃ nāma tadyat sātatyenopasevyamānamupaśete /
Ca, Vim., 8, 132.2 pratipattirnāma yo vikāro yathā pratipattavyastasya tathānuṣṭhānajñānam //
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 6, 4.1 tatra śarīraṃ nāma cetanādhiṣṭhānabhūtaṃ pañcamahābhūtavikārasamudāyātmakaṃ samayogavāhi /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Ca, Cik., 1, 82.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye 'bhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ //
Ca, Cik., 2, 24.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye prāṇakāmīyo nāma rasāyanapādo dvitīyaḥ //
Ca, Cik., 3, 11.2 eko 'rtho nāmaparyāyairvividhairabhidhīyate //
Ca, Cik., 23, 134.1 sarpo gaudherako nāma godhāyāṃ syāccatuṣpadaḥ /
Ca, Si., 12, 56.1 ityagniveśakṛte tantre carakapratisaṃskṛte 'prāpte dṛḍhabalasampūrite siddhisthāne uttarabastisiddhirnāma dvādaśo 'dhyāyaḥ //
Ca, Cik., 1, 3, 67.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye karapracitīyo nāma rasāyanapādastṛtīyaḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 65.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne rasāyanādhyāye āyurvedasamutthānīyo nāma rasāyanapādaścaturthaḥ //
Ca, Cik., 2, 1, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye saṃyogaśaramūlīyo nāma vājīkaraṇapādaḥ prathamaḥ //
Ca, Cik., 2, 2, 33.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye āsiktakṣīriko nāma vājīkaraṇapādo dvitīyaḥ //
Ca, Cik., 2, 3, 32.1 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye māṣaparṇabhṛtīyo nāma vājīkaraṇapādastṛtīyaḥ //
Ca, Cik., 2, 4, 54.0 ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne vājīkaraṇādhyāye pumāñjātabalādiko nāma vājīkaraṇapādaścaturthaḥ //
Garbhopaniṣat
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
Lalitavistara
LalVis, 1, 53.1 tena khalu punaḥ samayena bhagavān rātryāṃ madhyame yāme buddhālaṃkāravyūhaṃ nāma samādhiṃ samāpanno 'bhūt //
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 54.1 samanantarasamāpannasya ca bhagavata imaṃ buddhālaṃkāravyūhaṃ nāma samādhimatha tatkṣaṇameva bhagavata upariṣṭānmūrdhnaḥ saṃdhāvuṣṇīṣavivarāntarāt pūrvabuddhānusmṛtyasaṅgājñānālokālaṃkāraṃ nāma raśmiścacāra //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 66.1 ekānte sthitāśca te śuddhāvāsakāyikā devaputrā bhagavantametadavocan asti bhagavan lalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyanicayo bodhisattvakuśalamūlasamudbhāvanaḥ tuṣitavarabhavanavikiraṇasaṃcintyāvakramaṇavikrīḍanagarbhasthānaviśeṣasaṃdarśano 'bhijātajanmabhūmiprabhāvasaṃdarśanaḥ sarvabālacaryāguṇaviśeṣasamatikramasarvalaukikaśilpasthānakarmasthānalipisaṃkhyāmudrāgaṇanāsidhanukalāpayuddhasālambhasarvasattvaprativiśiṣṭasaṃdarśanāntaḥpuraviṣayopabhogasaṃdarśanaḥ sarvabodhisattvacariniṣpandaniṣpattiphalādhigamaparikīrtano bodhisattvavikrīḍitaḥ sarvamāramaṇḍalavidhvaṃsanaḥ tathāgatabalavaiśāradyāṣṭādaśāveṇikasamuccayo 'pramāṇabuddhadharmanirdeśaḥ pūrvakairapi tathāgatairbhāṣitapūrvaḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 74.1 atha khalu te bodhisattvāste ca mahāśrāvakā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocan tatsādhu bhagavan taṃ lalitavistaraṃ nāma dharmaparyāyaṃ deśayatu //
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 3, 1.1 iti hi bhikṣavo bodhisattva evaṃ dharmakālasaṃcoditaḥ saṃstato mahāvimānānniṣkramya dharmoccayo nāma mahāprāsādo yatra niṣadya bodhisattvastuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ bodhisattvo 'bhirohati sma abhiruhya ca sudharme siṃhāsane niṣīdati sma /
LalVis, 3, 5.2 sarvaśvetaṃ saptāṅgasupratiṣṭhitaṃ svarṇacūḍakaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bodhirnāma nāgarājā /
LalVis, 3, 6.2 sarvanīlaṃ kṛṣṇaśirasaṃ muñjakeśamādṛtavadanaṃ svarṇadhvajaṃ svarṇālaṃkāraṃ hemajālapraticchannaṃ ṛddhimantaṃ vihāyasā gāminaṃ vikurvaṇādharmiṇaṃ yaduta bālāhako nāmāśvarājam /
LalVis, 3, 12.1 tena khalu punarbhikṣavaḥ samayena rājagṛhe mahānagare golāṅgulaparivartane parvate mātaṅgo nāma pratyekabuddho viharati sma /
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 1.2 iti hi bhikṣavo bodhisattvo janmakulaṃ vyavalokya uccadhvajaṃ nāma tuṣitālaye mahāvimānaṃ catuḥṣaṣṭiyojanānyāyāmavistāreṇa yasmin bodhisattvaḥ saṃniṣadya tuṣitebhyo devebhyo dharmaṃ deśayati sma taṃ mahāvimānaṃ bodhisattvo 'bhirohati sma /
LalVis, 4, 1.3 abhiruhya ca sarvān tuṣitakāyikān devaputrānāmantrayate sma saṃnipatantu bhavantaḥ cyutyākāraprayogaṃ nāma dharmānusmṛticaryānuśāsanīṃ paścimaṃ bodhisattvasyāntikāddharmaśravaṇaṃ śroṣyatheti /
LalVis, 4, 3.6 evaṃ codānamudānayanti sma sādhu acintyamidaṃ bodhisattvādhisthānaṃ yatra hi nāma vayaṃ vyavalokitamātreṇeyanto bodhisattvān paśyāma iti //
LalVis, 5, 3.13 tatrogratejo nāma brahmakāyiko devaputraḥ pūrvarṣijanmacyuto 'vaivartiko 'nuttarāyāḥ samyaksaṃbodheḥ sa evamāha yathā brāhmaṇānāṃ mantravedaśāstrapāṭheṣvāgacchati tādṛśenaiva rūpeṇa bodhisattvo mātuḥ kukṣāvavakrāmitavyaḥ /
LalVis, 6, 38.3 tatkathaṃ hi nāma sarvalokābhyudgato bodhisattvaḥ śucirnirāmagandhaḥ sattvaratnaḥ saṃtuṣitāddevanikāyāccyutvā durgandhe manuṣyāśraye daśamāsān mātuḥ kukṣau sthita iti //
LalVis, 6, 39.3 kathaṃ hi nāma sarvalokābhyudgato bhagavān pūrvaṃ bodhisattvabhūta eva tuṣitāddevanikāyāccyavitvā manuṣyāśraye durgandhe māturdakṣiṇe pārśve kukṣāvupapanna iti /
LalVis, 6, 48.4 evaṃpramāṇaḥ tadyathāpi nāma ṣaṇmāsajāto dāraka uccaistvena /
LalVis, 6, 48.5 tasya khalu punaḥ kūṭāgārasya madhye paryaṅkaḥ prajñaptaḥ tadyathāpi nāma ṣaṇmāsajātasya dārakasya bhittīphalakaḥ /
LalVis, 6, 48.10 tadyathāpi nāma dvinirdhāntaṃ suvarṇaṃ kuśalena karmakāreṇa supariniṣṭhitamapagatakācadoṣam evaṃ tasmin samaye sa kūṭāgāro virājate sma /
LalVis, 6, 48.12 yat khalu mahābrahmaṇā cīvaraṃ prāvṛtamabhūt tattasya bodhisattvaparyaṅkasyāgrato na bhāsate sma tadyathāpi nāma vātavṛṣṭyābhihataḥ kṛṣṇakambalaḥ /
LalVis, 6, 48.17 tasya khalu punaruragasāracandanasyaivaṃrūpo varṇaḥ tadyathāpi nāma abhijātasya nīlavaiḍūryasya /
LalVis, 6, 52.1 tasmin khalu puna ratnavyūhe bodhisattvaparibhoge śatasahasravyūhaṃ nāma vāsoyugaṃ prādurbhūtam /
LalVis, 6, 52.5 tadyathāpi nāma kācilindikasukhasaṃsparśo nidarśanamātreṇa na tu tasyopamā saṃvidyate /
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 61.17 yadā ca māyādevī svaṃ dakṣiṇaṃ pārśvaṃ pratyavekṣate sma tadā paśyati sma bodhisattvaṃ kukṣigataṃ tadyathāpi nāma supariśuddha ādarśamaṇḍale mukhamaṇḍalaṃ dṛśyate /
LalVis, 7, 25.4 devaiśca tathā tadvanaṃ samalaṃkṛtamabhūt tadyathāpi nāma miśrakāvanaṃ devānāṃ samalaṃkṛtam //
LalVis, 7, 41.28 tadyathāpi nāma ānanda kasyacideva puruṣasyaikaputrako bhavet suvayāḥ pradakṣiṇagrāhī /
LalVis, 7, 85.2 tatra ca nānāratnavyūho nāma mahāprāsādastaṃ bodhisattvaḥ samārūḍho 'bhūt /
LalVis, 7, 86.2 tena ca samayena himavataḥ parvatarājasya pārśve asito nāma maharṣiḥ prativasati sma pañcābhijñaḥ sārdhaṃ naradattena bhāgineyena /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
LalVis, 9, 3.8 tadyathāpi nāma jāmbūnadasya suvarṇasya purato masipiṇḍa upanikṣipto na bhāsati na tapati na virocate evameva tānyābharaṇāni bodhisattvasya kāyaprabhayā spṛṣṭāni na bhāsante na tapanti na virocante sma /
LalVis, 9, 3.9 evaṃ yā yā ābharaṇavikṛtirbodhisattvasya kāya ābadhyate sma sā sā jihmībhavati sma tadyathāpi nāma masipiṇḍaḥ //
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 10, 2.3 taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma /
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
LalVis, 12, 35.1 tatastairguhyapuruṣai rājānaṃ śuddhodanamupasaṃkramyaiṣa vṛttānto nivedito 'bhūd deva daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā tasyāṃ kumārasya cakṣurniviṣṭaṃ muhūrtaṃ ca tayoḥ saṃlāpo 'bhūt //
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo vā atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 53.3 tatrārjuno nāma śākyagaṇako mahāmātraḥ saṃkhyāgaṇanāsu pāraṃgataḥ sa sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro viśiṣyate saṃkhyājñānata iti /
LalVis, 12, 59.2 athārjuno gaṇakamahāmātro bodhisattvamevamāha jānīṣe tvaṃ kumāra koṭiśatottarāṃ nāma gaṇanāgatiṃ bodhisattva āha śakyāmi deva /
LalVis, 12, 59.4 āha kathaṃ punaḥ koṭiśatottarā gaṇanāgatiranupraveṣṭavyā bodhisattva āha śataṃ koṭīnāmayutaṃ nāmocyate /
LalVis, 12, 59.5 śatamayutānāṃ niyuto nāmocyate /
LalVis, 12, 59.6 śataṃ niyutānāṃ kaṅkaraṃ nāmocyate /
LalVis, 12, 59.7 śataṃ kaṅkarāṇāṃ vivaraṃ nāmocyate /
LalVis, 12, 59.8 śataṃ vivarāṇām akṣobhyaṃ nāmocyate /
LalVis, 12, 59.9 śatamakṣobhyāṇāṃ vivāhaṃ nāmocyate /
LalVis, 12, 59.10 śataṃ vivāhānāmutsaṅgaṃ nāmocyate /
LalVis, 12, 59.11 śatamutsaṅgānāṃ bahulaṃ nāmocyate /
LalVis, 12, 59.12 śataṃ bahulānāṃ nāgabalaṃ nāmocyate /
LalVis, 12, 59.13 śataṃ nāgabalānāṃ tiṭilambhaṃ nāmocyate /
LalVis, 12, 59.14 śataṃ tiṭilambhānāṃ vyavasthānaprajñaptir nāmocyate /
LalVis, 12, 59.15 śataṃ vyavasthānaprajñaptīnāṃ hetuhilaṃ nāmocyate /
LalVis, 12, 59.16 śataṃ hetuhilānāṃ karakurnāmocyate /
LalVis, 12, 59.17 śataṃ karakūṇāṃ hetvindriyaṃ nāmocyate /
LalVis, 12, 59.18 śataṃ hetvindriyāṇāṃ samāptalambhaṃ nāmocyate /
LalVis, 12, 59.19 śataṃ samāptalambhānāṃ gaṇanāgatirnāmocyate /
LalVis, 12, 59.20 śataṃ gaṇanāgatīnāṃ niravadyaṃ nāmocyate /
LalVis, 12, 59.21 śataṃ niravadyānāṃ mudrābalaṃ nāmocyate /
LalVis, 12, 59.22 śataṃ mudrābalānāṃ sarvabalaṃ nāmocyate /
LalVis, 12, 59.23 śataṃ sarvabalānāṃ visaṃjñāgatī nāmocyate /
LalVis, 12, 59.24 śataṃ visaṃjñāgatīnāṃ sarvasaṃjñā nāmocyate /
LalVis, 12, 59.25 śataṃ sarvasaṃjñānāṃ vibhūtaṃgamā nāmocyate /
LalVis, 12, 59.26 śataṃ vibhūtaṃgamānāṃ tallakṣaṇaṃ nāmocyate /
LalVis, 12, 59.28 ato 'pyuttari dhvajāgravatī nāma gaṇanā yasyāṃ gaṇanāyāṃ gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.29 ato 'pyuttari dhvajāgraniśāmaṇī nāma gaṇanā /
LalVis, 12, 59.30 ato 'pyuttari vāhanaprajñaptirnāma /
LalVis, 12, 59.31 ato 'pyuttari iṅgā nāma /
LalVis, 12, 59.32 ato 'pyuttari kuruṭu nāma /
LalVis, 12, 59.33 ato 'pyuttari kuruṭāvi nāma /
LalVis, 12, 59.34 ato 'pyuttari sarvanikṣepā nāma gaṇanā yasyāṃ gaṇanāyāṃ daśa gaṅgānadīvālikāsamā lakṣanikṣepakriyayā parikṣayaṃ gaccheyuḥ /
LalVis, 12, 59.35 ato 'pyuttari agrasārā nāma gaṇanā yatra koṭīśataṃ gaṅgānadīvālikāsamā lakṣanikṣepāḥ parikṣayaṃ gaccheyuḥ /
LalVis, 12, 81.14 kumāra āha kva taddeva rājā āha tava putra pitāmahaḥ siṃhahanurnāmābhūt tasya yaddhanustadeva tarhi devakule gandhamālyairmahīyate /
LalVis, 12, 84.5 na ca nāma anena yogyā kṛtā idaṃ cedṛśaṃ śilpakauśalam /
LalVis, 12, 90.2 te tāmupadhyāyanti sma vicārayanti sma navavadhūkā hi nāma pratilīnā tiṣṭhati iyaṃ punarvivṛtaiva sarvadā iti /
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
LalVis, 13, 144.4 catuḥsaṃgrahavastuprayoganirhāraviśuddhiṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.5 triratnavaṃśasādhāraṇābhiprāyo vipraṇāśasarvajñatācittapraṇidhānabalādhānāvaivartyaviṣayaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.6 sarvasattvāparityāgādhyāśayamahākaruṇāvatāratāṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 144.7 sarvabodhipakṣadharmapade prabhedārthābhiniścayajñānasaṃsārabalaviśeṣasamudānayamahāvyūhaṃ ca nāma dharmamukhamāmukhīkaroti sma /
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
Mahābhārata
MBh, 1, 1, 12.1 samantapañcakaṃ nāma puṇyaṃ dvijaniṣevitam /
MBh, 1, 2, 17.1 trayo gulmā gaṇo nāma vāhinī tu gaṇās trayaḥ /
MBh, 1, 2, 206.1 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam /
MBh, 1, 3, 12.1 tatra kaścid ṛṣir āsāṃcakre śrutaśravā nāma /
MBh, 1, 3, 12.2 tasyābhimataḥ putra āste somaśravā nāma //
MBh, 1, 3, 19.1 etasminn antare kaścid ṛṣir dhaumyo nāmāyodaḥ /
MBh, 1, 3, 31.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasyopamanyur nāma //
MBh, 1, 3, 79.1 athāparaḥ śiṣyas tasyaivāyodasya dhaumyasya vedo nāma //
MBh, 1, 3, 86.1 sa kadācid yājyakāryeṇābhiprasthita uttaṅkaṃ nāma śiṣyaṃ niyojayāmāsa /
MBh, 1, 5, 6.16 bhṛgor vinindasya sutaḥ sadyo nāma babhūva ha /
MBh, 1, 5, 6.17 sadyasyāpyātmajo brahman vitto nāma suvīryavān /
MBh, 1, 5, 7.1 bhṛgoḥ sudayitaḥ putraścyavano nāma bhārgavaḥ /
MBh, 1, 5, 7.2 cyavanasyāpi dāyādaḥ pramatir nāma dhārmikaḥ /
MBh, 1, 8, 2.1 pramatistu ruruṃ nāma ghṛtācyāṃ samajījanat /
MBh, 1, 11, 1.2 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ /
MBh, 1, 11, 10.1 utpatsyati rurur nāma pramater ātmajaḥ śuciḥ /
MBh, 1, 13, 14.2 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 13, 37.2 āstīko nāma putraśca tasyāṃ jajñe mahātmanaḥ //
MBh, 1, 25, 10.8 āsīd vibhāvasur nāma maharṣiḥ kopano bhṛśam /
MBh, 1, 27, 24.2 vinatā nāma kalyāṇī putrakāmā yaśasvinī //
MBh, 1, 33, 20.2 adharmottaratā nāma kṛtsnaṃ vyāpādayejjagat //
MBh, 1, 34, 13.2 āstīko nāma yajñaṃ sa pratiṣetsyati taṃ tadā /
MBh, 1, 36, 21.2 śṛṅgī nāma mahākrodho duṣprasādo mahāvrataḥ //
MBh, 1, 38, 14.2 śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ samāhitam //
MBh, 1, 38, 17.1 śamīko nāma rājendra viṣaye vartate tava /
MBh, 1, 39, 24.3 phalapatrodakaṃ nāma pratigrāhayituṃ nṛpam //
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 41, 16.1 yāyāvarā nāma vayam ṛṣayaḥ saṃśitavratāḥ /
MBh, 1, 46, 2.2 śṛṅgī nāma mahātejās tigmavīryo 'tikopanaḥ //
MBh, 1, 46, 12.2 śiṣyaṃ gauramukhaṃ nāma śīlavantaṃ guṇānvitam /
MBh, 1, 46, 16.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija /
MBh, 1, 52, 16.1 ṛṣabho vegavān nāma piṇḍārakamahāhanū /
MBh, 1, 55, 19.1 tato mahāvane ghore hiḍimbaṃ nāma rākṣasam /
MBh, 1, 55, 21.23 bhīmaseno mahābāhur bakaṃ nāma mahābalam /
MBh, 1, 56, 19.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 1, 57, 1.2 rājoparicaro nāma dharmanityo mahīpatiḥ /
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 57, 55.1 sā tu satyavatī nāma matsyaghātyabhisaṃśrayāt /
MBh, 1, 57, 57.24 teṣāṃ tvaṃ mānasī kanyā acchodā nāma viśrutā /
MBh, 1, 57, 57.25 acchodaṃ nāma tad divyaṃ saro yasmāt samutthitam /
MBh, 1, 57, 68.1 tato yojanagandheti tasyā nāma pariśrutam /
MBh, 1, 59, 20.2 baleśca prathitaḥ putro bāṇo nāma mahāsuraḥ /
MBh, 1, 59, 31.2 gaṇaḥ krodhavaśo nāma krūrakarmārimardanaḥ //
MBh, 1, 61, 8.1 yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ /
MBh, 1, 61, 9.1 bāṣkalo nāma yasteṣām āsīd asurasattamaḥ /
MBh, 1, 61, 14.2 aśoko nāma rājāsīn mahāvīryaparākramaḥ //
MBh, 1, 61, 21.1 isṛpā nāma yasteṣām asurāṇāṃ balādhikaḥ /
MBh, 1, 61, 21.2 pāpajin nāma rājāsīd bhuvi vikhyātavikramaḥ //
MBh, 1, 61, 25.2 bāhlīko nāma rājā sa babhūva prathitaḥ kṣitau //
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 1, 61, 29.2 prahrādo nāma bāhlīkaḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 30.4 ṛṣiko nāma rājarṣir babhūva nṛpasattamaḥ //
MBh, 1, 61, 35.2 śunako nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 36.2 jānakir nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 39.2 vikṣaro nāma tejasvī vasumitro 'bhavan nṛpaḥ //
MBh, 1, 61, 42.2 maṇimān nāma rājarṣiḥ sa babhūva narādhipaḥ //
MBh, 1, 61, 53.1 bṛhan nāmāṣṭamasteṣāṃ kāleyānāṃ paraṃtapaḥ /
MBh, 1, 61, 53.8 darado nāma bāhlīko varaḥ sarvamahīkṣitām //
MBh, 1, 61, 54.1 gaṇaḥ krodhavaśo nāma yaste rājan prakīrtitaḥ /
MBh, 1, 61, 57.1 dantavaktraśca nāmāsīd durjayaścaiva nāmataḥ /
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 61, 71.1 yastu rājan kṛpo nāma brahmarṣir abhavat kṣitau /
MBh, 1, 61, 72.1 śakunir nāma yastvāsīd rājā loke mahārathaḥ /
MBh, 1, 61, 76.2 virāṭaṃ nāma rājarṣiṃ pararāṣṭrapratāpanam //
MBh, 1, 61, 88.9 tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi /
MBh, 1, 61, 88.44 purā nāma tu tasyāsīd vasuṣeṇeti viśrutam /
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 61, 95.2 bhīṣmakasya kule sādhvī rukmiṇī nāma nāmataḥ /
MBh, 1, 62, 3.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān /
MBh, 1, 68, 8.1 sa sarvadamano nāma kumāraḥ samapadyata /
MBh, 1, 68, 47.3 antarātmaiva sarvasya putro nāmocyate sadā /
MBh, 1, 68, 60.1 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ /
MBh, 1, 68, 68.1 tāsāṃ māṃ menakā nāma brahmayonir varāpsarāḥ /
MBh, 1, 68, 68.4 brahmayoniḥ kuśo nāma viśvāmitrapitāmahaḥ /
MBh, 1, 69, 4.4 āyur nāma mahārāja tava pūrvapitāmahaḥ /
MBh, 1, 69, 29.5 ātmā caiva suto nāma tenaiva tava paurava /
MBh, 1, 69, 33.2 tasmād bhavatvayaṃ nāmnā bharato nāma te sutaḥ /
MBh, 1, 69, 48.2 śrīmān govitataṃ nāma vājimedham avāpa saḥ /
MBh, 1, 76, 8.3 śukro nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MBh, 1, 88, 12.47 sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam /
MBh, 1, 89, 18.2 lebhe putraṃ bharadvājād bhumanyuṃ nāma bhārata /
MBh, 1, 89, 20.2 tataḥ sa vitatho nāma bhumanyor abhavat sutaḥ //
MBh, 1, 90, 7.10 uśanaso duhitā devayānī vṛṣaparvaṇaśca duhitā śarmiṣṭhā nāma /
MBh, 1, 90, 10.1 pūror bhāryā kausalyā nāma /
MBh, 1, 90, 10.2 tasyām asya jajñe janamejayo nāma /
MBh, 1, 90, 11.1 janamejayaḥ khalvanantāṃ nāmopayeme mādhavīm /
MBh, 1, 90, 13.1 saṃyātiḥ khalu dṛṣadvato duhitaraṃ varāṅgīṃ nāmopayeme /
MBh, 1, 90, 14.1 ahaṃpātistu khalu kṛtavīryaduhitaram upayeme bhānumatīṃ nāma /
MBh, 1, 90, 15.1 sārvabhaumaḥ khalu jitvājahāra kaikeyīṃ sunandāṃ nāma /
MBh, 1, 90, 16.1 jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma /
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 1, 90, 18.1 mahābhaumaḥ khalu prāsenajitīm upayeme suyajñāṃ nāma /
MBh, 1, 90, 19.1 ayutanāyī khalu pṛthuśravaso duhitaram upayeme bhāsāṃ nāma /
MBh, 1, 90, 20.1 akrodhanaḥ khalu kāliṅgīṃ karaṇḍuṃ nāmopayeme /
MBh, 1, 90, 21.1 devātithiḥ khalu vaidehīm upayeme maryādāṃ nāma /
MBh, 1, 90, 22.1 ṛcaḥ khalvāṅgeyīm upayeme sudevāṃ nāma /
MBh, 1, 90, 23.1 ṛkṣaḥ khalu takṣakaduhitaram upayeme jvālāṃ nāma /
MBh, 1, 90, 23.2 tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa //
MBh, 1, 90, 25.2 tasyāṃ putram ajanayat taṃsuṃ nāma //
MBh, 1, 90, 29.1 duḥṣantaḥ khalu viśvāmitraduhitaraṃ śakuntalāṃ nāmopayeme /
MBh, 1, 91, 16.2 pratīpasya suto rājā śaṃtanur nāma dhārmikaḥ /
MBh, 1, 93, 1.2 āpavo nāma ko nveṣa vasūnāṃ kiṃ ca duṣkṛtam /
MBh, 1, 93, 5.2 vasiṣṭho nāma sa muniḥ khyāta āpava ityuta //
MBh, 1, 93, 21.2 nāmnā jinavatī nāma rūpayauvanaśālinī //
MBh, 1, 93, 44.1 sa tu devavrato nāma gāṅgeya iti cābhavat /
MBh, 1, 94, 39.4 putro devavrato nāma śaṃtanor adhiko guṇaiḥ /
MBh, 1, 95, 2.2 vīraścitrāṅgado nāma vīryeṇa manujān ati //
MBh, 1, 98, 6.2 mamatā nāma tasyāsīd bhāryā paramasaṃmatā //
MBh, 1, 98, 16.1 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata /
MBh, 1, 98, 16.4 taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm //
MBh, 1, 98, 21.1 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ /
MBh, 1, 98, 32.1 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata /
MBh, 1, 99, 5.7 yastu rājā vasur nāma śrutaste bharatarṣabha /
MBh, 1, 100, 27.1 sa jajñe viduro nāma kṛṣṇadvaipāyanātmajaḥ /
MBh, 1, 104, 1.3 tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi //
MBh, 1, 107, 37.32 yadi nāma mamāpi syād duhitaikā śatādhikā /
MBh, 1, 109, 26.1 ahaṃ hi kiṃdamo nāma tapasāpratimo muniḥ /
MBh, 1, 111, 23.1 apatyaṃ nāma lokeṣu pratiṣṭhā dharmasaṃhitā /
MBh, 1, 112, 15.2 bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi //
MBh, 1, 113, 9.1 babhūvoddālako nāma maharṣir iti naḥ śrutam /
MBh, 1, 113, 22.1 tasmāllebhe ca sā putram aśmakaṃ nāma bhāminī /
MBh, 1, 113, 40.17 tantraṃ pāśupataṃ nāma pāñcarātraṃ ca viśrutam /
MBh, 1, 113, 40.19 tantraṃ brahmalulā nāma tarkavidyā divaukasām /
MBh, 1, 114, 34.4 astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati /
MBh, 1, 114, 34.5 nivātakavacā nāma daityā vibudhavidviṣaḥ /
MBh, 1, 115, 28.31 śaryāteḥ pṛṣataḥ putraḥ śuko nāma paraṃtapaḥ /
MBh, 1, 116, 19.1 nanu nāma tvayā mādri rakṣitavyo janādhipaḥ /
MBh, 1, 116, 22.41 nanu nāma sahāvābhyāṃ gamiṣyāmīti nastvayā /
MBh, 1, 117, 20.1 yaḥ sa kauravyadāyādaḥ pāṇḍur nāma narādhipaḥ /
MBh, 1, 117, 22.2 mātariśvā dadau putraṃ bhīmaṃ nāma mahābalam //
MBh, 1, 119, 29.5 udakakrīḍanaṃ nāma kārayāmāsa bhārata //
MBh, 1, 120, 2.2 maharṣer gautamasyāsīccharadvān nāma nāmataḥ /
MBh, 1, 120, 6.1 tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ /
MBh, 1, 121, 8.1 bharadvājasakhā cāsīt pṛṣato nāma pārthivaḥ /
MBh, 1, 121, 8.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 123, 6.21 astraṃ brahmaśiro nāma dahed yatpṛthivīm api /
MBh, 1, 123, 74.3 astraṃ brahmaśiro nāma saprayoganivartanam //
MBh, 1, 124, 24.1 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ /
MBh, 1, 130, 1.23 kathaṃ nāmotsahe vatsa nagarācca vivāsitum /
MBh, 1, 135, 16.2 parikhām utkiran nāma cakāra sumahad bilam //
MBh, 1, 139, 1.2 tatra teṣu śayāneṣu hiḍimbo nāma rākṣasaḥ /
MBh, 1, 139, 21.2 vasati hyatra pāpātmā hiḍimbo nāma rākṣasaḥ //
MBh, 1, 143, 13.3 uvāca sā tadā kuntī hiḍimbāṃ nāma rākṣasīm //
MBh, 1, 148, 3.4 bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ /
MBh, 1, 151, 25.9 mantrī vasuprado nāma śanair idam abhāṣata /
MBh, 1, 154, 6.1 bharadvājasya tu sakhā pṛṣato nāma pārthivaḥ /
MBh, 1, 154, 6.2 tasyāpi drupado nāma tadā samabhavat sutaḥ //
MBh, 1, 154, 21.1 pārṣato drupado nāma chatravatyāṃ nareśvaraḥ /
MBh, 1, 158, 31.2 nāmnā kumbhīnasī nāma patitrāṇam abhīpsatī //
MBh, 1, 158, 35.2 jito 'haṃ pūrvakaṃ nāma muñcāmyaṅgāraparṇatām /
MBh, 1, 158, 40.1 cakṣuṣī nāma vidyeyaṃ yāṃ somāya dadau manuḥ /
MBh, 1, 160, 2.1 tapatī nāma kā caiṣā tāpatyā yatkṛte vayam /
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 161, 20.1 ahaṃ hi tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 1.2 yaiṣā te tapatī nāma sāvitryavarajā sutā /
MBh, 1, 163, 22.1 evam āsīn mahābhāgā tapatī nāma paurvikī /
MBh, 1, 166, 5.2 śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam /
MBh, 1, 166, 18.2 rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā //
MBh, 1, 168, 25.2 aśmako nāma rājarṣiḥ potanaṃ yo nyaveśayat //
MBh, 1, 176, 9.8 tad dhanuḥ kiṃdhuraṃ nāma devadattam upānayat /
MBh, 1, 188, 14.1 śrūyate hi purāṇe 'pi jaṭilā nāma gautamī /
MBh, 1, 189, 49.6 nitantur nāma rājarṣir babhūva bhuvi viśrutaḥ /
MBh, 1, 189, 49.18 bhaumāśvī nāma bhadraṃ te tadā rūpaguṇānvitā /
MBh, 1, 196, 14.2 brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam //
MBh, 1, 199, 46.9 nadī ca nandinī nāma sā purīm upagūhate /
MBh, 1, 201, 2.2 nikumbho nāma daityendrastejasvī balavān abhūt //
MBh, 1, 206, 18.2 airāvatakule jātaḥ kauravyo nāma pannagaḥ /
MBh, 1, 206, 18.3 tasyāsmi duhitā pārtha ulūpī nāma pannagī //
MBh, 1, 207, 15.1 tasya citrāṅgadā nāma duhitā cārudarśanā /
MBh, 1, 207, 17.1 rājā prabhaṃkaro nāma kule asmin babhūva ha /
MBh, 1, 208, 14.3 iṣṭā dhanapater nityaṃ vargā nāma mahābala //
MBh, 1, 209, 13.1 kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram /
MBh, 1, 210, 4.1 tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 1, 212, 28.2 ko hi nāma bhavenārthī sāhasena samācaret //
MBh, 1, 212, 29.1 so 'vamanya ca nāmāsmān anādṛtya ca keśavam /
MBh, 1, 213, 9.1 sa ca nāma rathastādṛṅ madīyāste ca vājinaḥ /
MBh, 1, 215, 11.17 śvetakir nāma vikhyāto balavikramasaṃyutaḥ /
MBh, 1, 216, 13.2 hanūmān nāma tejasvī kāmarūpī samīrajaḥ /
MBh, 1, 217, 1.8 śveto nāma mahārāja āsīd ikṣvākuvaṃśajaḥ /
MBh, 1, 219, 35.1 athāsuraṃ mayaṃ nāma takṣakasya niveśanāt /
MBh, 1, 223, 1.4 kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite //
MBh, 2, 0, 1.10 rakṣitaḥ pāṇḍavā [... au2 Zeichenjh] mayo nāma mahāsuraḥ /
MBh, 2, 3, 9.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 2, 3, 25.2 sabhām aṣṭau sahasrāṇi kiṃkarā nāma rākṣasāḥ //
MBh, 2, 3, 33.3 aṣṭau tāni sahasrāṇi kiṃkarā nāma rākṣasāḥ /
MBh, 2, 10, 14.1 kiṃnarā nāma gandharvā narā nāma tathāpare /
MBh, 2, 10, 14.1 kiṃnarā nāma gandharvā narā nāma tathāpare /
MBh, 2, 11, 52.4 ikṣvākūṇāṃ kule jātastriśaṅkur nāma pārthivaḥ /
MBh, 2, 11, 52.6 tasya satyavatī nāma patnī kekayavaṃśajā /
MBh, 2, 16, 12.2 rājā bṛhadratho nāma magadhādhipatiḥ patiḥ //
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 2, 22, 14.1 yaḥ sa sodaryavānnāma dviyodhaḥ kṛṣṇasārathiḥ /
MBh, 2, 25, 3.1 taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam /
MBh, 2, 28, 45.1 ye ca kālamukhā nāma narā rākṣasayonayaḥ /
MBh, 2, 33, 18.2 so 'yaṃ mānuṣavannāma harir āste 'rimardanaḥ //
MBh, 2, 38, 21.2 ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā //
MBh, 2, 41, 19.1 bhūliṅgaśakunir nāma pārśve himavataḥ pare /
MBh, 2, 41, 25.1 icchatāṃ kila nāmāhaṃ jīvāmyeṣāṃ mahīkṣitām /
MBh, 2, 43, 28.1 ko hi nāma pumāṃlloke marṣayiṣyati sattvavān /
MBh, 2, 44, 8.1 tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ /
MBh, 2, 48, 4.1 te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ /
MBh, 2, 48, 22.1 rājā citraratho nāma gandharvo vāsavānugaḥ /
MBh, 2, 60, 43.3 dyūtapriyair nātikṛtaprayatnaḥ kasmād ayaṃ nāma nisṛṣṭakāmaḥ //
MBh, 2, 61, 59.1 prahlādo nāma daityendrastasya putro virocanaḥ /
MBh, 3, 2, 14.3 tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ /
MBh, 3, 2, 57.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 3, 6, 3.2 kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam //
MBh, 3, 12, 3.2 jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam //
MBh, 3, 13, 86.2 suptāṃś cainān abhyagacchaddhiḍimbā nāma rākṣasī //
MBh, 3, 13, 100.1 tatrāpyāsādayāmāsur bakaṃ nāma mahābalam /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 17, 17.2 vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī //
MBh, 3, 17, 22.1 cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ /
MBh, 3, 25, 10.1 idaṃ dvaitavanaṃ nāma saraḥ puṇyajanocitam /
MBh, 3, 33, 15.1 yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta /
MBh, 3, 33, 34.2 yadi na syān na bhūtānāṃ kṛpaṇo nāma kaścana //
MBh, 3, 34, 21.2 vyasanaṃ nāma tad rājan na sa dharmaḥ kudharma tat //
MBh, 3, 35, 14.1 taṃ saṃdhim āsthāya satāṃ sakāśe ko nāma jahyād iha rājyahetoḥ /
MBh, 3, 37, 27.2 vidyāṃ pratismṛtiṃ nāma prapannāya bravīmi te /
MBh, 3, 37, 37.2 yayau sarasvatītīre kāmyakaṃ nāma kānanam //
MBh, 3, 40, 7.2 mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam //
MBh, 3, 41, 8.1 yat tad brahmaśiro nāma raudraṃ bhīmaparākramam /
MBh, 3, 41, 16.1 avadhyo nāma nāstyasya trailokye sacarācare /
MBh, 3, 42, 18.1 pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ /
MBh, 3, 45, 19.2 tad āśramapadaṃ puṇyaṃ badarī nāma viśrutam //
MBh, 3, 45, 25.2 kapilo nāma devo 'sau bhagavān ajito hariḥ //
MBh, 3, 50, 1.2 āsīd rājā nalo nāma vīrasenasuto balī /
MBh, 3, 50, 6.2 tam abhyagacchad brahmarṣir damano nāma bhārata //
MBh, 3, 50, 26.1 damayanti nalo nāma niṣadheṣu mahīpatiḥ /
MBh, 3, 60, 4.1 nanu nāma mahārāja dharmajñaḥ satyavāg asi /
MBh, 3, 61, 18.1 hā vīra nanu nāmāham iṣṭā kila tavānagha /
MBh, 3, 61, 41.2 bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā //
MBh, 3, 61, 47.1 nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ /
MBh, 3, 61, 72.1 vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ /
MBh, 3, 61, 73.1 niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ /
MBh, 3, 61, 76.1 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ /
MBh, 3, 61, 82.2 bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ //
MBh, 3, 61, 100.1 nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim /
MBh, 3, 61, 119.2 nalo nāma mahābhāgas taṃ mārgāmyaparājitam //
MBh, 3, 61, 121.2 sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ //
MBh, 3, 62, 42.2 uvācedaṃ duhitaraṃ sunandāṃ nāma bhārata //
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 65, 18.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā /
MBh, 3, 66, 2.1 rājā tu naiṣadho nāma vīrasenasuto nalaḥ /
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 68, 5.2 ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ //
MBh, 3, 74, 9.1 dṛṣṭapūrvas tvayā kaścid dharmajño nāma bāhuka /
MBh, 3, 75, 3.1 tatas tvāṃ brāhmaṇo vidvān parṇādo nāma pārthiva /
MBh, 3, 80, 39.2 adattvā kāñcanaṃ gāś ca daridro nāma jāyate //
MBh, 3, 80, 41.2 puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet //
MBh, 3, 80, 69.2 nāmnā bhadravaṭaṃ nāma triṣu lokeṣu viśrutam //
MBh, 3, 81, 8.2 satataṃ nāma rājendra yatra saṃnihito hariḥ //
MBh, 3, 81, 18.1 tato muñjavaṭaṃ nāma mahādevasya dhīmataḥ /
MBh, 3, 81, 55.2 āpagā nāma vikhyātā nadī siddhaniṣevitā //
MBh, 3, 81, 81.1 tato vyāsasthalī nāma yatra vyāsena dhīmatā /
MBh, 3, 82, 7.1 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham /
MBh, 3, 82, 22.2 dhārāṃ nāma mahāprājña sarvapāpapraṇāśinīm /
MBh, 3, 82, 72.1 tatrākṣayavaṭo nāma triṣu lokeṣu viśrutaḥ /
MBh, 3, 83, 81.1 tatra bhogavatī nāma vāsukes tīrtham uttamam /
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 85, 4.1 tasyāṃ devarṣijuṣṭāyāṃ naimiṣaṃ nāma bhārata /
MBh, 3, 85, 16.2 mahendro nāma kauravya bhārgavasya mahātmanaḥ //
MBh, 3, 86, 18.1 tatra piṇḍārakaṃ nāma tāpasācaritaṃ śubham /
MBh, 3, 87, 4.1 vaiḍūryaśikharo nāma puṇyo girivaraḥ śubhaḥ /
MBh, 3, 87, 9.2 bahumūlaphalo vīra asito nāma parvataḥ //
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 88, 19.2 parvataśca purur nāma yatra jātaḥ purūravāḥ //
MBh, 3, 89, 10.2 yat tad brahmaśiro nāma tapasā rudram āgatam //
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 90, 15.2 vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ //
MBh, 3, 94, 4.2 ilvalo nāma daiteya āsīt kauravanandana /
MBh, 3, 97, 23.2 jvalann iva prabhāvena dṛḍhasyur nāma bhārata /
MBh, 3, 104, 6.2 ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ /
MBh, 3, 106, 36.1 tasya putraḥ samabhavad dilīpo nāma dharmavit /
MBh, 3, 109, 7.1 asminn ṛṣabhakūṭe 'bhūd ṛṣabho nāma tāpasaḥ /
MBh, 3, 111, 10.2 kva cāśramas tava kiṃ nāma cedaṃ vrataṃ brahmaṃścarasi hi devavat tvam //
MBh, 3, 112, 18.1 gacchāmi tasyāntikam eva tāta kā nāma sā vratacaryā ca tasya /
MBh, 3, 113, 9.2 tīrād upādāya tathaiva cakre rājāśramaṃ nāma vanaṃ vicitram //
MBh, 3, 116, 6.1 sā tu citrarathaṃ nāma mārttikāvatakaṃ nṛpam /
MBh, 3, 116, 10.1 tato jyeṣṭho jāmadagnyo rumaṇvān nāma nāmataḥ /
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 119, 11.1 nāsau dhiyā saṃpratipaśyati sma kiṃ nāma kṛtvāham acakṣur evam /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 120, 14.2 tathā praviśyāntaram asya saṃkhye ko nāma jīvan punar āvrajeta //
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 122, 1.2 bhṛgor maharṣeḥ putro 'bhūccyavano nāma bhārgavaḥ /
MBh, 3, 122, 5.1 atha dīrghasya kālasya śaryātir nāma pārthivaḥ /
MBh, 3, 122, 6.2 ekaiva ca sutā śubhrā sukanyā nāma bhārata //
MBh, 3, 124, 19.2 mado nāma mahāvīryo bṛhatkāyo mahāsuraḥ /
MBh, 3, 126, 31.1 dhanur ājagavaṃ nāma śarāḥ śṛṅgodbhavāś ca ye /
MBh, 3, 127, 2.2 yudhiṣṭhirāsīn nṛpatiḥ somako nāma dhārmikaḥ /
MBh, 3, 127, 4.2 jantur nāma sutas tasmin strīśate samajāyata //
MBh, 3, 129, 1.3 sattram iṣṭīkṛtaṃ nāma purā varṣasahasrikam //
MBh, 3, 130, 3.2 etad vinaśanaṃ nāma sarasvatyā viśāṃ pate //
MBh, 3, 130, 8.1 etad viṣṇupadaṃ nāma dṛśyate tīrtham uttamam /
MBh, 3, 130, 14.1 eṣa ujjānako nāma yavakrīr yatra śāntavān /
MBh, 3, 135, 1.3 etat kardamilaṃ nāma bharatasyābhiṣecanam //
MBh, 3, 136, 3.2 ṛṣir āsīt purā putra bāladhir nāma vīryavān //
MBh, 3, 146, 59.2 prājṛmbhata mahākāyo hanūmān nāma vānaraḥ //
MBh, 3, 146, 76.1 nanu nāma tvayā kāryā dayā bhūteṣu jānatā /
MBh, 3, 147, 10.2 ka eṣa hanumān nāma sāgaro yena laṅghitaḥ /
MBh, 3, 147, 24.2 jātaḥ kamalapattrākṣa hanūmān nāma vānaraḥ //
MBh, 3, 147, 28.1 atha dāśarathir vīro rāmo nāma mahābalaḥ /
MBh, 3, 147, 35.2 pratyāgataścāpi punar nāma tatra prakāśya vai //
MBh, 3, 148, 10.2 kṛtaṃ nāma yugaṃ tāta yatra dharmaḥ sanātanaḥ /
MBh, 3, 148, 11.2 tataḥ kṛtayugaṃ nāma kālena guṇatāṃ gatam //
MBh, 3, 148, 22.1 etat kṛtayugaṃ nāma traiguṇyaparivarjitam /
MBh, 3, 148, 37.1 etat kaliyugaṃ nāma acirād yat pravartate /
MBh, 3, 151, 10.1 tacca krodhavaśā nāma rākṣasā rājaśāsanāt /
MBh, 3, 154, 23.1 rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam /
MBh, 3, 157, 52.2 sakhā vaiśravaṇasyāsīnmaṇimān nāma rākṣasaḥ //
MBh, 3, 158, 54.1 rākṣasādhipatiḥ śrīmān maṇimān nāma me sakhā /
MBh, 3, 165, 10.1 nivātakavacā nāma dānavā mama śatravaḥ /
MBh, 3, 167, 19.2 dayitaṃ devarājasya mādhavaṃ nāma bhārata //
MBh, 3, 170, 6.2 pulomā nāma daiteyī kālakā ca mahāsurī /
MBh, 3, 176, 13.1 nahuṣo nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 183, 1.3 vainyo nāmeha rājarṣir aśvamedhāya dīkṣitaḥ /
MBh, 3, 185, 47.1 tacca naubandhanaṃ nāma śṛṅgaṃ himavataḥ param /
MBh, 3, 185, 53.1 ityetan mātsyakaṃ nāma purāṇaṃ parikīrtitam /
MBh, 3, 187, 4.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ /
MBh, 3, 187, 38.2 ahaṃ nārāyaṇo nāma śaṅkhacakragadādharaḥ //
MBh, 3, 188, 89.1 kalkir viṣṇuyaśā nāma dvijaḥ kālapracoditaḥ /
MBh, 3, 190, 3.1 ayodhyāyām ikṣvākukulotpannaḥ pārthivaḥ parikṣinnāma mṛgayām agamat //
MBh, 3, 190, 37.3 aham āyur nāma maṇḍūkarājaḥ /
MBh, 3, 190, 37.4 mama sā duhitā suśobhanā nāma /
MBh, 3, 191, 2.2 asti khalu rājarṣir indradyumno nāma kṣīṇapuṇyastridivāt pracyutaḥ /
MBh, 3, 191, 4.1 asti khalu himavati prākārakarṇo nāmolūkaḥ /
MBh, 3, 191, 9.2 asti khalvindradyumnasaro nāma /
MBh, 3, 191, 9.3 tasminnāḍījaṅgho nāma bakaḥ prativasati /
MBh, 3, 191, 10.1 tata indradyumno māṃ colūkaṃ cādāya tat saro 'gacchad yatrāsau nāḍījaṅgho nāma bako babhūva //
MBh, 3, 191, 14.1 sa no 'bravīd asti khalvihaiva sarasyakūpāro nāma kacchapaḥ prativasati /
MBh, 3, 192, 4.2 kathaṃ nāma viparyāsād dhundhumāratvam āgataḥ //
MBh, 3, 192, 27.1 utsādanārthaṃ lokānāṃ dhundhur nāma mahāsuraḥ /
MBh, 3, 193, 2.1 śaśādasya tu dāyādaḥ kakutstho nāma vīryavān /
MBh, 3, 193, 16.2 madhukaiṭabhayoḥ putro dhundhur nāma sudāruṇaḥ //
MBh, 3, 195, 1.2 dhundhur nāma mahātejās tayoḥ putro mahādyutiḥ /
MBh, 3, 197, 1.3 tapasvī dharmaśīlaś ca kauśiko nāma bhārata //
MBh, 3, 201, 18.1 ṣaṣṭhastu cetanā nāma mana ityabhidhīyate /
MBh, 3, 203, 10.2 na cāsya saṃyamo nāma kvacid bhavati kaścana //
MBh, 3, 207, 17.3 rājan bṛhaspatir nāma tasyāpyaṅgirasaḥ sutaḥ //
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
MBh, 3, 209, 2.2 so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ //
MBh, 3, 209, 12.2 agnir niścyavano nāma pṛthivīṃ stauti kevalam //
MBh, 3, 209, 14.2 agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ //
MBh, 3, 209, 16.2 taṃ prāhur adhyātmavido viśvajin nāma pāvakam //
MBh, 3, 209, 17.2 sa yajñe viśvabhuṅ nāma sarvalokeṣu bhārata //
MBh, 3, 209, 19.1 prathito gopatir nāma nadī yasyābhavat priyā /
MBh, 3, 209, 20.2 ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ //
MBh, 3, 209, 24.2 samare nāśayecchatrūn amogho nāma pāvakaḥ //
MBh, 3, 209, 25.1 uktho nāma mahābhāga tribhir ukthair abhiṣṭutaḥ /
MBh, 3, 211, 1.2 gurubhir niyamair yukto bharato nāma pāvakaḥ /
MBh, 3, 211, 1.3 agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 211, 4.2 agniścāpi manur nāma prājāpatyam akārayat //
MBh, 3, 211, 11.2 agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ //
MBh, 3, 211, 12.2 viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ //
MBh, 3, 211, 12.2 viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ //
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 17.2 so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ /
MBh, 3, 211, 18.1 kanyā sā rohiṇī nāma hiraṇyakaśipoḥ sutā /
MBh, 3, 211, 21.2 agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ //
MBh, 3, 212, 4.1 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate /
MBh, 3, 214, 3.1 aham aṅgiraso bhāryā śivā nāma hutāśana /
MBh, 3, 217, 6.1 yās tās tvajanayat kanyās tapo nāma hutāśanaḥ /
MBh, 3, 217, 10.1 etāsāṃ vīryasampannaḥ śiśur nāmātidāruṇaḥ /
MBh, 3, 219, 34.1 saramā nāma yā mātā śunāṃ devī janādhipa /
MBh, 3, 219, 43.2 sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ //
MBh, 3, 220, 3.2 dakṣasyāhaṃ priyā kanyā svāhā nāma mahābhuja /
MBh, 3, 220, 16.1 striyo mānuṣamāṃsādā vṛddhikā nāma nāmataḥ /
MBh, 3, 221, 10.2 vijayo nāma rudrasya yāti śūlaḥ svalaṃkṛtaḥ //
MBh, 3, 221, 22.3 piṅgalo nāma yakṣendro lokasyānandadāyakaḥ //
MBh, 3, 228, 2.1 tatas tair vihitaḥ pūrvaṃ samaṅgo nāma ballavaḥ /
MBh, 3, 229, 24.1 rājā duryodhano nāma dhṛtarāṣṭrasuto balī /
MBh, 3, 241, 32.1 eṣa te vaiṣṇavo nāma yajñaḥ satpuruṣocitaḥ /
MBh, 3, 246, 4.2 sattram iṣṭīkṛtaṃ nāma samupāste mahātapāḥ //
MBh, 3, 247, 19.1 ṛbhavo nāma tatrānye devānām api devatāḥ /
MBh, 3, 248, 15.1 api nāma varārohā mām eṣā lokasundarī /
MBh, 3, 249, 6.3 trigartarājaḥ kamalāyatākṣi kṣemaṃkaro nāma sa eṣa vīraḥ //
MBh, 3, 249, 10.2 prabhaṃkaro 'tha bhramaro raviśca śūraḥ pratāpaḥ kuharaśca nāma //
MBh, 3, 249, 11.2 jayadratho nāma yadi śrutas te sauvīrarājaḥ subhage sa eṣaḥ //
MBh, 3, 254, 9.2 saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ //
MBh, 3, 254, 12.2 bhrātā ca śiṣyaśca yudhiṣṭhirasya dhanaṃjayo nāma patir mamaiṣaḥ //
MBh, 3, 258, 6.2 ajo nāmābhavad rājā mahān ikṣvākuvaṃśajaḥ /
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 258, 12.2 tasya vaiśravaṇo nāma gavi putro 'bhavat prabhuḥ //
MBh, 3, 258, 14.1 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ /
MBh, 3, 259, 1.3 viśravā nāma sakrodhaḥ sa vaiśravaṇam aikṣata //
MBh, 3, 260, 9.1 teṣāṃ samakṣaṃ gandharvīṃ dundubhīṃ nāma nāmataḥ /
MBh, 3, 262, 33.1 sīte rākṣasarājo 'haṃ rāvaṇo nāma viśrutaḥ /
MBh, 3, 264, 22.2 lakṣmaṇo nāma medhāvī sthitaḥ kāryārthasiddhaye //
MBh, 3, 264, 53.1 gatāsu tāsu sarvāsu trijaṭā nāma rākṣasī /
MBh, 3, 264, 55.1 avindhyo nāma medhāvī vṛddho rākṣasapuṃgavaḥ /
MBh, 3, 266, 40.2 tatra prabhāvatī nāma tapo 'tapyata tāpasī //
MBh, 3, 266, 48.1 sampātir nāma tasyāhaṃ jyeṣṭho bhrātā khagādhipaḥ /
MBh, 3, 267, 6.1 panaso nāma medhāvī vānaraḥ sumahābalaḥ /
MBh, 3, 267, 7.1 śrīmān dadhimukho nāma harivṛddho 'pi vīryavān /
MBh, 3, 267, 41.1 asti tvatra nalo nāma vānaraḥ śilpisaṃmataḥ /
MBh, 3, 270, 24.1 mayā hyapahṛtā bhāryā sītā nāmāsya jānakī /
MBh, 3, 272, 9.1 tatra viśrāvya vispaṣṭaṃ nāma rākṣasapuṃgavaḥ /
MBh, 3, 275, 6.2 avindhyo nāma suprajño vṛddhāmātyo viniryayau //
MBh, 3, 277, 6.2 pārthivo 'śvapatir nāma sarvabhūtahite rataḥ //
MBh, 3, 279, 8.2 sāvitrī nāma rājarṣe kanyeyaṃ mama śobhanā /
MBh, 3, 281, 42.1 sauhṛdāt sarvabhūtānāṃ viśvāso nāma jāyate /
MBh, 3, 281, 58.2 mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ /
MBh, 3, 287, 10.1 mama kanyā mahābrahman pṛthā nāma yaśasvinī /
MBh, 3, 293, 2.2 rādhā nāma mahābhāgā na sā putram avindata /
MBh, 4, 1, 21.2 kaṅko nāma dvijo bhūtvā matākṣaḥ priyadevitā //
MBh, 4, 2, 1.2 paurogavo bruvāṇo 'haṃ ballavo nāma nāmataḥ /
MBh, 4, 2, 11.4 śreṣṭhaḥ pratiyudhāṃ nāma so 'rjunaḥ kiṃ kariṣyati /
MBh, 4, 2, 23.1 paṭhann ākhyāyikāṃ nāma strībhāvena punaḥ punaḥ /
MBh, 4, 3, 2.4 granthiko nāma nāmnāhaṃ karmaitat supriyaṃ mama /
MBh, 4, 17, 3.1 pārthivasya sutā nāma kā nu jīveta mādṛśī /
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 20, 7.1 sukanyā nāma śāryātī bhārgavaṃ cyavanaṃ vane /
MBh, 4, 32, 30.1 cakrarakṣaśca śūraśca śoṇāśvo nāma viśrutaḥ /
MBh, 4, 39, 9.2 kenāsi vijayo nāma kenāsi śvetavāhanaḥ /
MBh, 4, 39, 9.3 kirīṭī nāma kenāsi savyasācī kathaṃ bhavān //
MBh, 4, 39, 21.3 ahaṃ bhūmiṃjayo nāma nāmnāham api cottaraḥ //
MBh, 4, 44, 10.1 ekena hi tvayā karṇa kiṃ nāmeha kṛtaṃ purā /
MBh, 4, 44, 15.2 samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam //
MBh, 5, 20, 5.2 pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu //
MBh, 5, 37, 48.2 yat tu bāhubalaṃ nāma kaniṣṭhaṃ balam ucyate //
MBh, 5, 37, 50.2 abhijātabalaṃ nāma taccaturthaṃ balaṃ smṛtam //
MBh, 5, 43, 28.2 nāmaitad dhātunirvṛttaṃ satyam eva satāṃ param /
MBh, 5, 43, 28.3 jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ //
MBh, 5, 43, 30.1 chandāṃsi nāma kṣatriya tānyatharvā jagau purastād ṛṣisarga eṣaḥ /
MBh, 5, 45, 21.2 mano brāhmīṃ laghutām ādadhīta prajñānam asya nāma dhīrā labhante /
MBh, 5, 47, 71.1 yaṃ sma yuddhe manyate 'nyair ajeyam ekalavyaṃ nāma niṣādarājam /
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 56, 53.3 krīṇīyāt taṃ sahasreṇa nītimannāma tat padam //
MBh, 5, 76, 19.1 sa nāma samyag varteta pāṇḍaveṣviti mādhava /
MBh, 5, 94, 5.1 rājā dambhodbhavo nāma sārvabhaumaḥ purābhavat /
MBh, 5, 95, 12.1 matastrailokyarājasya mātalir nāma sārathiḥ /
MBh, 5, 97, 12.1 atra bhūtapatir nāma sarvabhūtamaheśvaraḥ /
MBh, 5, 98, 7.1 nivātakavacā nāma dānavā yuddhadurmadāḥ /
MBh, 5, 100, 1.2 idaṃ rasātalaṃ nāma saptamaṃ pṛthivītalam /
MBh, 5, 100, 6.1 phenapā nāma nāmnā te phenāhārāśca mātale /
MBh, 5, 100, 8.1 pūrvāṃ diśaṃ dhārayate surūpā nāma saurabhī /
MBh, 5, 100, 8.2 dakṣiṇāṃ haṃsakā nāma dhārayatyaparāṃ diśam //
MBh, 5, 100, 10.1 sarvakāmadughā nāma dhenur dhārayate diśam /
MBh, 5, 101, 1.2 iyaṃ bhogavatī nāma purī vāsukipālitā /
MBh, 5, 101, 23.1 airāvatakule jātaḥ sumukho nāma nāgarāṭ /
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 102, 1.2 sūto 'yaṃ mātalir nāma śakrasya dayitaḥ suhṛt /
MBh, 5, 107, 14.2 atra vaitaraṇī nāma nadī vitaraṇair vṛtā /
MBh, 5, 107, 17.1 atra śakradhanur nāma sūryājjāto mahān ṛṣiḥ /
MBh, 5, 107, 18.1 atra siddhāḥ śivā nāma brāhmaṇā vedapāragāḥ /
MBh, 5, 107, 19.1 atra bhogavatī nāma purī vāsukipālitā /
MBh, 5, 108, 6.2 asto nāma yataḥ saṃdhyā paścimā pratisarpati //
MBh, 5, 108, 13.1 atra dhvajavatī nāma kumārī harimedhasaḥ /
MBh, 5, 109, 14.2 dhāmā nāma mahātmāno munayaḥ satyavādinaḥ //
MBh, 5, 109, 18.2 atra vidyutprabhā nāma jajñire 'psaraso daśa //
MBh, 5, 109, 19.1 atra viṣṇupadaṃ nāma kramatā viṣṇunā kṛtam /
MBh, 5, 110, 22.1 tad eṣa ṛṣabho nāma parvataḥ sāgarorasi /
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 112, 7.1 yayātir nāma rājarṣir nāhuṣaḥ satyavikramaḥ /
MBh, 5, 114, 17.1 tato vasumanā nāma vasubhyo vasumattaraḥ /
MBh, 5, 127, 24.2 rājyaṃ nāmepsitaṃ sthānaṃ na śakyam abhirakṣitum //
MBh, 5, 128, 41.1 saubhadvāre vānarendro dvivido nāma nāmataḥ /
MBh, 5, 130, 14.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 5, 131, 4.1 vidurā nāma vai satyā jagarhe putram aurasam /
MBh, 5, 134, 17.1 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā /
MBh, 5, 146, 19.2 ko 'yaṃ duryodhano nāma kule 'smin kulapāṃsanaḥ //
MBh, 5, 153, 3.2 śauryaṃ ca nāma netṝṇāṃ spardhate ca parasparam //
MBh, 5, 155, 15.2 tatra bhojakaṭaṃ nāma cakre nagaram uttamam //
MBh, 5, 165, 13.1 ko hi nāma samāneṣu rājasūdāttakarmasu /
MBh, 5, 174, 25.2 api nāmādya paśyeyam āryaṃ taṃ lokaviśrutam //
MBh, 5, 184, 12.1 prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata /
MBh, 5, 187, 34.2 vratasthā ca śarīraṃ tvaṃ yadi nāma vimokṣyasi /
MBh, 5, 193, 60.1 jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā /
MBh, 6, 4, 35.2 adhruvo hi jayo nāma daivaṃ cātra parāyaṇam /
MBh, 6, 7, 3.3 sarvadhātuvinaddhaśca śṛṅgavānnāma parvataḥ //
MBh, 6, 7, 7.2 prāgāyato mahārāja mālyavānnāma parvataḥ //
MBh, 6, 7, 35.2 varṣam airāvataṃ nāma tataḥ śṛṅgavataḥ param //
MBh, 6, 7, 39.1 hemakūṭastu sumahān kailāso nāma parvataḥ /
MBh, 6, 7, 41.2 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MBh, 6, 8, 4.2 apare kṣīriṇo nāma vṛkṣāstatra narādhipa //
MBh, 6, 8, 11.1 bhāruṇḍā nāma śakunāstīkṣṇatuṇḍā mahābalāḥ /
MBh, 6, 8, 18.2 sudarśano nāma mahāñ jambūvṛkṣaḥ sanātanaḥ //
MBh, 6, 8, 25.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
MBh, 6, 8, 26.2 nāmnā saṃvartako nāma kālāgnir bharatarṣabha //
MBh, 6, 9, 2.3 varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ //
MBh, 6, 9, 5.2 varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī //
MBh, 6, 9, 10.2 varṣam airāvataṃ nāma tasmācchṛṅgavataḥ param //
MBh, 6, 11, 4.1 pūrvaṃ kṛtayugaṃ nāma tatastretāyugaṃ vibho /
MBh, 6, 12, 14.2 prāgāyato mahārāja malayo nāma parvataḥ /
MBh, 6, 12, 17.1 uttareṇa tu rājendra śyāmo nāma mahāgiriḥ /
MBh, 6, 12, 26.1 śāko nāma mahārāja tasya dvīpasya madhyagaḥ /
MBh, 6, 13, 9.2 sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ //
MBh, 6, 13, 10.1 dyutimānnāma kauravya tṛtīyaḥ kumudo giriḥ /
MBh, 6, 13, 10.2 caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ //
MBh, 6, 13, 11.1 ṣaṣṭho harigirir nāma ṣaḍ ete parvatottamāḥ /
MBh, 6, 13, 17.1 krauñcadvīpe mahārāja krauñco nāma mahāgiriḥ /
MBh, 6, 13, 19.1 govindāt tu paro rājannibiḍo nāma parvataḥ /
MBh, 6, 13, 24.1 puṣkare puṣkaro nāma parvato maṇiratnamān /
MBh, 6, 13, 32.1 tataḥ paraṃ samā nāma dṛśyate lokasaṃsthitiḥ /
MBh, 6, 19, 7.2 acalaṃ nāma vajrākhyaṃ vihitaṃ vajrapāṇinā //
MBh, 6, 19, 34.1 vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ /
MBh, 6, 46, 39.2 vyūhaḥ krauñcāruṇo nāma sarvaśatrunibarhaṇaḥ //
MBh, 6, 55, 97.1 nigṛhyamāṇaśca tadādidevo bhṛśaṃ saroṣaḥ kila nāma yogī /
MBh, 6, 63, 12.1 karṇasrotodbhavaṃ cāpi madhuṃ nāma mahāsuram /
MBh, 6, 86, 6.1 arjunasyātha dāyāda irāvānnāma vīryavān /
MBh, 6, 102, 53.2 kruddho nāma mahāyogī pracaskanda mahārathāt /
MBh, 7, 10, 7.1 sunāmā nāma vikrāntaḥ samagrākṣauhiṇīpatiḥ /
MBh, 7, 10, 9.1 durvāsā nāma viprarṣistathā paramakopanaḥ /
MBh, 7, 44, 9.1 atha rukmaratho nāma madreśvarasuto balī /
MBh, 7, 57, 16.1 pārtha pāśupataṃ nāma paramāstraṃ sanātanam /
MBh, 7, 66, 32.2 nanu nāma raṇe śatrum ajitvā na nivartase //
MBh, 7, 83, 23.1 bako nāma sudurbuddhe rākṣasapravaro balī /
MBh, 7, 87, 16.2 kulam añjanakaṃ nāma yatraite vīryaśālinaḥ //
MBh, 7, 87, 19.2 ete rukmarathā nāma rājaputrā mahārathāḥ //
MBh, 7, 87, 42.2 ete durvāraṇā nāma kāmbojā yadi te śrutāḥ //
MBh, 7, 98, 9.1 nanu nāma tvayā vīra dīryamāṇā bhayārditā /
MBh, 7, 98, 51.1 te hi vaitastikā nāma śarā āsannayodhinaḥ /
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 118, 14.1 ko hi nāma pramattāya pareṇa saha yudhyate /
MBh, 7, 131, 126.1 jaghāna surathaṃ nāma drupadasya sutaṃ vibhuḥ /
MBh, 7, 131, 126.2 punaḥ śrutaṃjayaṃ nāma surathasyānujaṃ raṇe //
MBh, 7, 132, 18.1 tato vṛṣaratho nāma bhrātā karṇasya viśrutaḥ /
MBh, 7, 156, 12.1 tatra sma rākṣasī ghorā jarā nāmāśuvikramā /
MBh, 7, 164, 150.1 te tu vaitastikā nāma śarā hyāsannaghātinaḥ /
MBh, 7, 165, 28.1 yadi nāma na yudhyerañ śikṣitā brahmabandhavaḥ /
MBh, 7, 167, 30.1 tacchrutvāntarhitaṃ bhūtaṃ nāma cāsyākarot tadā /
MBh, 7, 167, 33.2 dharmajñena satā nāma so 'dharmaḥ sumahān kṛtaḥ //
MBh, 7, 167, 35.1 sa satyakañcukaṃ nāma praviṣṭena tato 'nṛtam /
MBh, 7, 168, 23.1 ṣaṣṭham adhyayanaṃ nāma teṣāṃ kasmin pratiṣṭhitaḥ /
MBh, 7, 172, 51.1 yo 'sau nārāyaṇo nāma pūrveṣām api pūrvajaḥ /
MBh, 7, 172, 80.1 tasyaiva tapasā jātaṃ naraṃ nāma mahāmunim /
MBh, 8, 22, 22.1 yuddheṣu nāma divyeṣu vartamāneṣu saṃjaya /
MBh, 8, 22, 36.1 sarvāyudhamahāmātraṃ vijayaṃ nāma tad dhanuḥ /
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 24, 19.2 ākramya tasthur varṣāṇāṃ pūgān nāma prajāpatiḥ //
MBh, 8, 24, 23.1 tārakākṣasutaś cāsīddharir nāma mahābalaḥ /
MBh, 8, 28, 46.1 kiṃ nāma patanaṃ kāka yat tvaṃ patasi sāṃpratam /
MBh, 8, 30, 12.1 govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram /
MBh, 8, 30, 12.1 govardhano nāma vaṭaḥ subhāṇḍaṃ nāma catvaram /
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 30, 14.1 śākalaṃ nāma nagaram āpagā nāma nimnagā /
MBh, 8, 30, 14.2 jartikā nāma bāhlīkās teṣāṃ vṛttaṃ suninditam //
MBh, 8, 30, 36.1 āraṭṭā nāma te deśā naṣṭadharmān na tān vrajet /
MBh, 8, 30, 40.2 āraṭṭā nāma bāhlīkā varjanīyā vipaścitā //
MBh, 8, 30, 43.2 āraṭṭā nāma bāhlīkā na teṣv āryo dvyahaṃ vaset //
MBh, 8, 30, 44.1 bahiś ca nāma hlīkaś ca vipāśāyāṃ piśācakau /
MBh, 8, 30, 47.1 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ /
MBh, 8, 30, 47.1 āraṭṭā nāma te deśā bāhlīkā nāma te janāḥ /
MBh, 8, 33, 37.1 kathaṃ nāma kule jātaḥ kṣatradharme vyavasthitaḥ /
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 39, 31.1 naiva nāma tava prītir naiva nāma kṛtajñatā /
MBh, 8, 49, 34.2 mṛgavyādho 'bhavat kaścid balāko nāma bhārata /
MBh, 8, 50, 2.2 kathaṃ nāma bhaved etad yadi tvaṃ pārtha dharmajam /
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 9, 2, 15.1 nanu nāmāham aśrauṣaṃ vacanaṃ tava putraka /
MBh, 9, 4, 21.1 kathaṃ ca nāma bhuktvemāṃ pṛthivīṃ sāgarāmbarām /
MBh, 9, 17, 20.1 sahitair nāma yoddhavyam ityeṣa samayaḥ kṛtaḥ /
MBh, 9, 30, 10.1 tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ /
MBh, 9, 32, 2.1 yadi nāma hyayaṃ yuddhe varayet tvāṃ yudhiṣṭhira /
MBh, 9, 32, 5.1 kathaṃ nāma bhavet kāryam asmābhir bharatarṣabha /
MBh, 9, 37, 12.3 suprabhā nāma rājendra nāmnā tatra sarasvatī //
MBh, 9, 38, 4.2 kapālamocanaṃ nāma yatra mukto mahāmuniḥ //
MBh, 9, 39, 12.1 gādhir nāma mahān āsīt kṣatriyaḥ prathito bhuvi /
MBh, 9, 43, 32.2 ṛbhavo nāma varadā devānām api devatāḥ /
MBh, 9, 47, 2.2 srucāvatī nāma vibho kumārī brahmacāriṇī //
MBh, 9, 51, 14.2 ṛṣiḥ prāk śṛṅgavānnāma samayaṃ cedam abravīt //
MBh, 9, 53, 27.2 hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 12, 4.2 astraṃ brahmaśiro nāma dahed yat pṛthivīm api //
MBh, 10, 12, 14.1 astraṃ brahmaśiro nāma devagandharvapūjitam /
MBh, 10, 12, 30.2 sanatkumārastejasvī pradyumno nāma me sutaḥ //
MBh, 10, 16, 15.2 parikṣinnāma nṛpatir miṣataste sudurmate /
MBh, 12, 3, 13.2 romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ //
MBh, 12, 3, 19.1 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ /
MBh, 12, 4, 3.1 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata /
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 9, 30.2 kāryakāraṇasaṃśliṣṭaṃ svajanaṃ nāma bibhrati //
MBh, 12, 9, 34.2 ko hi nāma bhavenārthī bhavet kāraṇatattvavit //
MBh, 12, 18, 32.1 trayīṃ ca nāma vārtāṃ ca tyaktvā putrāṃstyajanti ye /
MBh, 12, 39, 33.2 eṣa duryodhanasakhā cārvāko nāma rākṣasaḥ /
MBh, 12, 39, 39.1 purā kṛtayuge tāta cārvāko nāma rākṣasaḥ /
MBh, 12, 39, 45.1 rājā duryodhano nāma sakhāsya bhavitā nṛpa /
MBh, 12, 47, 28.1 yaḥ suparṇo yajur nāma chandogātrastrivṛcchirāḥ /
MBh, 12, 49, 3.2 kuśiko nāma dharmajñastasya putro mahīpatiḥ //
MBh, 12, 49, 6.2 gādhir nāmābhavat putraḥ kauśikaḥ pākaśāsanaḥ //
MBh, 12, 49, 30.2 arjuno nāma tejasvī kṣatriyo haihayānvayaḥ //
MBh, 12, 49, 70.1 śibeḥ putro mahātejā gopatir nāma nāmataḥ /
MBh, 12, 49, 71.1 pratardanasya putrastu vatso nāma mahāyaśāḥ /
MBh, 12, 56, 22.2 bhūtam etat paraṃ loke brāhmaṇā nāma bhārata //
MBh, 12, 56, 55.2 ityevaṃ suhṛdo nāma bruvanti pariṣadgatāḥ //
MBh, 12, 59, 18.2 kāmo nāmāparastatra samapadyata vai prabho //
MBh, 12, 59, 19.1 tāṃstu kāmavaśaṃ prāptān rāgo nāma samaspṛśat /
MBh, 12, 59, 97.1 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ /
MBh, 12, 59, 99.1 mṛtyostu duhitā rājan sunīthā nāma mānasī /
MBh, 12, 60, 38.1 śūdraḥ paijavano nāma sahasrāṇāṃ śataṃ dadau /
MBh, 12, 64, 10.3 babhūva rājā rājendra māndhātā nāma vīryavān //
MBh, 12, 68, 3.1 rājā vasumanā nāma kausalyo dhīmatāṃ varaḥ /
MBh, 12, 70, 7.2 tadā kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate //
MBh, 12, 70, 16.2 tatastu dvāparaṃ nāma sa kālaḥ sampravartate //
MBh, 12, 74, 22.3 kasya hetoḥ sukṛtaṃ nāma kuryād duṣkṛtaṃ vā kasya hetor na kuryāt //
MBh, 12, 83, 44.1 sītā nāma nadī rājan plavo yasyāṃ nimajjati /
MBh, 12, 83, 60.1 vayaṃ tu brāhmaṇā nāma mṛdudaṇḍāḥ kṛpālavaḥ /
MBh, 12, 89, 26.1 aṅgam etanmahad rājñāṃ dhanino nāma bhārata /
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 93, 3.1 rājā vasumanā nāma kausalyo balavāñ śuciḥ /
MBh, 12, 99, 23.3 agniḥ śyenacito nāma tasya yajñe vidhīyate //
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 104, 42.1 pradāya gūḍhāni vasūni nāma pracchidya bhogān avadhāya ca svān /
MBh, 12, 115, 3.1 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
MBh, 12, 122, 17.1 sa kṣupo nāma sambhūtaḥ prajāpatir ariṃdama /
MBh, 12, 125, 9.1 sumitro nāma rājarṣir haihayo mṛgayāṃ gataḥ /
MBh, 12, 126, 1.3 ṛṣabho nāma viprarṣiḥ smayann iva tato 'bravīt //
MBh, 12, 126, 6.2 adrākṣam ṛṣim āyāntaṃ tanuṃ nāma taponidhim //
MBh, 12, 133, 3.2 kāpavyo nāma naiṣādir dasyutvāt siddhim āptavān //
MBh, 12, 136, 21.2 vasati sma mahāprājñaḥ palito nāma mūṣakaḥ //
MBh, 12, 136, 22.2 lomaśo nāma mārjāraḥ pakṣisattvāvasādakaḥ //
MBh, 12, 136, 30.2 nakulaṃ harikaṃ nāma capalaṃ tāmralocanam //
MBh, 12, 136, 32.2 ulūkaṃ candrakaṃ nāma tīkṣṇatuṇḍaṃ kṣapācaram //
MBh, 12, 136, 79.1 muktaśca vyasanād asmāt saumyāham api nāma te /
MBh, 12, 136, 110.2 parigho nāma caṇḍālaḥ śastrapāṇir adṛśyata //
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 132.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 136, 134.1 nāsti maitrī sthirā nāma na ca dhruvam asauhṛdam /
MBh, 12, 136, 164.2 śuśrūṣāṃ nāma me kartuṃ sakhe mama na tatkṣamam //
MBh, 12, 137, 5.2 pūjanī nāma śakunī dīrghakālaṃ sahoṣitā //
MBh, 12, 138, 4.1 rājā śatruṃtapo nāma sauvīrāṇāṃ mahārathaḥ /
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 138, 51.1 nāsti jātyā ripur nāma mitraṃ nāma na vidyate /
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 156, 18.1 āryatā nāma bhūtānāṃ yaḥ karoti prayatnataḥ /
MBh, 12, 156, 19.1 dhṛtir nāma sukhe duḥkhe yathā nāpnoti vikriyām /
MBh, 12, 160, 42.1 mayaitaccintitaṃ bhūtam asir nāmaiṣa vīryavān /
MBh, 12, 164, 19.1 tato meruvrajaṃ nāma nagaraṃ śailatoraṇam /
MBh, 12, 169, 3.2 babhūva putro medhāvī medhāvī nāma nāmataḥ //
MBh, 12, 171, 13.1 yadi vāpyupapadyeta pauruṣaṃ nāma karhicit /
MBh, 12, 175, 11.1 mānaso nāma vikhyātaḥ śrutapūrvo maharṣibhiḥ /
MBh, 12, 175, 13.1 so 'sṛjat prathamaṃ devo mahāntaṃ nāma nāmataḥ /
MBh, 12, 181, 20.2 sā sṛṣṭir mānasī nāma dharmatantraparāyaṇā //
MBh, 12, 187, 1.2 adhyātmaṃ nāma yad idaṃ puruṣasyeha cintyate /
MBh, 12, 200, 14.2 tamasaḥ pūrvajo jajñe madhur nāma mahāsuraḥ //
MBh, 12, 200, 19.2 so 'bhavad bharataśreṣṭha dakṣo nāma prajāpatiḥ //
MBh, 12, 201, 7.1 daśānāṃ tanayastveko dakṣo nāma prajāpatiḥ /
MBh, 12, 211, 6.1 tatra pañcaśikho nāma kāpileyo mahāmuniḥ /
MBh, 12, 211, 14.2 brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī //
MBh, 12, 212, 16.1 tatra samyaṅ mano nāma tyāgaśāstram anuttamam /
MBh, 12, 226, 33.1 nāmnā ca dyutimānnāma śālvarājaḥ pratāpavān /
MBh, 12, 246, 10.2 tatra dvau dāruṇau doṣau tamo nāma rajastathā //
MBh, 12, 248, 8.1 tatra putro harir nāma nārāyaṇasamo bale /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 259, 4.2 vadho nāma bhaved dharmo naitad bhavitum arhati //
MBh, 12, 261, 10.3 śramasyoparamo dṛṣṭaḥ pravrajyā nāma paṇḍitaiḥ //
MBh, 12, 261, 11.2 brāhmaṇo nāma bhagavāñ janmaprabhṛti pūjyate //
MBh, 12, 261, 47.2 aikātmyaṃ nāma kaściddhi kadācid abhipadyate //
MBh, 12, 262, 21.2 ānantyaṃ brahmaṇaḥ sthānaṃ brāhmaṇā nāma niścayaḥ //
MBh, 12, 274, 5.2 jyotiṣkaṃ nāma sāvitraṃ sarvaratnavibhūṣitam /
MBh, 12, 274, 18.1 kasyacit tvatha kālasya dakṣo nāma prajāpatiḥ /
MBh, 12, 274, 23.2 dakṣo nāma mahābhāge prajānāṃ patir uttamaḥ /
MBh, 12, 274, 45.2 jvaro nāmaiṣa dharmajña lokeṣu pracariṣyati //
MBh, 12, 274, 54.2 mānuṣeṣu tu dharmajña jvaro nāmaiṣa viśrutaḥ /
MBh, 12, 274, 55.1 etanmāheśvaraṃ tejo jvaro nāma sudāruṇaḥ /
MBh, 12, 277, 27.1 divase divase nāma rātrau rātrau sadā sadā /
MBh, 12, 283, 19.1 saptarṣīṇām athordhvaṃ ca vipṛthur nāma pārthivaḥ /
MBh, 12, 284, 2.1 prāyeṇa hi gṛhasthasya mamatvaṃ nāma jāyate /
MBh, 12, 284, 5.2 mohajātā ratir nāma samupaiti narādhipa //
MBh, 12, 285, 4.2 ato 'nyatarato hīnād avaro nāma jāyate //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 294, 45.1 samyaṅ nidarśanaṃ nāma pratyakṣaṃ prakṛtestathā /
MBh, 12, 308, 4.2 maithilo janako nāma dharmadhvaja iti śrutaḥ //
MBh, 12, 308, 7.2 mahīm anucacāraikā sulabhā nāma bhikṣukī //
MBh, 12, 308, 102.1 jñānajñeyāntare tasmin mano nāmāparo guṇaḥ /
MBh, 12, 308, 103.1 dvādaśastvaparastatra buddhir nāma guṇaḥ smṛtaḥ /
MBh, 12, 308, 104.1 atha dvādaśake tasmin sattvaṃ nāmāparo guṇaḥ /
MBh, 12, 308, 109.1 ūrdhvam ekonaviṃśatyāḥ kālo nāmāparo guṇaḥ /
MBh, 12, 308, 116.2 yāsām eva nipātena kalalaṃ nāma jāyate //
MBh, 12, 308, 163.1 nanu nāma tvayā mokṣaḥ kṛtsnaḥ pañcaśikhācchrutaḥ /
MBh, 12, 308, 182.1 pradhāno nāma rājarṣir vyaktaṃ te śrotram āgataḥ /
MBh, 12, 308, 182.2 kule tasya samutpannāṃ sulabhāṃ nāma viddhi mām //
MBh, 12, 311, 2.2 ghṛtācīṃ nāmāpsarasam apaśyad bhagavān ṛṣiḥ //
MBh, 12, 313, 10.3 videharājo yājyo me janako nāma viśrutaḥ //
MBh, 12, 313, 25.2 kṛtvā śubhāśubhaṃ karma mokṣo nāmeha labhyate //
MBh, 12, 314, 19.2 ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ //
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 12, 315, 36.2 prathamaḥ prathame mārge pravaho nāma so 'nilaḥ //
MBh, 12, 315, 37.2 āvaho nāma saṃvāti dvitīyaḥ śvasano nadan //
MBh, 12, 315, 40.2 udvaho nāma varṣiṣṭhas tṛtīyaḥ sa sadāgatiḥ //
MBh, 12, 315, 43.2 caturthaḥ saṃvaho nāma vāyuḥ sa girimardanaḥ //
MBh, 12, 315, 45.2 pañcamaḥ sa mahāvego vivaho nāma mārutaḥ //
MBh, 12, 315, 48.2 ṣaṣṭhaḥ parivaho nāma sa vāyur javatāṃ varaḥ //
MBh, 12, 315, 52.2 parāvaho nāma paro vāyuḥ sa duratikramaḥ //
MBh, 12, 319, 20.1 tataḥ samaticakrāma malayaṃ nāma parvatam /
MBh, 12, 322, 17.1 rājoparicaro nāma babhūvādhipatir bhuvaḥ /
MBh, 12, 323, 32.2 mānaso nāma sa japo japyate tair mahātmabhiḥ /
MBh, 12, 324, 31.2 samrāḍ rājā vasur nāma dharmātmā māṃ samāśritaḥ //
MBh, 12, 327, 40.2 sa mahāniyamo nāma tapaścaryā sudāruṇā //
MBh, 12, 327, 73.1 idaṃ kṛtayugaṃ nāma kālaḥ śreṣṭhaḥ pravartate /
MBh, 12, 327, 74.1 tatastretāyugaṃ nāma trayī yatra bhaviṣyati /
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 12, 328, 48.2 sa hi dīrghatamā nāma nāmnā hyāsīd ṛṣiḥ purā //
MBh, 12, 329, 30.1 atha devā ṛṣayaścāyuṣaḥ putraṃ nahuṣaṃ nāma devarājatve 'bhiṣiṣicuḥ /
MBh, 12, 329, 48.1 nārāyaṇo lokahitārthaṃ vaḍavāmukho nāma maharṣiḥ purābhavat /
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 332, 12.1 ṣaḍbhūtotpādakaṃ nāma tat sthānaṃ vedasaṃjñitam /
MBh, 12, 334, 7.1 kathaṃ nāma bhaved dveṣya ātmā lokasya kasyacit /
MBh, 12, 336, 18.1 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt /
MBh, 12, 336, 27.1 dharmaṃ ca matto gṛhṇīṣva sātvataṃ nāma nāmataḥ /
MBh, 12, 337, 38.1 apāntaratamā nāma suto vāksaṃbhavo vibhoḥ /
MBh, 12, 337, 42.1 punastiṣye ca samprāpte kuravo nāma bhāratāḥ /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 337, 54.2 apāntaratamā nāma tato jāto ''jñayā hareḥ /
MBh, 12, 350, 4.1 śukro nāmāsitaḥ pādo yasya vāridharo 'mbare /
MBh, 13, 1, 10.1 gautamī nāma kaunteya sthavirā śamasaṃyutā /
MBh, 13, 1, 11.2 lubdhako 'rjunako nāma gautamyāḥ samupānayat //
MBh, 13, 2, 6.1 daśamastasya putrastu daśāśvo nāma bhārata /
MBh, 13, 2, 9.1 madirāśvasya putrastu dyutimānnāma pārthivaḥ /
MBh, 13, 2, 10.1 putro dyutimatastvāsīt suvīro nāma pārthivaḥ /
MBh, 13, 2, 12.2 duryodhano nāma mahān rājāsīd rājasattama //
MBh, 13, 2, 37.1 athaughavānnāma nṛpo nṛgasyāsīt pitāmahaḥ /
MBh, 13, 2, 83.1 ardhenaughavatī nāma tvām ardhenānuyāsyati /
MBh, 13, 3, 11.2 rambhā nāmāpsarāḥ śāpād yasya śailatvam āgatā //
MBh, 13, 4, 2.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ /
MBh, 13, 4, 3.1 tasya putro mahān āsījjahnur nāma nareśvaraḥ /
MBh, 13, 4, 6.1 kuśikasyātmajaḥ śrīmān gādhir nāma janeśvaraḥ /
MBh, 13, 4, 7.2 nāmnā satyavatī nāma rūpeṇāpratimā bhuvi //
MBh, 13, 12, 3.1 purā bhaṅgāśvano nāma rājarṣir atidhārmikaḥ /
MBh, 13, 12, 11.2 agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam //
MBh, 13, 14, 53.1 tasyaiva putrapravaro mandaro nāma viśrutaḥ /
MBh, 13, 14, 58.1 tathā śatamukho nāma dhātrā sṛṣṭo mahāsuraḥ /
MBh, 13, 16, 5.1 datto bhagavatā putraḥ sāmbo nāma tavānagha /
MBh, 13, 18, 15.1 ṛṣir gṛtsamado nāma śakrasya dayitaḥ sakhā /
MBh, 13, 18, 16.1 vasiṣṭho nāma bhagavāṃścākṣuṣasya manoḥ sutaḥ /
MBh, 13, 18, 28.1 api nāmepsitaḥ putro mama syād vai maheśvarāt /
MBh, 13, 19, 12.1 suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi /
MBh, 13, 20, 24.1 hāryo 'yaṃ viṣayo brahman gāndharvo nāma nāmataḥ /
MBh, 13, 27, 68.2 vidyāvadbhiḥ śritāṃ gaṅgāṃ pumān ko nāma nāśrayet //
MBh, 13, 28, 5.2 paryāye tāta kasmiṃścid brāhmaṇo nāma jāyate //
MBh, 13, 28, 7.2 mataṅgo nāma nāmnābhūt sarvaiḥ samudito guṇaiḥ //
MBh, 13, 29, 9.1 tataḥ ṣaṣṭiguṇe kāle rājanyo nāma jāyate /
MBh, 13, 29, 13.1 tataścatuḥśate kāle śrotriyo nāma jāyate /
MBh, 13, 30, 16.1 evam etat paraṃ sthānaṃ brāhmaṇyaṃ nāma bhārata /
MBh, 13, 31, 61.2 ghṛtācyāṃ tasya putrastu rurur nāmodapadyata //
MBh, 13, 31, 62.2 śunako nāma viprarṣir yasya putro 'tha śaunakaḥ //
MBh, 13, 35, 1.2 janmanaiva mahābhāgo brāhmaṇo nāma jāyate /
MBh, 13, 40, 16.2 tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi //
MBh, 13, 43, 22.2 nāsām asti priyo nāma maithune saṃgame nṛbhiḥ //
MBh, 13, 44, 50.2 tam evānuvratā bhūtvā pāṇigrāhasya nāma sā //
MBh, 13, 46, 14.1 śriya etāḥ striyo nāma satkāryā bhūtim icchatā /
MBh, 13, 56, 4.2 aurvo nāma mahātejā jvalanārkasamadyutiḥ //
MBh, 13, 76, 5.1 asuryā nāma te lokā gāṃ dattvā tatra gacchati /
MBh, 13, 82, 26.2 dakṣasya duhitā devī surabhir nāma nāmataḥ //
MBh, 13, 83, 54.2 asurastārako nāma tena saṃtāpitā bhṛśam //
MBh, 13, 84, 1.2 asurastārako nāma tvayā dattavaraḥ prabho /
MBh, 13, 84, 48.2 asurastārako nāma brahmaṇo varadarpitaḥ /
MBh, 13, 84, 74.1 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate /
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 91, 5.1 dattātreyasya putro 'bhūnnimir nāma tapodhanaḥ /
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 91, 27.1 devāstu pitaro nāma nirmitā vai svayaṃbhuvā /
MBh, 13, 95, 23.3 ekaiko nāma me proktvā tato gṛhṇīta māciram //
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 101, 1.2 ālokadānaṃ nāmaitat kīdṛśaṃ bharatarṣabha /
MBh, 13, 101, 3.1 tapasvī kaścid abhavat suvarṇo nāma nāmataḥ /
MBh, 13, 103, 27.2 rājā yudhiṣṭhiro nāma bhaviṣyati kurūdvahaḥ /
MBh, 13, 110, 56.1 raktapadmodayaṃ nāma vimānaṃ sādhayennaraḥ /
MBh, 13, 117, 18.1 nātmānam aparityajya mṛgayā nāma vidyate /
MBh, 13, 117, 26.1 aniṣṭaṃ sarvabhūtānāṃ maraṇaṃ nāma bhārata /
MBh, 13, 124, 2.3 kaikeyī sumanā nāma śāṇḍilīṃ paryapṛcchata //
MBh, 13, 128, 1.2 tilottamā nāma purā brahmaṇā yoṣid uttamā /
MBh, 13, 139, 1.3 aṅgo nāma nṛpo rājaṃstataścintāṃ mahī yayau //
MBh, 13, 140, 17.2 hantum icchanti śailābhāḥ khalino nāma dānavāḥ //
MBh, 13, 145, 35.1 sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān /
MBh, 14, 4, 5.2 viṃśasya putraḥ kalyāṇo viviṃśo nāma bhārata //
MBh, 14, 4, 19.1 avikṣinnāma dharmātmā śauryeṇendrasamo 'bhavat /
MBh, 14, 4, 23.2 marutto nāma dharmajñaścakravartī mahāyaśāḥ //
MBh, 14, 5, 11.2 avikṣinnāma śatrukṣit sa vaśe kṛtavānmahīm /
MBh, 14, 5, 12.1 tasya vāsavatulyo 'bhūnmarutto nāma vīryavān /
MBh, 14, 6, 18.1 rājann aṅgirasaḥ putraḥ saṃvarto nāma dhārmikaḥ /
MBh, 14, 8, 1.2 girer himavataḥ pṛṣṭhe muñjavānnāma parvataḥ /
MBh, 14, 9, 33.2 madaṃ nāmāsuraṃ viśvarūpaṃ yaṃ tvaṃ dṛṣṭvā cakṣuṣī saṃnyamīlaḥ //
MBh, 14, 20, 1.3 daṃpatyoḥ pārtha saṃvādam abhayaṃ nāma nāmataḥ //
MBh, 14, 21, 12.2 tanmano jaṅgamaṃ nāma tasmād asi garīyasī //
MBh, 14, 25, 11.2 sa cānnājjāyate tasmin sūkṣmo nāma vyatikramaḥ //
MBh, 14, 29, 2.1 kārtavīryārjuno nāma rājā bāhusahasravān /
MBh, 14, 30, 2.1 alarko nāma rājarṣir abhavat sumahātapāḥ /
MBh, 14, 60, 28.1 nanu nāma sa vairāṭi śrutvā mama giraṃ purā /
MBh, 14, 79, 10.1 nanu nāma tvayā vīra dharmarājasya yajñiyaḥ /
MBh, 14, 81, 5.1 mayā tu mohinī nāma māyaiṣā saṃprayojitā /
MBh, 14, 84, 6.1 tatra citrāṅgado nāma balavān vasudhādhipaḥ /
MBh, 14, 90, 13.1 ahīno nāma rājendra kratuste 'yaṃ vikalpavān /
MBh, 15, 13, 9.1 ahaṃ hi nāma sarveṣāṃ teṣāṃ durdyūtadevinām /
MBh, 15, 26, 11.1 tathā pṛṣadhro nāmāsīd rājā vajradharopamaḥ /
MBh, 15, 26, 14.1 śaśalomā ca nāmāsīd rājā paramadhārmikaḥ /
MBh, 15, 33, 32.1 lokāḥ saṃtānakā nāma bhaviṣyantyasya pārthiva /
MBh, 15, 34, 18.1 sa tam abhyarcya rājānaṃ nāma saṃśrāvya cātmanaḥ /
MBh, 15, 38, 2.1 tapasvī kopano vipro durvāsā nāma me pituḥ /
MBh, 15, 44, 12.2 bahupratyarthikaṃ hyetad rājyaṃ nāma narādhipa //
MBh, 18, 5, 16.1 varcā nāma mahātejāḥ somaputraḥ pratāpavān /
MBh, 18, 5, 39.1 jayo nāmetihāso 'yaṃ śrotavyo bhūtim icchatā /
Manusmṛti
ManuS, 2, 122.2 asau nāmāham asmīti svaṃ nāma parikīrtayet //
ManuS, 3, 121.2 vaiśvadevaṃ hi nāmaitat sāyaṃ prātar vidhīyate //
ManuS, 3, 127.1 prathitā pretakṛtyaiṣā pitryaṃ nāma vidhukṣaye /
ManuS, 3, 197.1 somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ /
ManuS, 3, 197.2 vaiśyānām ājyapā nāma śūdrāṇāṃ tu sukālinaḥ //
ManuS, 4, 81.2 so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati //
ManuS, 8, 335.2 nādaṇḍyo nāma rājño 'sti yaḥ svadharme na tiṣṭhati //
ManuS, 10, 8.1 brāhmaṇād vaiśyakanyāyām ambaṣṭho nāma jāyate /
ManuS, 10, 9.2 kṣatraśūdravapur jantur ugro nāma prajāyate //
ManuS, 10, 15.1 brāhmaṇād ugrakanyāyām āvṛto nāma jāyate /
ManuS, 11, 216.2 parāko nāma kṛcchro 'yaṃ sarvapāpāpanodanaḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 3.1 gamyamānasya gamanaṃ kathaṃ nāmopapatsyate /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 10.2 saptamī vaiṣṇavī nāma śaṃkarī ca tathāṣṭamī //
Nādabindūpaniṣat, 1, 11.1 navamī mahatī nāma dhruveti daśamī matā /
Rāmāyaṇa
Rām, Bā, 1, 8.1 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ /
Rām, Bā, 1, 39.2 sahāyaṃ varayāmāsa mārīcaṃ nāma rākṣasam //
Rām, Bā, 1, 45.1 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam /
Rām, Bā, 5, 2.1 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ /
Rām, Bā, 5, 5.1 kosalo nāma muditaḥ sphīto janapado mahān /
Rām, Bā, 5, 6.1 ayodhyā nāma nagarī tatrāsīl lokaviśrutā /
Rām, Bā, 10, 3.2 kanyā cāsya mahābhāgā śāntā nāma bhaviṣyati //
Rām, Bā, 14, 6.1 bhagavaṃs tvatprasādena rāvaṇo nāma rākṣasaḥ /
Rām, Bā, 17, 8.1 bharato nāma kaikeyyāṃ jajñe satyaparākramaḥ /
Rām, Bā, 17, 11.1 atītyaikādaśāhaṃ tu nāma karma tathākarot /
Rām, Bā, 19, 15.2 paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ //
Rām, Bā, 20, 16.1 pañcāśataṃ sutāṃl lebhe jayā nāma varān purā /
Rām, Bā, 20, 17.2 saṃhārān nāma durdharṣān durākrāmān balīyasaḥ //
Rām, Bā, 23, 25.1 tāṭakā nāma bhadraṃ te bhāryā sundasya dhīmataḥ /
Rām, Bā, 24, 4.1 pūrvam āsīn mahāyakṣaḥ suketur nāma vīryavān /
Rām, Bā, 24, 5.2 kanyāratnaṃ dadau rāma tāṭakāṃ nāma nāmataḥ //
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 26, 10.2 āgneyam astraṃ dayitaṃ śikharaṃ nāma nāmataḥ //
Rām, Bā, 26, 11.1 vāyavyaṃ prathamaṃ nāma dadāmi tava rāghava /
Rām, Bā, 26, 11.2 astraṃ hayaśiro nāma krauñcam astraṃ tathaiva ca //
Rām, Bā, 26, 13.2 vaidyādharaṃ mahāstraṃ ca nandanaṃ nāma nāmataḥ //
Rām, Bā, 26, 14.2 gāndharvam astraṃ dayitaṃ mānavaṃ nāma nāmataḥ //
Rām, Bā, 26, 16.2 paiśācam astraṃ dayitaṃ mohanaṃ nāma nāmataḥ /
Rām, Bā, 26, 18.2 ghoraṃ tejaḥprabhaṃ nāma paratejo'pakarṣaṇam //
Rām, Bā, 26, 19.1 somāstraṃ śiśiraṃ nāma tvāṣṭram astraṃ sudāmanam /
Rām, Bā, 26, 20.1 etān nāma mahābāho kāmarūpān mahābalān /
Rām, Bā, 27, 4.2 pratihārataraṃ nāma parāṅmukham avāṅmukham //
Rām, Bā, 28, 8.1 ayaṃ siddhāśramo nāma prasādāt te bhaviṣyati /
Rām, Bā, 31, 1.1 brahmayonir mahān āsīt kuśo nāma mahātapāḥ /
Rām, Bā, 32, 11.1 etasminn eva kāle tu cūlī nāma mahāmuniḥ /
Rām, Bā, 32, 12.2 somadā nāma bhadraṃ te ūrmilā tanayā tadā //
Rām, Bā, 33, 7.2 nāmnā satyavatī nāma ṛcīke pratipāditā //
Rām, Bā, 34, 12.1 śailendro himavān nāma dhātūnām ākaro mahān /
Rām, Bā, 34, 14.2 umā nāma dvitīyābhūt kanyā tasyaiva rāghava //
Rām, Bā, 37, 2.2 sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ //
Rām, Bā, 37, 3.1 vaidarbhaduhitā rāma keśinī nāma nāmataḥ /
Rām, Bā, 37, 22.1 tasya putro 'ṃśumān nāma asamañjasya vīryavān /
Rām, Bā, 38, 4.1 śaṃkaraśvaśuro nāma himavān acalottamaḥ /
Rām, Bā, 41, 7.2 putro bhagīratho nāma jajñe paramadhārmikaḥ //
Rām, Bā, 43, 6.1 gaṅgā tripathagā nāma divyā bhāgīrathīti ca /
Rām, Bā, 44, 18.1 atha dhanvantarir nāma apsarāś ca suvarcasaḥ /
Rām, Bā, 46, 17.2 āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ //
Rām, Bā, 50, 18.1 prajāpatisutas tv āsīt kuśo nāma mahīpatiḥ /
Rām, Bā, 58, 20.1 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ /
Rām, Bā, 69, 24.1 yaśasvī dhruvasaṃdhes tu bharato nāma nāmataḥ /
Rām, Bā, 69, 24.2 bharatāt tu mahātejā asito nāma jāyata //
Rām, Bā, 70, 3.1 tasya putro mithir nāma janako mithiputrakaḥ /
Rām, Bā, 70, 3.2 prathamo janako nāma janakād apy udāvasuḥ //
Rām, Bā, 70, 4.2 nandivardhanaputras tu suketur nāma nāmataḥ //
Rām, Ay, 1, 29.2 kadā nāma sutaṃ drakṣyāmy abhiṣiktam ahaṃ priyam //
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 20, 7.2 kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi //
Rām, Ay, 20, 8.1 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate /
Rām, Ay, 29, 9.1 nāgaḥ śatruṃjayo nāma mātulo yaṃ dadau mama /
Rām, Ay, 29, 22.1 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ /
Rām, Ay, 32, 14.1 tatra vṛddho mahāmātraḥ siddhārtho nāma nāmataḥ /
Rām, Ay, 43, 8.1 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm /
Rām, Ay, 44, 9.1 tatra rājā guho nāma rāmasyātmasamaḥ sakhā /
Rām, Ay, 51, 17.2 sūtaḥ kiṃ nāma kausalyāṃ śocantīṃ prativakṣyati //
Rām, Ay, 72, 3.1 balavān vīryasampanno lakṣmaṇo nāma yo 'py asau /
Rām, Ay, 91, 13.2 nāgaḥ śatruṃjayo nāma vṛddhas tātasya dhīmataḥ //
Rām, Ay, 102, 14.1 bharatāt tu mahābāhor asito nāma jāyata /
Rām, Ay, 102, 16.1 bhārgavaś cyavano nāma himavantam upāśritaḥ /
Rām, Ay, 102, 19.1 sa rājā sagaro nāma yaḥ samudram akhānayat /
Rām, Ay, 108, 11.1 rāvaṇāvarajaḥ kaścit kharo nāmeha rākṣasaḥ /
Rām, Ay, 110, 26.1 mithilādhipatir vīro janako nāma dharmavit /
Rām, Ār, 2, 12.2 ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ //
Rām, Ār, 3, 18.2 tumburur nāma gandharvaḥ śapto vaiśravaṇena hi //
Rām, Ār, 10, 8.2 muniṃ dharmabhṛtaṃ nāma praṣṭuṃ samupacakrame //
Rām, Ār, 10, 11.1 idaṃ pañcāpsaro nāma taṭākaṃ sārvakālikam /
Rām, Ār, 11, 2.1 rājā daśaratho nāma jyeṣṭhas tasya suto balī /
Rām, Ār, 11, 3.1 lakṣmaṇo nāma tasyāhaṃ bhrātā tv avarajo hitaḥ /
Rām, Ār, 13, 24.1 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām /
Rām, Ār, 13, 27.2 rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm //
Rām, Ār, 16, 5.1 sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ /
Rām, Ār, 16, 13.1 āsīd daśaratho nāma rājā tridaśavikramaḥ /
Rām, Ār, 16, 13.2 tasyāham agrajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ār, 16, 14.1 bhrātāyaṃ lakṣmaṇo nāma yavīyān mām anuvrataḥ /
Rām, Ār, 16, 18.1 ahaṃ śūrpaṇakhā nāma rākṣasī kāmarūpiṇī /
Rām, Ār, 16, 19.1 rāvaṇo nāma me bhrātā rākṣaso rākṣaseśvaraḥ /
Rām, Ār, 17, 3.2 śrīmān akṛtadāraś ca lakṣmaṇo nāma vīryavān //
Rām, Ār, 21, 7.2 abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā //
Rām, Ār, 26, 1.2 rākṣasas triśirā nāma saṃnipatyedam abravīt //
Rām, Ār, 32, 12.2 anuraktaś ca bhaktaś ca lakṣmaṇo nāma vīryavān //
Rām, Ār, 32, 14.2 sītā nāma varārohā vaidehī tanumadhyamā //
Rām, Ār, 33, 37.2 dadarśa niyatāhāraṃ mārīcaṃ nāma rākṣasam //
Rām, Ār, 41, 27.2 kasya nāmābhirūpo 'sau na mano lobhayen mṛgaḥ //
Rām, Ār, 45, 6.2 kaikeyī nāma bhartāraṃ mamāryā yācate varam //
Rām, Ār, 45, 16.1 tasya bhrātā tu vaimātro lakṣmaṇo nāma vīryavān /
Rām, Ār, 45, 17.1 sa bhrātā lakṣmaṇo nāma dharmacārī dṛḍhavrataḥ /
Rām, Ār, 45, 22.2 ahaṃ sa rāvaṇo nāma sīte rakṣogaṇeśvaraḥ //
Rām, Ār, 45, 25.1 laṅkā nāma samudrasya madhye mama mahāpurī /
Rām, Ār, 46, 2.2 rāvaṇo nāma bhadraṃ te daśagrīvaḥ pratāpavān //
Rām, Ār, 46, 6.1 yasya tat puṣpakaṃ nāma vimānaṃ kāmagaṃ śubham /
Rām, Ār, 46, 10.1 mama pāre samudrasya laṅkā nāma purī śubhā /
Rām, Ār, 47, 25.1 nanu nāmāvinītānāṃ vinetāsi paraṃtapa /
Rām, Ār, 48, 3.2 jaṭāyur nāma nāmnāhaṃ gṛdhrarājo mahābalaḥ //
Rām, Ār, 48, 5.2 sītā nāma varārohā yāṃ tvaṃ hartum ihecchasi //
Rām, Ār, 53, 29.1 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
Rām, Ār, 54, 2.1 rājā daśaratho nāma dharmasetur ivācalaḥ /
Rām, Ār, 54, 3.1 rāmo nāma sa dharmātmā triṣu lokeṣu viśrutaḥ /
Rām, Ār, 64, 13.1 vindo nāma muhūrto 'sau sa ca kākutstha nābudhat /
Rām, Ār, 65, 11.1 eṣa vañculako nāma pakṣī paramadāruṇaḥ /
Rām, Ār, 66, 10.1 ayam ikṣvākudāyādo rāmo nāma janaiḥ śrutaḥ /
Rām, Ār, 67, 3.1 tataḥ sthūlaśirā nāma maharṣiḥ kopito mayā /
Rām, Ār, 68, 11.1 śrūyatāṃ rāma vakṣyāmi sugrīvo nāma vānaraḥ /
Rām, Ār, 69, 5.2 tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ //
Rām, Ār, 69, 19.2 śramaṇī śabarī nāma kākutstha cirajīvinī //
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Ār, 71, 13.2 mataṃgasarasaṃ nāma hradaṃ samavagāhata //
Rām, Ki, 3, 18.1 sugrīvo nāma dharmātmā kaścid vānarayūthapaḥ /
Rām, Ki, 3, 19.2 rājñā vānaramukhyānāṃ hanumān nāma vānaraḥ //
Rām, Ki, 4, 6.1 rājā daśaratho nāma dyutimān dharmavatsalaḥ /
Rām, Ki, 4, 6.2 tasyāyaṃ pūrvajaḥ putro rāmo nāma janaiḥ śrutaḥ //
Rām, Ki, 4, 9.2 kṛtajñasya bahujñasya lakṣmaṇo nāma nāmataḥ //
Rām, Ki, 4, 12.1 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ /
Rām, Ki, 9, 1.1 vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ /
Rām, Ki, 9, 4.1 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ /
Rām, Ki, 11, 7.1 mahiṣo dundubhir nāma kailāsaśikharaprabhaḥ /
Rām, Ki, 11, 21.1 vālī nāma mahāprājñaḥ śakratulyaparākramaḥ /
Rām, Ki, 13, 17.1 atra saptajanā nāma munayaḥ saṃśitavratāḥ /
Rām, Ki, 33, 14.1 nanu nāma kṛtārthena tvayā rāmasya vānara /
Rām, Ki, 33, 19.2 tataḥ sukhaṃ nāma niṣevase sukhī na rāmakāryaṃ manasāpy avekṣase //
Rām, Ki, 38, 14.2 vīraḥ śatabalir nāma vānaraḥ pratyadṛśyata //
Rām, Ki, 38, 20.1 mahācalanibhair ghoraiḥ panaso nāma yūthapaḥ /
Rām, Ki, 38, 21.1 nīlāñjanacayākāro nīlo nāmātha yūthapaḥ /
Rām, Ki, 38, 29.1 tato yūthapatir vīro durmukho nāma vānaraḥ /
Rām, Ki, 39, 15.1 evam uktas tu sugrīvo vinataṃ nāma yūthapam /
Rām, Ki, 39, 29.2 yavadvīpam atikramya śiśiro nāma parvataḥ //
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Rām, Ki, 39, 36.1 tatra śailanibhā bhīmā mandehā nāma rākṣasāḥ /
Rām, Ki, 39, 38.1 tataḥ pāṇḍurameghābhaṃ kṣīrodaṃ nāma sāgaram /
Rām, Ki, 39, 39.1 tasya madhye mahāśveta ṛṣabho nāma parvataḥ /
Rām, Ki, 39, 40.2 nāmnā sudarśanaṃ nāma rājahaṃsaiḥ samākulam //
Rām, Ki, 39, 45.2 jātarūpaśilo nāma mahān kanakaparvataḥ //
Rām, Ki, 39, 51.2 śṛṅgaṃ saumanasaṃ nāma jātarūpamayaṃ dhruvam //
Rām, Ki, 39, 54.1 tatra vaikhānasā nāma vālakhilyā maharṣayaḥ /
Rām, Ki, 40, 27.2 giriḥ puṣpitako nāma siddhacāraṇasevitaḥ //
Rām, Ki, 40, 31.1 tam atikramya durdharṣāḥ sūryavān nāma parvataḥ /
Rām, Ki, 40, 32.1 tatas tam apy atikramya vaidyuto nāma parvataḥ /
Rām, Ki, 40, 34.1 tatra netramanaḥkāntaḥ kuñjaro nāma parvataḥ /
Rām, Ki, 40, 36.1 tatra bhogavatī nāma sarpāṇām ālayaḥ purī /
Rām, Ki, 40, 38.2 sarvaratnamayaḥ śrīmān ṛṣabho nāma parvataḥ //
Rām, Ki, 40, 40.2 rohitā nāma gandharvā ghorā rakṣanti tad vanam //
Rām, Ki, 41, 2.1 athāhūya mahātejāḥ suṣeṇaṃ nāma yūthapam /
Rām, Ki, 41, 12.2 mahān hemagirir nāma śataśṛṅgo mahādrumaḥ //
Rām, Ki, 41, 21.1 caturbhāge samudrasya cakravān nāma parvataḥ /
Rām, Ki, 41, 24.1 yojanāni catuḥṣaṣṭir varāho nāma parvataḥ /
Rām, Ki, 41, 25.1 tatra prāgjyotiṣaṃ nāma jātarūpamayaṃ puram /
Rām, Ki, 41, 25.2 yasmin vasti duṣṭātmā narako nāma guhāsu ca //
Rām, Ki, 41, 29.2 abhiṣiktaḥ surai rājā meghavān nāma parvataḥ //
Rām, Ki, 42, 1.2 vīraṃ śatabaliṃ nāma vānaraṃ vānararṣabhaḥ //
Rām, Ki, 42, 14.2 kālaṃ nāma mahāsānuṃ parvataṃ taṃ gamiṣyatha //
Rām, Ki, 42, 16.2 tataḥ sudarśanaṃ nāma parvataṃ gantum arhatha //
Rām, Ki, 42, 29.1 krauñcaṃ girim atikramya maināko nāma parvataḥ /
Rām, Ki, 42, 37.1 taṃ tu deśam atikramya śailodā nāma nimnagā /
Rām, Ki, 42, 37.2 ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ //
Rām, Ki, 42, 53.2 tatra somagirir nāma madhye hemamayo mahān //
Rām, Ki, 42, 58.1 sa hi somagirir nāma devānām api durgamaḥ /
Rām, Ki, 45, 3.1 yadā tu dundubhiṃ nāma dānavaṃ mahiṣākṛtim /
Rām, Ki, 47, 10.1 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ /
Rām, Ki, 50, 10.1 mayo nāma mahātejā māyāvī dānavarṣabhaḥ /
Rām, Ki, 51, 6.1 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ /
Rām, Ki, 55, 2.1 sāmpātir nāma nāmnā tu cirajīvī vihaṃgamaḥ /
Rām, Ki, 56, 5.1 babhūvarkṣarajā nāma vānarendraḥ pratāpavān /
Rām, Ki, 56, 9.1 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ /
Rām, Ki, 57, 2.1 yavīyān mama sa bhrātā jaṭāyur nāma vānarāḥ /
Rām, Ki, 57, 19.2 adhyāste nagarīṃ laṅkāṃ rāvaṇo nāma rākṣasaḥ //
Rām, Ki, 58, 8.1 taṃ mām evaṃgataṃ putraḥ supārśvo nāma nāmataḥ /
Rām, Ki, 59, 8.2 ṛṣir niśākaro nāma yasminn ugratapābhavat //
Rām, Ki, 61, 4.1 rājā daśaratho nāma kaścid ikṣvākunandanaḥ /
Rām, Ki, 61, 4.2 tasya putro mahātejā rāmo nāma bhaviṣyati //
Rām, Ki, 61, 6.1 nairṛto rāvaṇo nāma tasyā bhāryāṃ hariṣyati /
Rām, Su, 1, 131.2 hanūmānnāma tasya tvaṃ muhūrtaṃ vighnam ācara //
Rām, Su, 1, 138.1 rāmo dāśarathir nāma praviṣṭo daṇḍakāvanam /
Rām, Su, 1, 166.1 plavamānaṃ tu taṃ dṛṣṭvā siṃhikā nāma rākṣasī /
Rām, Su, 6, 11.1 puṣpāhvayaṃ nāma virājamānaṃ ratnaprabhābhiśca vivardhamānam /
Rām, Su, 7, 10.2 vimānaṃ puṣpakaṃ nāma sarvaratnavibhūṣitam //
Rām, Su, 14, 26.1 bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇād api /
Rām, Su, 19, 15.2 kathaṃ nāmopadhāsyāmi bhujam anyasya kasyacit //
Rām, Su, 21, 5.1 tatastvekajaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 21, 7.2 nāmnā sa viśravā nāma prajāpatisamaprabhaḥ //
Rām, Su, 21, 9.1 tato harijaṭā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 15.1 tatastāṃ vinatā nāma rākṣasī bhīmadarśanā /
Rām, Su, 22, 23.1 anyā tu vikaṭā nāma lambamānapayodharā /
Rām, Su, 22, 33.1 tataścaṇḍodarī nāma rākṣasī krūradarśanā /
Rām, Su, 22, 36.1 tatastu praghasā nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 38.1 tatastvajāmukhī nāma rākṣasī vākyam abravīt /
Rām, Su, 22, 40.1 tataḥ śūrpaṇakhā nāma rākṣasī vākyam abravīt /
Rām, Su, 24, 31.1 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ /
Rām, Su, 29, 2.1 rājā daśaratho nāma rathakuñjaravājinām /
Rām, Su, 29, 5.2 rāmo nāma viśeṣajñaḥ śreṣṭhaḥ sarvadhanuṣmatām //
Rām, Su, 31, 12.2 sītā ca nāma nāmnāhaṃ bhāryā rāmasya dhīmataḥ //
Rām, Su, 31, 15.2 kaikeyī nāma bhartāraṃ devī vacanam abravīt //
Rām, Su, 32, 19.2 preṣitaṃ nāma paśyāmi rāghaveṇa vanaukasam //
Rām, Su, 32, 34.1 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ /
Rām, Su, 32, 37.1 ahaṃ sugrīvasacivo hanūmānnāma vānaraḥ /
Rām, Su, 33, 52.1 aṅgado nāma lakṣmīvān vālisūnur mahābalaḥ /
Rām, Su, 33, 58.1 gṛdhrarājasya sodaryaḥ saṃpātir nāma gṛdhrarāṭ /
Rām, Su, 33, 73.1 kaurajo nāma vaidehi girīṇām uttamo giriḥ /
Rām, Su, 35, 11.1 jyeṣṭhā kanyānalā nāma vibhīṣaṇasutā kape /
Rām, Su, 35, 12.1 avindhyo nāma medhāvī vidvān rākṣasapuṃgavaḥ /
Rām, Su, 40, 23.1 ātmanaḥ sadṛśāñ śūrān kiṃkarānnāma rākṣasān /
Rām, Su, 49, 4.1 rājā daśaratho nāma rathakuñjaravājimān /
Rām, Su, 49, 6.2 rāmo nāma mahātejā dharmyaṃ panthānam āśritaḥ //
Rām, Su, 49, 14.1 ahaṃ tu hanumānnāma mārutasyaurasaḥ sutaḥ /
Rām, Su, 56, 35.1 tato me buddhir utpannā kiṃ nāma gamane mama /
Rām, Su, 56, 66.2 varā mandodarī nāma tayā sa pratiṣedhitaḥ //
Rām, Su, 56, 79.3 sugrīvo nāma vikrānto vānarendro mahābalaḥ //
Rām, Su, 56, 96.2 rākṣasāḥ kiṃkarā nāma rāvaṇasya mano'nugāḥ //
Rām, Su, 56, 107.2 tata indrajitaṃ nāma dvitīyaṃ rāvaṇaḥ sutam /
Rām, Su, 56, 125.1 tato vibhīṣaṇo nāma tasya bhrātā mahāmatiḥ /
Rām, Su, 59, 8.1 yat tanmadhuvanaṃ nāma sugrīvasyābhirakṣitam /
Rām, Su, 61, 21.2 nāmnā dadhimukho nāma hariḥ prakhyātavikramaḥ //
Rām, Yu, 1, 5.1 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet /
Rām, Yu, 1, 14.1 kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ /
Rām, Yu, 7, 7.1 dānavendro madhur nāma vīryotsikto durāsadaḥ /
Rām, Yu, 8, 1.1 tato nīlāmbudanibhaḥ prahasto nāma rākṣasaḥ /
Rām, Yu, 8, 6.1 abravīcca susaṃkruddho durmukho nāma rākṣasaḥ /
Rām, Yu, 8, 12.1 kaumbhakarṇistato vīro nikumbho nāma vīryavān /
Rām, Yu, 8, 14.1 tato vajrahanur nāma rākṣasaḥ parvatopamaḥ /
Rām, Yu, 11, 10.1 rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ /
Rām, Yu, 11, 39.1 vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ /
Rām, Yu, 15, 8.1 ayaṃ saumya nalo nāma tanujo viśvakarmaṇaḥ /
Rām, Yu, 17, 3.3 ko hi nāma sapatno māṃ samare jetum arhati //
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 15.3 yauvarājye 'ṅgado nāma tvām āhvayati saṃyuge //
Rām, Yu, 17, 21.2 nāmnā saṃkocano nāma nānānagayuto giriḥ //
Rām, Yu, 17, 22.1 tatra rājyaṃ praśāstyeṣa kumudo nāma yūthapaḥ /
Rām, Yu, 17, 26.2 rājan satatam adhyāste rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 17, 29.2 rājan satatam adhyāste śarabho nāma yūthapaḥ //
Rām, Yu, 17, 30.1 etasya balinaḥ sarve vihārā nāma yūthapāḥ /
Rām, Yu, 17, 33.2 yuddhe duṣprasaho nityaṃ panaso nāma yūthapaḥ //
Rām, Yu, 17, 36.1 eṣa dardarasaṃkāśo vinato nāma yūthapaḥ /
Rām, Yu, 17, 37.2 tvām āhvayati yuddhāya krathano nāma yūthapaḥ //
Rām, Yu, 17, 38.2 gavayo nāma tejasvī tvāṃ krodhād abhivartate //
Rām, Yu, 18, 3.2 pṛthivyāṃ cānukṛṣyante haro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 10.2 sarvarkṣāṇām adhipatir dhūmro nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 12.1 sa eṣa jāmbavānnāma mahāyūthapayūthapaḥ /
Rām, Yu, 18, 17.2 balena balasampanno rambho nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 19.2 śrutaḥ saṃnādano nāma vānarāṇāṃ pitāmahaḥ //
Rām, Yu, 18, 23.3 yuddheṣvakatthano nityaṃ krathano nāma yūthapaḥ //
Rām, Yu, 18, 28.2 eṣa durmarṣaṇo rājan pramāthī nāma yūthapaḥ //
Rām, Yu, 18, 31.1 golāṅgūlaṃ mahāvegaṃ gavākṣaṃ nāma yūthapam /
Rām, Yu, 18, 34.2 mukhyo vānaramukhyānāṃ kesarī nāma yūthapaḥ //
Rām, Yu, 19, 23.1 eṣo 'sya lakṣmaṇo nāma bhrātā prāṇasamaḥ priyaḥ /
Rām, Yu, 20, 5.1 na tāvat sadṛśaṃ nāma sacivair upajīvibhiḥ /
Rām, Yu, 24, 1.1 sītāṃ tu mohitāṃ dṛṣṭvā saramā nāma rākṣasī /
Rām, Yu, 25, 11.1 yadi nāma kathā tasya niścitaṃ vāpi yad bhavet /
Rām, Yu, 26, 5.1 tatastu sumahāprājño mālyavānnāma rākṣasaḥ /
Rām, Yu, 31, 66.2 vāliputro 'ṅgado nāma yadi te śrotram āgataḥ //
Rām, Yu, 38, 25.1 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ /
Rām, Yu, 40, 31.1 candraśca nāma droṇaśca parvatau sāgarottame /
Rām, Yu, 41, 18.2 abravīd rakṣasāṃ madhye dhūmrākṣaṃ nāma rākṣasam //
Rām, Yu, 47, 15.2 karīva bhātyugravivṛttadaṃṣṭraḥ sa indrajinnāma varapradhānaḥ //
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 52, 28.1 prīto nāma tato bhūtvā bhṛtyānāṃ tvam ariṃdama /
Rām, Yu, 55, 66.1 evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya /
Rām, Yu, 57, 19.1 tataḥ sudarśanaṃ nāma nīlajīmūtasaṃnibham /
Rām, Yu, 59, 6.1 tena siṃhapraṇādena nāmaviśrāvaṇena ca /
Rām, Yu, 71, 13.2 caityaṃ nikumbhilāṃ nāma yatra homaṃ kariṣyati //
Rām, Yu, 80, 51.1 supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram /
Rām, Yu, 80, 52.1 kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja /
Rām, Yu, 89, 15.2 viśalyakaraṇī nāma viśalyakaraṇīṃ śubhām //
Rām, Yu, 99, 3.1 nanu nāma mahābāho tava vaiśravaṇānuja /
Rām, Yu, 99, 4.2 nanu nāma tavodvegāccāraṇāśca diśo gatāḥ //
Rām, Yu, 109, 9.1 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham /
Rām, Yu, 111, 8.1 atra mandodarī nāma bhāryā taṃ paryadevayat /
Rām, Yu, 114, 1.1 bahūni nāma varṣāṇi gatasya sumahad vanam /
Rām, Yu, 114, 18.1 rāvaṇānucaro ghoro mārīco nāma rākṣasaḥ /
Rām, Yu, 114, 27.3 āsedatur mahāraṇye kabandhaṃ nāma rākṣasaṃ //
Rām, Yu, 114, 34.1 bhrātā tu gṛdhrarājasya saṃpātir nāma vīryavān /
Rām, Yu, 116, 19.1 tataḥ śatrughnavacanāt sumantro nāma sārathiḥ /
Rām, Yu, 116, 28.1 tataḥ śatruṃjayaṃ nāma kuñjaraṃ parvatopamam /
Rām, Utt, 2, 4.2 pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ //
Rām, Utt, 2, 27.2 tasmāt sa viśravā nāma bhaviṣyati na saṃśayaḥ //
Rām, Utt, 3, 7.2 tasmād vaiśravaṇo nāma bhaviṣyatyeṣa viśrutaḥ //
Rām, Utt, 3, 18.1 etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham /
Rām, Utt, 3, 24.1 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā /
Rām, Utt, 4, 16.1 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām /
Rām, Utt, 5, 1.2 grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ //
Rām, Utt, 5, 2.1 tasya devavatī nāma dvitīyā śrīr ivātmajā /
Rām, Utt, 5, 21.1 dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ /
Rām, Utt, 5, 27.1 narmadā nāma gandharvī nānādharmasamedhitā /
Rām, Utt, 5, 31.1 tatra mālyavato bhāryā sundarī nāma sundarī /
Rām, Utt, 5, 33.2 nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī //
Rām, Utt, 5, 37.1 mālestu vasudā nāma gandharvī rūpaśālinī /
Rām, Utt, 6, 14.1 laṅkā nāma purī durgā trikūṭaśikhare sthitā /
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 9, 1.1 kasyacit tvatha kālasya sumālī nāma rākṣasaḥ /
Rām, Utt, 9, 3.2 athābravīt sutāṃ rakṣaḥ kaikasīṃ nāma nāmataḥ //
Rām, Utt, 9, 15.2 kaikasī nāma nāmnāhaṃ śeṣaṃ tvaṃ jñātum arhasi //
Rām, Utt, 9, 27.1 tataḥ śūrpaṇakhā nāma saṃjajñe vikṛtānanā /
Rām, Utt, 11, 8.1 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha /
Rām, Utt, 12, 2.2 svasāṃ śūrpaṇakhāṃ nāma vidyujjihvāya nāmataḥ //
Rām, Utt, 12, 3.2 tatrāpaśyat tato rāma mayaṃ nāma diteḥ sutam //
Rām, Utt, 12, 6.1 hemā nāmāpsarāstāta śrutapūrvā yadi tvayā /
Rām, Utt, 12, 16.3 kanyā mandodarī nāma patnyarthaṃ pratigṛhyatām //
Rām, Utt, 12, 22.2 saramā nāma dharmajño lebhe bhāryāṃ vibhīṣaṇaḥ //
Rām, Utt, 12, 26.2 sa eṣa indrajinnāma yuṣmābhir abhidhīyate //
Rām, Utt, 13, 30.2 ekākṣipiṅgaletyeva nāma sthāsyati śāśvatam //
Rām, Utt, 15, 2.1 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ /
Rām, Utt, 16, 27.2 tasmāt tvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi //
Rām, Utt, 17, 7.1 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ /
Rām, Utt, 17, 12.2 śambhur nāma tato rājā daityānāṃ kupito 'bhavat /
Rām, Utt, 18, 3.1 saṃvarto nāma brahmarṣir bhrātā sākṣād bṛhaspateḥ /
Rām, Utt, 23, 15.1 tato 'śmanagaraṃ nāma kālakeyābhirakṣitam /
Rām, Utt, 23, 17.2 yasyāḥ payoviniṣyandāt kṣīrodo nāma sāgaraḥ //
Rām, Utt, 23, 19.1 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ /
Rām, Utt, 24, 24.1 nanu nāma tvayā rakṣyo jāmātā samareṣvapi /
Rām, Utt, 25, 2.1 tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat /
Rām, Utt, 25, 10.2 māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ //
Rām, Utt, 25, 24.2 tasya kumbhīnasī nāma duhitur duhitābhavat //
Rām, Utt, 27, 31.1 etasminn antare śūraḥ sumālī nāma rākṣasaḥ /
Rām, Utt, 28, 17.1 etasminn antare śūraḥ pulomā nāma vīryavān /
Rām, Utt, 30, 20.2 ahalyetyeva ca mayā tasyā nāma pravartitam //
Rām, Utt, 31, 6.1 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām /
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Rām, Utt, 32, 26.2 yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ //
Rām, Utt, 35, 19.1 sūryadattavarasvarṇaḥ sumerur nāma parvataḥ /
Rām, Utt, 35, 19.2 yatra rājyaṃ praśāstyasya kesarī nāma vai pitā //
Rām, Utt, 36, 35.1 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā /
Rām, Utt, 36, 36.2 tatastvṛkṣarajā nāma kāladharmeṇa saṃgataḥ //
Rām, Utt, 38, 3.2 na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam //
Rām, Utt, 52, 2.1 bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ /
Rām, Utt, 53, 3.2 lolāputro 'bhavajjyeṣṭho madhur nāma mahāsuraḥ //
Rām, Utt, 53, 17.1 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ /
Rām, Utt, 57, 10.2 putro mitrasaho nāma vīryavān atidhārmikaḥ //
Rām, Utt, 59, 13.1 tam uvāca sahasrākṣo lavaṇo nāma rākṣasaḥ /
Rām, Utt, 60, 11.2 śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ //
Rām, Utt, 60, 14.1 mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ /
Rām, Utt, 65, 11.1 tatastretāyugaṃ nāma mānavānāṃ vapuṣmatām /
Rām, Utt, 67, 3.2 śūdraṃ māṃ viddhi kākutstha śambūkaṃ nāma nāmataḥ //
Rām, Utt, 71, 8.2 arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm //
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 78, 3.2 putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ //
Rām, Utt, 79, 23.2 striyaḥ kimpuruṣānnāma bhartṝn samupalapsyatha //
Rām, Utt, 91, 6.2 saṃvartaṃ nāma bharato gandharveṣvabhyayojayat //
Rām, Utt, 100, 16.2 lokān sāṃtānikān nāma yāsyantīme samāgatāḥ //
Saundarānanda
SaundĀ, 1, 1.1 gautamaḥ kapilo nāma munirdharmabhṛtāṃ varaḥ /
SaundĀ, 2, 1.2 rājā śuddhodano nāma śuddhakarmā jitendriyaḥ //
SaundĀ, 2, 49.1 tasya devī nṛdevasya māyā nāma tadābhavat /
SaundĀ, 2, 57.2 nando nāma suto jajñe nityānandakaraḥ kule //
SaundĀ, 2, 58.2 vapuṣāgryeṇa yo nāma sundaropapadaṃ dadhe //
SaundĀ, 4, 15.2 bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra //
SaundĀ, 4, 17.2 padbhyāṃ priyāyā nalinopamābhyāṃ mūrdhnā bhayānnāma nanāma nandaḥ //
SaundĀ, 10, 31.1 rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ /
SaundĀ, 11, 58.2 ko nāma svargavāsāya kṣeṣṇave spṛhayed budhaḥ //
SaundĀ, 12, 28.1 īdṛśī nāma buddhiste viruddhā rajasābhavat /
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
SBhedaV, 1, 158.0 ajitaṃjayasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā vārāṇasyāṃ triṣaṣṭī rājasahasrāṇy abhūvan teṣām apaścimako duṣprasaho nāma rājābhūt //
SBhedaV, 1, 159.0 duṣprasahasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kiṃpilye nagare caturaśītirājasahasrāṇy abhūvan teṣām apaścimako brahmadatto nāma rājābhūt //
SBhedaV, 1, 160.0 brahmadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā hastināpure dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako hastidatto nāma rājābhūt //
SBhedaV, 1, 161.0 hastidattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā takṣaśilāyāṃ pañca rājasahasrāṇy abhūvan teṣām apaścimakaḥ kālīśo nāma rājābhūt //
SBhedaV, 1, 162.0 kālīśasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā urasāyāṃ nagaryāṃ dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako nagnajin nāma rājābhūt //
SBhedaV, 1, 163.0 nagnajito gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ajitaṃjaye nagare dvātriṃśad rājasahasrāṇy abhūvan teṣām apaścimako jayadatto nāma rājābhūt //
SBhedaV, 1, 164.0 jayadattasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kanyakubjāyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimako jayaseno nāma rājābhūt //
SBhedaV, 1, 165.0 jayasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā campāyāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimako nāgadevo nāma rājābhūt //
SBhedaV, 1, 166.0 nāgadevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tālipye nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimako naradevo nāma rājābhūt //
SBhedaV, 1, 167.0 naradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā tāmaliptyāṃ nagaryāṃ dvādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sāgaradevo nāma rājābhūt //
SBhedaV, 1, 168.0 sāgaradevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā dantapuryāṃ nagaryāṃ aṣṭādaśa rājasahasrāṇy abhūvan teṣām apaścimakaḥ sumatir nāma rājābhūt //
SBhedaV, 1, 169.0 sumater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā rājagṛhe nagare pañcaviṃśatī rājasahasrāṇy abhūvan teṣām apaścimakas tamonudo nāma rājābhūt //
SBhedaV, 1, 170.0 tamonudasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśatarājaśatam abhūt teṣām apaścimako mahendraseno nāma rājābhūt //
SBhedaV, 1, 171.0 mahendrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimakaḥ samudraseno nāma rājābhūt //
SBhedaV, 1, 172.0 samudrasenasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare rājasahasram abhūt teṣām apaścimakas tapaṃcaro nāma rājābhūt //
SBhedaV, 1, 173.0 tapaṃcarasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api kuśāvatyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahīmukho nāma rājābhūt //
SBhedaV, 1, 174.0 mahīmukhasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ rājaśatasahasram abhūt teṣām apaścimako mahīpatir nāma rājābhūt //
SBhedaV, 1, 175.0 mahīpater gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api ayodhyāyāṃ nagaryāṃ śatasahasram abhūt teṣām apaścimako mahīdharo nāma rājābhūt //
SBhedaV, 1, 176.0 mahīdharasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā mithilāyāṃ nagaryāṃ caturaśītirājasahasrāṇy abhūvan teṣām apaścimako mahādevo nāma rājābhūt //
SBhedaV, 1, 177.0 mahādevasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api mithilāyāṃ nagaryāṃ caturaśītimahādevasahasrāṇi rājarṣaya brahmacaryam acārṣuḥ teṣām apaścimako nimir nāma rājābhūt //
SBhedaV, 1, 178.0 nimer nimagno dṛḍhanemiḥ khanur upakhanuḥ khanumān khanumantaḥ sudṛśaḥ samadṛśaḥ śrutaseno dharmaseno vidito mahāvidito viditasena aśoko vigataśoko dṛḍhaseno jarāsandha dhundhumāraḥ aruṇo diśāṃpatir eṇḍaḥ saṃkakarakaḥ ānanda ādarśamukho janakaḥ saṃjanako janarṣabhaḥ annapānaḥ pracurānnapānaḥ ajito 'parājitaḥ pratiṣṭhitaḥ supratiṣṭhitaḥ mahābalo mahābalavāhanaḥ sumatir dṛḍhavāhanaḥ śatadhanuḥ citradhanuḥ navatidhanuḥ vijitadhanur dṛḍhadhanur daśarathaḥ śataratho navatirathaḥ nararṣabhaḥ citraratho vicitraratho dṛḍharathaḥ dṛḍharathasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā sāṃkāśye nagare saptasaptatī rājasahasrāṇy abhūvan teṣām apaścimakaḥ ambarīṣo nāma rājābhūt //
SBhedaV, 1, 179.0 ambarīṣasya gautamā rājñaḥ nāgasaṃpālaḥ putraḥ nāgasaṃpālasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api vārāṇasyāṃ nagaryāṃ ekaśataṃ rājaśatam abhūt teṣām apaścimako kṛkir nāma rājābhūt //
SBhedaV, 1, 180.0 tena khalu samayena kāśyapo nāma śāstā loke utpannaḥ tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān yasya antike bodhisattvo bhagavān āyatyāṃ bodhāya praṇidhāya brahmacaryaṃ caritvā tuṣite devanikāye upapannaḥ //
SBhedaV, 1, 181.0 kṛker gautamā rājñaḥ sujātaḥ putraḥ sujātasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśataṃ rājaśatam abhūt teṣām apaścimako karṇo nāma rājābhūt //
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Abhidharmakośa
AbhidhKo, 1, 49.1 abhidharmakośabhāṣye dhātunirdeśo nāma prathamaṃ kośasthānaṃ samāptamiti /
Agnipurāṇa
AgniPur, 1, 19.1 ity ādimahāpurāṇe āgneye praśno nāma prathamo 'dhyāyaḥ //
AgniPur, 2, 18.1 ity ādimahāpurāṇe āgneye matsyāvatāro nāma dvitīyo 'dhyāyaḥ //
AgniPur, 3, 23.1 ity ādimahāpurāṇe āgneye kūrmāvatāro nāma tṛtīyo 'dhyāyaḥ //
AgniPur, 4, 21.1 ity ādimahāpurāṇe āgneye varāhanṛsiṃhādyavatāro nāma caturtho 'dhyāyaḥ //
AgniPur, 5, 15.1 ity ādimahāpurāṇe āgneye rāmāyaṇe bālakāṇḍavarṇanaṃ nāma pañcamo 'dhyāyaḥ //
AgniPur, 6, 51.1 ity ādimahāpurāṇe āgneye rāmāyaṇe 'yodhyākāṇḍavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
AgniPur, 7, 24.1 ity ādimahāpurāṇe āgneye rāmāyaṇe āraṇyakakāṇḍavarṇanaṃ nāma saptamo 'dhyāyaḥ //
AgniPur, 8, 17.1 ity ādimahāpurāṇe āgneye rāmāyaṇe kiṣkindhākāṇḍavarṇanaṃ nāma aṣṭamo 'dhyāyaḥ /
AgniPur, 9, 33.1 ity ādimahāpurāṇe āgneye rāmāyaṇe sundarakāṇḍavarṇanaṃ nāma navamo 'dhyāyaḥ //
AgniPur, 10, 35.1 ity ādimahāpurāṇe āgneye rāmāyaṇe yuddhakāṇḍavarṇanaṃ nāma daśamo 'dhyāyaḥ /
AgniPur, 11, 14.1 ity ādimahāpurāṇe āgneye rāmāyaṇe uttarakāṇḍavarṇanaṃ nāma ekādaśo 'dhyāyaḥ //
AgniPur, 12, 55.1 ity ādimahāpurāṇe āgneye harivaṃśavarṇanaṃ nāma dvādaśo 'dhyāyaḥ //
AgniPur, 13, 30.1 ity ādimahāpurāṇe āgneye ādiparvādivarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
AgniPur, 14, 28.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
AgniPur, 15, 16.1 ity ādimahāpurāṇe āgneye mahābhāratavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ //
AgniPur, 16, 10.2 tataḥ kṛtayugānnāma purāvat sambhaviṣyati //
AgniPur, 16, 14.1 ity ādimahāpurāṇe āgneye buddhakalkyavatāravarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ //
AgniPur, 17, 18.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
AgniPur, 18, 22.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
AgniPur, 18, 45.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo 'dhyāyaḥ //
AgniPur, 19, 29.1 ity ādimahāpurāṇe āgneye pratisargavarṇanaṃ nāma ūnaviṃśatitamo 'dhyāyaḥ //
AgniPur, 20, 24.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ //
AgniPur, 248, 39.1 ity āgneye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ //
AgniPur, 249, 20.1 ityāgneye mahāpurāṇe dhanurvede nāmonapañcāśadadhikadviśatatamo 'dhyāyaḥ //
AgniPur, 250, 14.1 ityāgneye mahāpurāṇe dhanurvedo nāma pañcāśadadhikadviśatatamo 'dhyāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 52.2 śuci haṃsodakaṃ nāma nirmalaṃ malajij jalam //
AHS, Sū., 8, 13.1 daṇḍakālasakaṃ nāma taṃ tyajed āśukāriṇam /
AHS, Sū., 12, 12.2 karoti baladānena pācakaṃ nāma tat smṛtam //
AHS, Sū., 15, 27.1 eṣa lodhrādiko nāma medaḥkaphaharo gaṇaḥ /
AHS, Śār., 2, 30.1 viṣkambhau nāma tau mūḍhau śastradāraṇam arhataḥ /
AHS, Śār., 3, 21.1 sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ /
AHS, Śār., 4, 3.1 talahṛnnāma rujayā tatra viddhasya pañcatā /
AHS, Śār., 4, 37.1 romāvarto 'dhipo nāma marma sadyo haratyasūn /
AHS, Nidānasthāna, 15, 44.2 bāhuceṣṭāpaharaṇī viśvācī nāma sā smṛtā //
AHS, Cikitsitasthāna, 15, 17.1 eṣa nārāyaṇo nāma cūrṇo rogagaṇāpahaḥ /
AHS, Kalpasiddhisthāna, 2, 21.1 guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ /
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 6, 1.4 unmādo nāma manaso doṣairunmārgagair madaḥ //
AHS, Utt., 6, 37.2 mahāpaiśācakaṃ nāma ghṛtam etad yathāmṛtam //
AHS, Utt., 33, 31.1 tāṃstāṃśca svān gadān vyāpad vātikī nāma sā smṛtā /
AHS, Utt., 34, 50.1 cūrṇaṃ puṣyānugaṃ nāma hitam ātreyapūjitam /
AHS, Utt., 35, 32.2 eṣa candrodayo nāma śāntisvastyayanaṃ param //
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
AHS, Utt., 36, 64.1 sakṣaudro himavān nāma hanti maṇḍalināṃ viṣam /
AHS, Utt., 37, 74.1 agado mandaro nāma tathānyo gandhamādanaḥ /
AHS, Utt., 39, 84.1 vṛkṣās tubarakā nāma paścimārṇavatīrajāḥ /
Bhallaṭaśataka
BhallŚ, 1, 18.2 asyaitad icchati yadi pratatāsu dikṣu tāḥ svacchaśītamadhurāḥ kva nu nāma nāpaḥ //
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 61.1 bhūyāṃsy asya mukhāni nāma viditaivāste mahāprāṇatā kadravāḥ satprasavo 'yam atra kupite cintyaṃ yathedaṃ jagat /
Bodhicaryāvatāra
BoCA, 1, 6.2 taj jīyate'nyena śubhena kena sambodhicittaṃ yadi nāma na syāt //
BoCA, 4, 44.1 galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me /
BoCA, 4, 45.1 nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt /
BoCA, 7, 26.2 māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram //
BoCA, 7, 47.2 anārambho varaṃ nāma na tv ārabhya nivartanam //
BoCA, 7, 73.2 kathaṃ nāmāsv avasthāsu smṛtyabhyāso bhavediti //
BoCA, 8, 131.1 na nāma sādhyaṃ buddhatvaṃ saṃsāre'pi kutaḥ sukham /
BoCA, 8, 148.2 api nāma guṇā ye 'sya na śroṣyantyapi kecana //
BoCA, 8, 171.1 tvāṃ sattveṣu na dāsyāmi yadi nāma pramādataḥ /
BoCA, 8, 177.2 bhadrakaṃ nāma tadvastu yad iṣṭatvān na gṛhyate //
BoCA, 9, 57.1 yatastato vāstu bhayaṃ yadyahaṃ nāma kiṃcana /
BoCA, 9, 96.1 niraṃśasya ca saṃsargaḥ kathaṃ nāmopapadyate /
BoCA, 9, 154.1 vicāre jīvalokaḥ kaḥ ko nāmātra mariṣyati /
BoCA, 10, 12.2 kimidamiti sukhenāhlāditaṃ nāma kasmād bhavatu kamalapāṇerdarśanaṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 22.1 kaumāraḥ subhāgo bhartā yadi nāma priyas tava /
BKŚS, 1, 67.2 buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam //
BKŚS, 3, 48.2 ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā //
BKŚS, 3, 88.2 ipphakaṃ nāma mātaṅgaṃ vidyādharakulādhamam //
BKŚS, 4, 59.2 mahārāja kutaḥ śoko nāmāpi tava gṛhyatām //
BKŚS, 4, 127.2 kaccit piṅgalikā nāsi kaś ca nāma yavāḍhakaḥ //
BKŚS, 5, 108.2 tasmād udayano nāma prasiddhim upayātv iti //
BKŚS, 5, 129.2 purī bhogavatī nāma vasatiḥ kalpajīvinām //
BKŚS, 5, 178.2 mugdhe kiṃ nāma duḥsādhyam upāyacaturair nṛbhiḥ //
BKŚS, 5, 183.1 tadā ca drumilo nāma dānavo nabhasā vrajan /
BKŚS, 5, 201.1 asti pukvasako nāma mahāsenasya vardhakī /
BKŚS, 5, 202.2 viśvilo nāma yaḥ śilpī sadṛśo viśvakarmaṇā //
BKŚS, 5, 229.1 tava pukvasako nāma takṣāsti kuśalaḥ kila /
BKŚS, 5, 321.1 āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ /
BKŚS, 5, 321.1 āsīc ca me kadā nāma kathaṃ nāma ca bhūpateḥ /
BKŚS, 5, 321.2 kaṃ nāma ca kariṣye 'ham upakāraṃ manāg iti //
BKŚS, 9, 82.2 śikhare kauśiko nāma munis tulyāśmakāñcanaḥ //
BKŚS, 9, 83.1 taṃ ca bindumatī nāma tyaktanandanakānanā /
BKŚS, 9, 92.1 mama tv aṅgārako nāma vyālakaś cābhavat suhṛt /
BKŚS, 9, 93.1 atha vāyupatho nāma rājā tena sahāgamam /
BKŚS, 9, 93.2 kāśyapasthalakaṃ nāma puraṃ mānasalobhanam //
BKŚS, 10, 18.2 ko nāma mānuṣamukhaḥ sann aśuddham udāharet //
BKŚS, 10, 58.1 avocam atha yantāraṃ na nāma yadi necchati /
BKŚS, 10, 59.1 evaṃ nāmeti coktvā saḥ parivartitavān ratham /
BKŚS, 10, 148.2 stanotpīḍitakaṃ nāma saṃvāhanam aninditam //
BKŚS, 10, 173.1 mudrikālatikā nāma dārikā hārikā dṛśaḥ /
BKŚS, 10, 179.1 evam uktābravīd evam evaṃ nāma nigadyatām /
BKŚS, 10, 182.1 bharato nāma rājāsīt trivargāntaparāyaṇaḥ /
BKŚS, 11, 36.1 manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ /
BKŚS, 11, 37.2 kathaṃ niṣkāraṇo nāma kim idaṃ laghu kāraṇam //
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 12, 40.1 aṣṭāvakrasya duhitā sāvitrī nāma kanyakā /
BKŚS, 12, 43.1 tasya bhrātā vṛṣo nāma sa cāṅgirasam abravīt /
BKŚS, 12, 43.2 amṛtā nāma duhitā mama sā gṛhyatām iti //
BKŚS, 12, 59.2 api nāmāsya kasyāṃcit striyāṃ bhāvo bhaved iti //
BKŚS, 14, 3.1 asti merugiriprāṃśur āṣāḍho nāma parvataḥ /
BKŚS, 14, 5.1 tasyāpi pṛthivī nāma mahiṣī prāṃśuvaṃśajā /
BKŚS, 14, 7.1 tau manaḥputrikāṃ nāma kulavidyāṃ sutārthinau /
BKŚS, 15, 80.1 yadi nāma priyāṃ dṛṣṭvā nyaseyaṃ kāyaśṛṅkhalām /
BKŚS, 16, 37.1 ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ /
BKŚS, 16, 71.1 kena nāma prakāreṇa tyajeyam idam ity aham /
BKŚS, 17, 5.2 naṣṭaśrutisvarajñāno bhūtiko nāma durbhagaḥ //
BKŚS, 17, 19.1 na nāma svayam etena yadi vīṇā na vāditā /
BKŚS, 17, 113.1 taṃ ca viśvāvasur nāma gandharvagaṇasevitaḥ /
BKŚS, 17, 114.2 nārāyaṇastutiṃ nāma gītaṃ gītakam adbhutam //
BKŚS, 18, 5.1 tasya mitravatī nāma nāmnā susadṛśī priyā /
BKŚS, 18, 7.1 ekadā piṇḍapātāya sānur nāma digambaraḥ /
BKŚS, 18, 15.1 mama tu dhruvako nāma dhruvamaitrīsukhaḥ sakhā /
BKŚS, 18, 19.2 tyaktadṛṣṭasukhaḥ so 'pi vada ko nāma paṇḍitaḥ //
BKŚS, 18, 24.2 tam indhayati yan mitra tatra kiṃ nāma pauruṣam //
BKŚS, 18, 33.1 tat prasīdāsatāṃ nāma dārā yadi virudhyate /
BKŚS, 18, 52.1 āsīc ca mama ko nāma ṣaṇṇām eṣa raso bhavet /
BKŚS, 18, 152.1 atha nimbataror mūle dattakaṃ nāma putrakam /
BKŚS, 18, 198.1 ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava /
BKŚS, 18, 281.2 ko hi nāma kalāśālī karma tādṛśam ācaret //
BKŚS, 18, 292.1 saṃbhāvayatu nāmeyam ahaṃ punar imāṃ katham /
BKŚS, 18, 340.1 mauktikaṃ gṛhyatāṃ nāma tat te svaṃ svaṃ mahodadhe /
BKŚS, 18, 343.2 yad etad draviṇaṃ nāma prāṇā hy ete bahiścarāḥ //
BKŚS, 18, 378.2 api nāma labheyāham idaṃ koṭyeti cetasi //
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 428.1 ekadā kaṃcid adrākṣam āceraṃ nāma vāṇijam /
BKŚS, 18, 435.1 eṣa vetrapatho nāma sarvotsāhavighātakṛt /
BKŚS, 18, 446.1 eṣa veṇupatho nāma mahāpathavibhīṣaṇaḥ /
BKŚS, 18, 461.1 ayaṃ cājapatho nāma śrūyamāṇo vibhīṣaṇaḥ /
BKŚS, 18, 521.1 mama tv āsīt tato nāma divyaṃ cakṣus tapasvinām /
BKŚS, 18, 522.1 yan me yādṛcchikaṃ nāma yac ca vyāpārahetukam /
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 18, 651.2 sīdadgurutarārthānāṃ kaḥ kālo nāma kāryiṇām //
BKŚS, 19, 14.1 ayaṃ vikaciko nāma gaurīśikharavāsinaḥ /
BKŚS, 19, 15.1 bhūtavrataṃ ca nāmedaṃ bahuvidhnaṃ caraty ayam /
BKŚS, 19, 67.1 yuṣmān sumaṅgalo nāma buddhagandhānuśāsanaḥ /
BKŚS, 19, 91.2 dṛṣṭaṃ kiṃ nāma nāścaryam āścaryanidhir ambudhiḥ //
BKŚS, 19, 95.2 rājaputrād gṛhaprāptād āḍhyaḥ ko nāma na traset //
BKŚS, 19, 174.1 sutā nalinikā nāma nṛpates tasya tādṛśī /
BKŚS, 20, 74.2 nāyam anyatamenāpi kena nāma mṛto bhavet //
BKŚS, 20, 86.2 gṛhītaṃ nāma kasyāścit pramadāyāḥ pramādinā //
BKŚS, 20, 109.1 ahaṃ dhanamatī nāma mantraśaktiś ca yā mama /
BKŚS, 20, 111.1 sutājinavatī nāma caṇḍasiṃhasya kanyakā /
BKŚS, 20, 169.1 pūrvaṃ vikaciko nāma svacchandaḥ khecarādhamaḥ /
BKŚS, 21, 29.1 evaṃ bhavatu nāmeti mayāsāv anumoditaḥ /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 21, 59.1 tatra bhinnatamā nāma parivrāṭ pāñcarātrikaḥ /
BKŚS, 22, 26.1 saṃdiśed yadi nāmāsāv ahaṃ duhitṛvān iti /
BKŚS, 22, 80.1 kiṃ tu nāmāsya duḥśliṣṭam ayaṃ kurubhakaḥ kila /
BKŚS, 22, 101.1 evaṃ nāmety anujñātaḥ śvaśureṇa varaḥ pṛthak /
BKŚS, 22, 154.2 api nāmaiṣa māṃ muktvā brāhmaṇo na vrajed iti //
BKŚS, 22, 155.2 api nāmaiṣa niryāyād bahir vāsagṛhād iti //
BKŚS, 22, 186.2 putraḥ kurubhako nāma svanāmavikṛtākṛtiḥ //
BKŚS, 22, 202.2 guruḥ kiṃ nāma na brūyād duḥkhakrodhādibādhitaḥ //
BKŚS, 22, 224.2 mahākālamataṃ nāma nidhānotpāṭanāgamam //
BKŚS, 22, 252.2 mahākālamataṃ tan me kathaṃ nāma na dāsyati //
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
BKŚS, 23, 69.1 uktaṃ cānena yan nāma yuṣmābhiḥ svayam arjitam /
BKŚS, 25, 24.2 gomukhaṃ nāma niṣṇātaṃ savidyāsu kalāsv iti //
BKŚS, 25, 34.2 padmo nāma dhanaṃ yasya padmasyeva mahānidheḥ //
BKŚS, 25, 37.1 tatra yā sumanā nāma tasyāḥ sumanasaḥ sutā /
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 46.2 āsīcchrutadharā nāma śramaṇā karuṇāvatī //
BKŚS, 25, 88.2 kathaṃ nāma na saṃkramet tatra yaḥ paramārthikaḥ //
BKŚS, 26, 15.1 sa tu mām abravīt trastaḥ kā nāma priyadarśanā /
BKŚS, 26, 23.1 babhūva kauśiko nāma vedavedāṅgaviddvijaḥ /
BKŚS, 27, 28.1 asyāsīt kāliyo nāma śreṣṭhī prāṇapriyaḥ suhṛt /
BKŚS, 27, 61.2 vidagdhasuhṛdāṃ kaścid api nāmānayed iti //
BKŚS, 28, 8.1 tāsāṃ kumudikā nāma lokalocanakaumudī /
BKŚS, 28, 68.2 dāsam abhyupagacchetāṃ kathaṃ nāmeti durghaṭam //
Daśakumāracarita
DKCar, 1, 1, 2.1 asti samastanagarīnikaṣāyamāṇā śaśvadagaṇyapaṇyavistāritamaṇigaṇādivastujātavyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpapurī nāma nagarī //
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 1, 1, 4.1 tasya vasumatī nāma sumatī līlāvatīkulaśekharamaṇī ramaṇī babhūva //
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 68.1 vṛddhayāpyabhāṣi munivara kālayavananāmni dvīpe kālagupto nāma dhanāḍhyo vaiśyavaraḥ kaścidasti /
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 68.2 tannandinīṃ nayanānandakāriṇīṃ suvṛttāṃ nāmaitasmād dvīpādāgato magadhanāthamantrisaṃbhavo ratnodbhavo nāma ramaṇīyaguṇālayo bhrāntabhūvalayo manohārī vyavahāryupayamya suvastusaṃpadā śvaśureṇa saṃmānito 'bhūt /
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 80.1 tanniśamya satyavarmasthiteḥ samyaganiścitatayā khinnamānaso narapatiḥ sumataye mantriṇe somadattaṃ nāma tadanujatanayamarpitavān /
DKCar, 1, 1, 82.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattir nāma prathama ucchvāsaḥ //
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 1, 2, 8.2 so 'pi māmavekṣya citraguptaṃ nāma nijāmātyamāhūya tamavocat saciva naiṣo 'muṣya mṛtyusamayaḥ /
DKCar, 1, 2, 16.1 bhūsurottama aham asurottamanandinī kālindī nāma /
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 3.1 bhūdeva etatkaṭakādhipatī rājā kasya deśasya kiṃnāmadheyaḥ kimatrāgamanakāraṇamasya iti pṛṣṭo 'bhāṣata mahīsuraḥ saumya mattakālo nāma lāṭeśvaro deśasyāsya pālayiturvīraketostanayāṃ vāmalocanāṃ nāma taruṇīratnam asamānalāvaṇyāṃ śrāvaṃ śrāvamavadhūtaduhitṛprārthanasya tasya nagarīmarautsīt /
DKCar, 1, 3, 4.1 kanyāsāreṇa niyukto mānapālo nāma vīraketumantrī mānadhanaś caturaṅgabalasamanvito 'nyatra racitaśibirastaṃ nijanāthāvamānakhinnamānaso 'ntarbibheda iti //
DKCar, 1, 3, 14.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite somadattacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 1, 4, 3.1 so 'pi kararuhairaśrukaṇānapanayannabhāṣata saumya magadhādhināthāmātyasya padmodbhavasyātmasaṃbhavo ratnodbhavo nāmāham /
DKCar, 1, 4, 7.1 sā sagadgadamavādīt putra kālayavanadvīpe kālaguptanāmno vaṇijaḥ kasyacideṣā sutā suvṛttā nāma ratnodbhavena nijakāntenāgacchantī jaladhau magne pravahaṇe nijadhātryā mayā saha phalakamekamavalambya daivayogena kūlam upetāsannaprasavasamayā kasyāṃcid aṭavyām ātmajam asūta /
DKCar, 1, 4, 11.1 tallapitāmṛtāśvāsitahṛdayo 'hamanudinaṃ tadupakaṇṭhavartī kadācid indumukhīṃ navayauvanālīḍhāvayavāṃ nayanacandrikāṃ bālacandrikāṃ nāma taruṇīratnaṃ vaṇiṅmandiralakṣmīṃ mūrtāmivāvalokya tadīyalāvaṇyāvadhūtadhīrabhāvo latāntabāṇabāṇalakṣyatāmayāsiṣam //
DKCar, 1, 4, 28.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite puṣpodbhavacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 9.2 putraratnenāmunā puraṃdhrīṇāṃ putravatīnāṃ sīmantinīnāṃ kā nāma sīmantamauktikīkriyate /
DKCar, 1, 5, 12.2 samutsukayā rājakanyayā marālagrahaṇe niyuktāṃ bālacandrikāmavalokya samucito vākyāvasara iti sambhāṣaṇanipuṇo rājavāhanaḥ salīlamalapat sakhi purā śāmbo nāma kaścinmahīvallabho manovallabhayā saha vihāravāñchayā kamalākaramavāpya tatra kokanadakadambasamīpe nidrādhīnamānasaṃ rājahaṃsaṃ śanair gṛhītvā bisaguṇena tasya caraṇayugalaṃ nigaḍayitvā kāntāmukhaṃ sānurāgaṃ vilokayan mandasmitavikasitaikakapolamaṇḍalas tām abhāṣata indumukhi mayā baddho marālaḥ śānto munivadāste /
DKCar, 1, 5, 26.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ //
DKCar, 2, 1, 32.1 kṛtakautukamaṅgale ca tasminn ekapiṅgācalāt pratinivṛttyaiṇajaṅgho nāma jaṅghākarikaḥ prabhavato darpasārasya pratisaṃdeśamāvedayat ayi mūḍha kimasti kanyāntaḥpuradūṣake 'pi kaścit kṛpāvasāraḥ //
DKCar, 2, 1, 43.1 ahamasmi somaraśmisaṃbhavā suratamañjarī nāma surasundarī //
DKCar, 2, 1, 47.1 analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ putro mānasavegasya vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat //
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 1, 83.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarito nāma prathama ucchvāsaḥ //
DKCar, 2, 2, 1.1 deva tvayi tadāvatīrṇe dvijopakārāyāsuravivaraṃ tvadanveṣaṇaprasṛte ca mitragaṇe 'hamapi mahīmaṭannaṅgeṣu gaṅgātaṭe bahiścampāyāḥ kaścidasti tapaḥprabhāvotpannadivyacakṣurmarīcirnāma maharṣiḥ iti //
DKCar, 2, 2, 6.1 tamekadā kāmamañjarī nāmāṅgapurīvataṃsasthānīyā vārayuvatir aśrubindutārakitapayodharā sanirvedamabhyetya kīrṇaśikhaṇḍāstīrṇabhūmir abhyavandiṣṭa //
DKCar, 2, 2, 75.1 ahamasyāmeva campāyāṃ nidhipālitanāmnaḥ śreṣṭhino jyeṣṭhasūnurvasupālito nāma //
DKCar, 2, 2, 106.1 yanmūlaśca me durodarāvatāraḥ sa me vimardako nāma viśvāsyataraṃ dvitīyaṃ hṛdayamāsīt //
DKCar, 2, 2, 162.1 ācakṣva ca jānātyeva devo naikakoṭisārasya vasumitrasya māṃ dhanamitraṃ nāmaikaputram //
DKCar, 2, 2, 197.1 eṣveva divaseṣu kāmamañjaryāḥ svasā yavīyasī rāgamañjarī nāma pañcavīragoṣṭhe saṃgītakam anuṣṭhāsyatīti sāndrādaraḥ samāgaman nāgarajanaḥ //
DKCar, 2, 2, 218.1 tataśca kāṃcit kāmamañjaryāḥ pradhānadūtīṃ dharmarakṣitāṃ nāma śākyabhikṣukīṃ cīvarapiṇḍadānādinopasaṃgṛhya tanmukhena tayā bandhakyā paṇabandham akaravam ajinaratnamudārakānmuṣitvā mayā tubhyaṃ deyam yadi pratidānaṃ rāgamañjarī iti //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 230.1 sa cārthapatimāhūyopahvare pṛṣṭavān aṅga kimasti kaścidvimardako nāmātrabhavataḥ iti //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 2, 383.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ //
DKCar, 2, 3, 4.1 kimetadamba kathaya kāraṇam iti pṛṣṭā sakaruṇamācaṣṭa jaivātṛka nanu śrūyate patirasyā mithilāyāḥ prahāravarmā nāmāsīt //
DKCar, 2, 3, 69.1 eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 219.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 2, 4, 8.0 kvacitkaravīratale mayā saha niṣaṇṇaḥ kathām akārṣīt mahābhāga so 'hamasmi pūrveṣu kāmacaraḥ pūrṇabhadro nāma gṛhapatiputraḥ //
DKCar, 2, 4, 11.0 vadhye ca mayi mattahastī mṛtyuvijayo nāma hiṃsāvihārī rājagopuroparitalādhirūḍhasya paśyataḥ kāmapālanāmna uttamāmātyasya śāsanāj janakaṇṭharavadviguṇitaghaṇṭāravo maṇḍalitahastakāṇḍaṃ samabhyadhāvat //
DKCar, 2, 4, 20.0 mantriṇā punaraham āhūyābhyadhāyiṣi bhadra mṛtyurevaiṣa mṛtyuvijayo nāma hiṃsāvihārī //
DKCar, 2, 4, 24.0 pṛṣṭaśca mayaikadā rahasi jātaviśrambheṇābhāṣata svacaritam āsītkusumapure rājño ripuñjayasya mantrī dharmapālo nāma viśrutadhīḥ śrutaṛṣiḥ //
DKCar, 2, 4, 25.0 amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu //
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 4, 87.0 anena tātamalakṣyamāṇaḥ saṃkule yadṛcchayā patitena nāma daṃśayitvā tathā viṣaṃ stambhayeyaṃ yathā mṛta ityudāsyate //
DKCar, 2, 4, 104.0 ahaṃ ca bhīto nāmāvaplutya tatraiva janād anulīnaḥ kruddhavyāladaṣṭasya tātasya vihitajīvarakṣo viṣakṣaṇādastambhayam //
DKCar, 2, 4, 145.0 ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyām utpanno 'rthapālo nāma //
DKCar, 2, 4, 153.0 amuyā ceyaṃ maṇikarṇikā nāma kanyā prasūtā //
DKCar, 2, 4, 179.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'rthapālacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 2, 5, 81.1 asti hi śrāvastī nāma nagarī //
DKCar, 2, 5, 82.1 tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 5, 120.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ //
DKCar, 2, 6, 3.1 aprākṣaṃ ca bhadra ko nāmāyamutsavaḥ kimarthaṃ vā samārabdhaḥ kena vā nimittenotsavam anādṛtyaikānte bhavānutkaṇṭhita iva parivādinīdvitīyastiṣṭhati iti //
DKCar, 2, 6, 4.1 so 'bhyadhatta saumya suhmapatis tuṅgadhanvā nāmānapatyaḥ prārthitavānamuṣminn āyatane vismṛtavindhyavāsarāgaṃ vasantyā vindhyavāsinyāḥ pādamūlād apatyadvayam //
DKCar, 2, 6, 10.1 tato 'lpīyasā kālena rājñaḥ priyamahiṣī medinī nāmaikaṃ putramasūta //
DKCar, 2, 6, 12.1 sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati //
DKCar, 2, 6, 13.1 tasyāstu sakhī candrasenā nāma dhātreyikā mama priyāsīt //
DKCar, 2, 6, 108.1 atrodāharaṇam asti trigarto nāma janapadaḥ //
DKCar, 2, 6, 128.1 punar anuyukto gominīvṛttāntamākhyātavān asti draviḍeṣu kāñcī nāma nagarī //
DKCar, 2, 6, 129.1 tasyāmanekakoṭisāraḥ śreṣṭhiputraḥ śaktikumāro nāmāsīt //
DKCar, 2, 6, 130.1 so 'ṣṭādaśavarṣadeśīyaścintāmāpede nāstyadārāṇām ananuguṇadārāṇāṃ vā sukhaṃ nāma //
DKCar, 2, 6, 132.1 atha varapratyayāhṛteṣu dāreṣu yādṛcchikīṃ saṃpattim anabhisamīkṣya kārtāntiko nāma bhūtvā vastrāntapinaddhaśāliprastho bhuvaṃ babhrāma //
DKCar, 2, 6, 175.1 tatastenānuyukto nimbavatīvṛttam ākhyātavān asti saurāṣṭreṣu valabhī nāma nagarī //
DKCar, 2, 6, 176.1 tasyāṃ guhaguptanāmno guhyakendratulyavibhavasya nāvikapaterduhitā ratnavatī nāma //
DKCar, 2, 6, 177.1 tāṃ kila madhumatyāḥ samupāgamya balabhadro nāma sārthavāhaputraḥ paryaṇaiṣīt //
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
DKCar, 2, 6, 199.1 tasya kanyā kanakavatī nāma matsamānarūpāvayavā mamātisnigdhā sakhī //
DKCar, 2, 6, 202.1 samīpagateṣu ca yuṣmāsu krīḍāmattā nāma kandukaṃ bhraṃśayeyam //
DKCar, 2, 6, 203.1 atha tamādāya tasya haste dattvā vakṣyasi putra taveyaṃ bhāryāsakhī nidhipatidattasya sarvaśreṣṭhimukhyasya kanyā kanakavatī nāma //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 6, 228.1 tad bravīmi kāmo nāma saṃkalpaḥ iti //
DKCar, 2, 6, 230.1 so 'hamabravam asti śūraseneṣu mathurā nāma nagarī //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
DKCar, 2, 6, 241.1 bhārgavo nāma bhūtvā bhikṣānibhena tadgṛhaṃ praviśya tāṃ dadarśa //
DKCar, 2, 6, 244.1 tatra labdhaiśca śavāvaguṇṭhanapaṭādibhiḥ kāmapyarhantikāṃ nāma śramaṇikāmupāsāṃcakre //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 6, 311.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ //
DKCar, 2, 7, 107.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 6.0 so 'śrugadgadamagadat śrūyatāṃ mahābhāga vidarbho nāma janapadaḥ tasminbhojavaṃśabhūṣaṇam aṃśāvatāra iva dharmasya atisattvaḥ satyavādī vadānyaḥ vinītaḥ vinetā prajānām rañjitabhṛtyaḥ kīrtimān udagraḥ buddhimūrtibhyāmutthānaśīlaḥ śāstrapramāṇakaḥ śakyabhavyakalpārambhī saṃbhāvayitā budhān prabhāvayitā sevakān udbhāvayitā bandhūn nyagbhāvayitā śatrūn asaṃbaddhapralāpeṣv adattakarṇaḥ kadācid apyavitṛṣṇo guṇeṣu atinadīṣṇaḥ kalāsu nediṣṭho dharmārthasaṃhitāsu svalpe 'pi sukṛte sutarāṃ pratyupakartā pratyavekṣitā kośavāhanayoḥ yatnena parīkṣitā sarvādhyakṣāṇām ṣāḍguṇyopayoganipuṇaḥ manumārgeṇa praṇetā cāturvarṇyasya puṇyaślokaḥ puṇyavarmā nāmāsīt //
DKCar, 2, 8, 8.0 tadanantaram anantavarmā nāma tadāyatiravanimadhyatiṣṭhat //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 19.0 divyaṃ hi cakṣurbhūtabhavadbhaviṣyatsu vyavahitaviprakṛṣṭādiṣu ca viṣayeṣu śāstraṃ nāmāpratihatavṛtti //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 88.0 jīvitaṃ hi nāma janmavatāṃ catuḥpañcānyahāni //
DKCar, 2, 8, 108.0 api nāmāpado bhāvinyaḥ prakṛtisthamenamāpādayeyuḥ //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 142.0 atha vasantabhānur bhānuvarmāṇaṃ nāma vānavāsyaṃ protsāhyānantavarmaṇā vyagrāhayat //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 184.0 pracaṇḍavarmā nāma caṇḍavarmānujo mitravarmaduhitaraṃ mañjuvādinīṃ vilipsur abhyetīti tenotsavottarā purī iti //
DKCar, 2, 8, 236.0 acintayaṃ ca rājyaṃ nāma śaktitrayāyattaṃ śaktayaśca mantraprabhāvotsāhāḥ parasparānugṛhītāḥ kṛtyeṣu kramante //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
DKCar, 2, 8, 291.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ //
Divyāvadāna
Divyāv, 1, 2.0 asmāt parāntake vāsavagrāme balaseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī //
Divyāv, 1, 69.0 balaseno nāma gṛhapatiḥ saṃlakṣayati kīdṛśena yānena śroṇaḥ koṭikarṇo yāsyati sa saṃlakṣayati saced hastibhiḥ hastinaḥ sukumārā durbharāśca aśvā api sukumārā durbharāśca gardabhāḥ smṛtimantaḥ sukumārāśca //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 478.0 āyuṣmān upālī buddhaṃ bhagavantaṃ pṛcchati yaduktaṃ bhadanta bhagavatā pratyantimeṣu janapadeṣu vinayadharapañcamenopasampadaṃ tatra katamo 'ntaḥ katamaḥ pratyantaḥ pūrveṇopāli puṇḍavardhanaṃ nāma nagaram tasya pūrveṇa puṇḍakakṣo nāma parvataḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 479.0 dakṣiṇena śarāvatī nāma nagarī tasyāḥ pareṇa sarāvatī nāma nadī so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 479.0 dakṣiṇena śarāvatī nāma nagarī tasyāḥ pareṇa sarāvatī nāma nadī so 'ntaḥ tataḥ pareṇa pratyantaḥ //
Divyāv, 1, 483.0 bhagavānāha bhūtapūrvam yāvat kāśyapo nāma tathāgato 'rhan samyaksambuddho bhagavāñ śāstā loka utpannaḥ //
Divyāv, 1, 507.0 tasya putraḥ sujāto nāma sa rājye pratiṣṭhitaḥ //
Divyāv, 2, 2.0 tena khalu samayena sūrpārake nagare bhavo nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 2, 314.0 sa eṣa sārthavāha buddho nāma //
Divyāv, 2, 579.0 tena khalu samayena musalake parvate vakkalī nāma ṛṣiḥ prativasati //
Divyāv, 2, 668.0 maudgalyāyanastato vismayāvarjitamatiḥ kathayati kiṃ nāmeyaṃ bhagavann ṛddhir manojavā maudgalyāyana //
Divyāv, 2, 676.0 bhūtapūrvaṃ bhikṣavo 'sminneva bhadrakalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ manuṣyāṇāṃ ca //
Divyāv, 3, 28.0 bhūtapūrvaṃ bhikṣavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyakaḥ //
Divyāv, 3, 76.0 tasya mātulo 'śoko nāma yūpasya paricārako vyavasthitaḥ //
Divyāv, 3, 94.0 kiṃ manyadhve bhikṣavo yo 'sau mahāpraṇādasyāśoko nāma mātulaḥ eṣa evāsau bhaddālī bhikṣuḥ //
Divyāv, 3, 97.0 aśītivarṣasahasrāyuṣāṃ manuṣyāṇāṃ śaṅkho nāma rājā bhaviṣyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgataḥ //
Divyāv, 3, 102.0 śaṅkhasya rājño brahmāyur nāma brāhmaṇaḥ purohito bhaviṣyati //
Divyāv, 3, 103.0 tasya brahmavatī nāma patnī bhaviṣyati //
Divyāv, 3, 104.0 sā maitreyāṃśena sphuritvā putraṃ janayiṣyati maitreyaṃ nāma //
Divyāv, 3, 120.0 yadapyasya strīratnaṃ viśākhā nāma sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 3, 131.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati ṛddhaṃ sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 135.0 uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 3, 149.0 te kathayanti asti deva madhyadeśe vāsavo nāma rājā iti //
Divyāv, 3, 163.0 dṛṣṭvā ca punaramātyān pṛcchati kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsaḥ te kathayanti deva vāsavasya rājño vijite ratnaśikhī nāma samyaksambuddha utpannaḥ //
Divyāv, 3, 198.0 tato ratnaśikhī samyaksambuddho vāsavaṃ rājānamidamavocat bhaviṣyasi mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ śaṅkho nāma rājā cakravartīti //
Divyāv, 3, 213.0 ratnaśikhī samyaksambuddhaḥ kathayati bhaviṣyasi tvaṃ mahārāja aśītivarṣasahasrāyuṣi prajāyāṃ maitreyo nāma tathāgato 'rhan samyaksambuddha iti //
Divyāv, 4, 46.0 kiṃ tarhi devāṃśca manuṣyāṃśca saṃvācya saṃsṛtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe supraṇihito nāma pratyekabuddho bhaviṣyati //
Divyāv, 4, 53.0 kathaṃ nāma tvametarhi saktubhikṣāhetoḥ samprajānan mṛṣāvādaṃ sambhāṣase kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti tena hi brāhmaṇa tvāmeva prakṣyāmi yathā te kṣamate tathaivaṃ vyākuru //
Divyāv, 5, 18.0 kiṃtu devāṃśca manuṣyāṃśca gatvā saṃsṛtya paścime nikete paścime samucchraye paścime ātmabhāvapratilambhe stavārho nāma pratyekabuddho bhaviṣyati //
Divyāv, 5, 22.0 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 6, 2.0 śrughnāyāmindro nāma brāhmaṇaḥ prativasati //
Divyāv, 6, 5.0 aśrauṣīdindro nāma brāhmaṇaḥ śramaṇo gautamaḥ śrughnāmanuprāpta iti //
Divyāv, 7, 57.1 tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ /
Divyāv, 7, 188.0 pādayor nipatya praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena yathāyaṃ bhagavāñ śākyamunirvarṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannaḥ evamahamapi varṣaśatāyuṣi prajāyāṃ śākyamunireva śāstā bhaveyam //
Divyāv, 7, 205.0 api tu ānanda bhaviṣyatyasau dārikā varṣaśatāyuṣi prajāyāṃ śākyamunir nāma tathāgato 'rhan samyaksambuddhaḥ //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 8, 97.0 tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāhaḥ prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 176.0 anulomapratilomo nāma mahāsamudraḥ //
Divyāv, 8, 182.0 anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvataḥ //
Divyāv, 8, 183.0 anulomapratilome mahāparvate 'manuṣyāvacarite 'nulomapratilomā nāma vāyavo vānti yaiḥ puruṣastimirīkṛtanetro naṣṭasaṃjñaḥ saṃtiṣṭhate //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 187.0 anulomapratilomaṃ mahāparvataṃ samatikramya āvarto nāma mahāsamudraḥ //
Divyāv, 8, 195.0 āvartaṃ mahāsamudramabhiniṣkramya āvarto nāma parvato 'manuṣyāvacaritaḥ //
Divyāv, 8, 196.0 tatra śaṅkho nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharo mahābalo mahākāyaḥ //
Divyāv, 8, 197.0 tasyopariṣṭādyojanamātre śaṅkhanābhī nāmauṣadhī divā dhūmāyate rātrau prajvalati //
Divyāv, 8, 204.0 āvartaṃ parvatamatikramya nīlodo nāma mahāsamudraḥ //
Divyāv, 8, 206.0 nīlode mahāsamudre tārākṣo nāma rākṣasaḥ prativasati raktanetraḥ pradīptaśiroruho vikṛtacaraṇadaśananayanaḥ parvatāyatakukṣiḥ //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 212.0 nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvataḥ //
Divyāv, 8, 213.0 tatra nīlagrīvo nāma rākṣasaḥ prativasati pañcaśataparivāra ugratejā raudraḥ paraprāṇaharaḥ //
Divyāv, 8, 216.0 tasyopariṣṭādyojanamātre 'moghā nāmauṣadhī vicitrarūpā //
Divyāv, 8, 226.0 nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudraḥ //
Divyāv, 8, 227.0 vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṣobhyate yatrāgatir makarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ kaḥ punarvādo manuṣyāṇām //
Divyāv, 8, 230.0 tatra tāmrākṣo nāma ajagaraḥ prativasati raudraḥ paraprāṇaharaḥ paramadurgandhaḥ pañcayojanāyāmaḥ //
Divyāv, 8, 236.0 tasyāṃ guhāyāṃ saṃmohanī nāmauṣadhī //
Divyāv, 8, 245.0 sapta kṣāranadīḥ samatikramya triśaṅkur nāma parvataḥ //
Divyāv, 8, 246.0 triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṣṇāḥ sutīkṣṇāḥ //
Divyāv, 8, 248.0 triśaṅkuparvatamatikramya triśaṅkur nāma nadī //
Divyāv, 8, 249.0 triśaṅkavo nāma kaṇṭakāstīkṣṇā aṣṭādaśāṅgulā udake 'ntargatāstiṣṭhanti //
Divyāv, 8, 252.0 yathā triśaṅkuḥ parvataḥ evaṃ triśaṅkukā nāma nadī //
Divyāv, 8, 253.0 evamayaskilaḥ parvato 'yaskilā nāma nadī //
Divyāv, 8, 254.0 ayaskilānadīmatikramya aṣṭādaśavakro nāma parvataḥ //
Divyāv, 8, 257.0 aṣṭādaśavakraṃ parvatamatikramya aṣṭādaśavakrikā nāma nadī grāhamakarākulā saṃvṛtā ca //
Divyāv, 8, 260.0 aṣṭādaśavakrikāṃ nadīmatikramya ślakṣṇo nāma parvataḥ //
Divyāv, 8, 264.0 ślakṣṇaṃ parvatamatikramya ślakṣṇā nāma nadī grāhamakarākulā //
Divyāv, 8, 268.0 ślakṣṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate //
Divyāv, 8, 278.0 tasyāṃ guhāyāṃ saṃjīvanī nāmauṣadhī jyotīrasaśca maṇirdīpaprabhāsaḥ //
Divyāv, 8, 285.0 tīkṣṇagandhā nāma tatrāśīviṣāḥ //
Divyāv, 8, 312.0 udyāne sthitvā anyatamaṃ puruṣamāmantrayate kaścidbhoḥ puruṣa asmin rohitake mahānagare magho nāma sārthavāhaḥ parivasati sa evamāha asti bhoḥ puruṣa //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 381.0 tatra ca parvate nīlādo nāma yakṣaḥ prativasati //
Divyāv, 8, 388.0 tasmiṃśca parvate candraprabho nāma yakṣaḥ prativasati //
Divyāv, 8, 393.0 tasyāṃ guhāyāṃ prabhāsvarā nāmauṣadhī pañcaguṇopetā //
Divyāv, 8, 490.0 tasmin parvate lohitākṣo nāma rākṣasaḥ prativasati raudraḥ paraprāṇaharaḥ //
Divyāv, 8, 540.0 bhagavānāha kiṃ manyadhve bhikṣavo yo 'sau supriyo nāma mahāsārthavāhaḥ ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān //
Divyāv, 8, 544.0 yaścāsau nīlādo nāma mahāyakṣaḥ eṣa evānando bhikṣustena kālena tena samayena //
Divyāv, 8, 546.0 yaścāsau lohitākṣo nāma mahāyakṣaḥ sa eṣa eva devadattastena kalena tena samayena //
Divyāv, 8, 547.0 yaścāsau agnimukho nāma nāgaḥ eṣa eva māraḥ pāpīyān sa tena kalena tena samayena //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 10, 10.1 śvetāsthi nāma durbhikṣam tasmin kāle manuṣyā asthīnyupasaṃhṛtya tāvat kvāthayanti yāvat tānyasthīni śvetāni saṃvṛttānīti //
Divyāv, 10, 13.0 śalākāvṛttir nāma tasmin kāle manuṣyāḥ khalu bilebhyo dhānyaguḍakāni śalākayā ākṛṣya bahūdakasthālyāṃ kvāthayitvā pibanti //
Divyāv, 11, 82.1 tataḥ kāmāvacareṣu deveṣu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṣyatvaṃ pratilabhya rājā bhaviṣyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarājaḥ saptaratnasamanvāgataḥ //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 11, 91.1 bhūtapūrvamānanda atīte 'dhvani ekanavate kalpe vipaśyī nāma samyaksambuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 12, 129.1 iti viditvā raktākṣo nāma parivrājaka indrajālābhijñaḥ sa āhūtaḥ //
Divyāv, 12, 150.1 tena khalu samayena subhadro nāma parivrājakaḥ pañcābhijñaḥ //
Divyāv, 12, 160.1 śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ //
Divyāv, 12, 160.1 śramaṇasya gautamasya śāriputro nāma śiṣyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāraḥ //
Divyāv, 13, 2.1 tena khalu punaḥ samayena śiśumāragirau bodho nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 13, 226.1 tṛpyata sarvabhavopapattyupakaraṇebhyaḥ yatra nāma caramabhavikasya sattvasyeyamavasthā //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 14, 27.1 kutrāsau bhadanta devaputra upapanno bhagavānāha tuṣitā nāma kauśika devāḥ sarvakāmasamṛddhayaḥ //
Divyāv, 17, 150.1 bhūtapūrvamānandopoṣadho nāma rājā babhūva //
Divyāv, 17, 176.1 tasya ca divaukaso nāma yakṣaḥ purojavaḥ //
Divyāv, 17, 195.1 durmukho nāma ṛṣiḥ //
Divyāv, 17, 247.1 sa rājñā mūrdhātenokto 'sti kiṃcidanyadvīpe nājñāpitam yadvayamājñāpayema yataḥ paścāddivaukasenābhihito 'sti deva pūrvavideho nāma dvīpaḥ ṛddhaśca sphītaśca kṣemaśca subhikṣaśca ākīrṇabahujanamanuṣyaḥ //
Divyāv, 17, 253.1 śrūyate atha khalu pūrvavideho nāma dvīpaḥ //
Divyāv, 17, 260.1 bhūyaḥ sa rājā divaukasam yakṣamāmantrayati asti divaukasa kiṃcidanyadvīpo nājñāpitam divaukasa āha asti deva aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 266.1 śrūyate aparagodānīyaṃ nāma dvīpam ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 17, 273.1 asti deva uttarakurur nāma dvīpaḥ //
Divyāv, 17, 280.1 śrūyate uttarakurur nāma dvīpaḥ //
Divyāv, 17, 328.1 tatra durmukho nāma ṛṣiḥ //
Divyāv, 17, 340.1 tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 387.1 eṣā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 389.1 devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatṛtīyāni yojanasahasrāṇyāyāmena ardhatṛtīyāni yojanasahasrāṇi vistareṇa samantataḥ parikṣepeṇa daśayojanasahasrāṇi saptabhiḥ kāñcanamayaiḥ prākāraiḥ parikṣiptam //
Divyāv, 17, 448.1 paścāt te 'surāḥ kathayanti ka eṣo 'smākamuparivihāyasamabhyudgato yatastaiḥ śrutaṃ manuṣyarājā eṣa mūrdhāto nāma //
Divyāv, 17, 482.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani sarvābhibhūr nāma tathāgato 'rhaṃl loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 17, 496.1 tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva //
Divyāv, 17, 498.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vipaśyī nāma tathāgato 'rhan samyaksambuddho loke utpannaḥ //
Divyāv, 17, 501.1 tatrānyataraścotkariko nāma vaṇik //
Divyāv, 18, 25.1 tatraiva ca kroñcakumārikā nāma striyo bhavanti //
Divyāv, 18, 41.1 tatra timiṃgilo nāma matsyas tṛtīyādudakaskandhādabhyudgamya uparimandakaskandhamādāya carati //
Divyāv, 18, 94.1 maraṇakālasamaye praṇidhānaṃ kṛtavanto yadasmābhiḥ kāśyapaṃ samyaksambuddhamāsādyoddiṣṭamadhītaṃ svādhyāyitaṃ ca na kaścit guṇagaṇo 'dhigato 'sti asya karmaṇo vipākena vayam yo 'sau anāgate 'dhvani kāśyapena samyaksambuddhena śākyamunirnāma samyaksambuddho vyākṛtaḥ taṃ vayamārāgayemo na virāgayemaḥ //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 274.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prathame 'saṃkhyeye kṣemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 276.1 tasyāṃ ca kṣemāvatyāṃ kṣemo nāma rājā rājyaṃ kārayati //
Divyāv, 18, 289.1 sa kathayaty asti kaścit kṣemāvatyāṃ rājadhānyāṃ kṣemaṃkaro nāma samyaksambuddhas te kathayanti parinirvṛtaḥ sa bhagavān kṣemaṃkaraḥ samyaksambuddhaḥ //
Divyāv, 18, 358.1 dvitīye dīpaṃkaro nāma samyaksambuddho loka utpanno vidyācaraṇasamyaksambuddhaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
Divyāv, 18, 360.1 dīpāvatyāṃ rājadhānyāṃ dīpo nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca //
Divyāv, 18, 362.1 tasya ca dīpasya rājño vāsavo nāma sāmantarājo 'bhūt //
Divyāv, 18, 396.1 tatra dīpena rājñā dīpaṃkaro nāma samyaksambuddhaḥ sābhisaṃskāreṇa nagarapraveśenopanimantritaḥ //
Divyāv, 18, 501.1 tasmādapyarvāk tṛtīye 'saṃkhyeye krakucchando nāma samyaksambuddho loka utpanno vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 2.1 rājagṛhe nagare subhadro nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ //
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 453.1 bhūtapūrvaṃ bhikṣava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato 'rhan samyaksambuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Divyāv, 19, 457.1 tasyānaṅgaṇo nāma gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī //
Divyāv, 19, 578.1 kiṃ manyadhve bhikṣavo yo 'sau anaṅgaṇo nāma gṛhapatir eṣa evāsau jyotiṣkaḥ kulaputrastena kālena tena samayena //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Divyāv, 20, 17.1 rājñaḥ kanakavarṇasya khalu bhikṣavaḥ kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojanānyāyāmena dakṣiṇenottareṇa ca sapta yojanāni ca vistāreṇa //
Divyāv, 20, 49.1 dṛṣṭvā ca punarasyaitadabhavat kliśyanti bateme sattvāḥ saṃkliśyanti bateme sattvā yatra hi nāma asyāmeva nava māsān kukṣau uṣitvā asyā eva stanau pītvā atraiva kālaṃ kariṣyati iti //
Divyāv, 20, 75.1 aśrūṇi pravartayannevamāha aho me dāridryam aho dāridryaṃ yatra hi nāma jambudvīpaiśvaryādhipatyaṃ kārayitvā ekasyāpi ṛṣerasamarthaḥ piṇḍapātaṃ pratipādayitum //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Harivaṃśa
HV, 2, 6.1 kāmyā nāma mahābāho kardamasya prajāpateḥ /
HV, 2, 8.1 dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā /
HV, 2, 32.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
HV, 2, 41.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
HV, 2, 42.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
HV, 3, 46.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
HV, 3, 108.3 maruto nāma devās te babhūvur bharatarṣabha //
HV, 4, 12.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
HV, 5, 1.3 atrivaṃśasamutpannas tv aṅgo nāma prajāpatiḥ //
HV, 5, 22.1 ādyam ājagavaṃ nāma dhanur gṛhya mahāravam /
HV, 7, 8.2 yāmā nāma tathā devā āsan svāyaṃbhuve 'ntare //
HV, 7, 12.1 devāś ca tuṣitā nāma smṛtāḥ svārociṣe 'ntare /
HV, 7, 28.2 lekhāś ca nāma rājendra pañca devagaṇāḥ smṛtāḥ //
HV, 7, 41.1 ruceḥ prajāpateḥ putro raucyo nāma manuḥ smṛtaḥ /
HV, 7, 41.2 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ /
HV, 7, 44.1 gotamasyātmajaś caiva śaradvān nāma gautamaḥ /
HV, 9, 22.2 śaryāter mithunaṃ cāsīd ānarto nāma viśrutaḥ /
HV, 9, 23.1 ānartasya tu dāyādo revo nāma mahādyutiḥ /
HV, 9, 24.1 revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ /
HV, 9, 44.1 ayodhasya tu dāyādaḥ kakutstho nāma vīryavān /
HV, 9, 54.1 rākṣasasya madhoḥ putro dhundhur nāma sudāruṇaḥ /
HV, 9, 82.1 lebhe prasenajid bhāryāṃ gaurīṃ nāma pativratām /
HV, 9, 84.2 sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi /
HV, 9, 87.2 sudhanvanaḥ sutaś cāpi tridhanvā nāma pārthivaḥ //
HV, 9, 88.2 tasya satyavrato nāma kumāro 'bhūn mahābalaḥ //
HV, 9, 100.1 so 'bhavad gālavo nāma galabandhān mahātapāḥ /
HV, 10, 21.1 tasya satyarathā nāma patnī kekayavaṃśajā /
HV, 10, 23.1 hariścandrasya tu suto rohito nāma viśrutaḥ /
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 63.2 ekaḥ pañcajano nāma putro rājā babhūva ha //
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
HV, 10, 77.2 āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ /
HV, 10, 77.3 ahīnagos tu dāyādaḥ sahasvān nāma pārthivaḥ //
HV, 13, 7.1 lokāḥ sanātanā nāma yatra tiṣṭhanti bhāsvarāḥ /
HV, 13, 13.1 eteṣāṃ mānasī kanyā menā nāma mahāgireḥ /
HV, 13, 14.1 mainākasya sutaḥ śrīmān krauñco nāma mahāgiriḥ /
HV, 13, 24.1 lokāḥ somapadā nāma marīcer yatra vai sutāḥ /
HV, 13, 25.1 eteṣāṃ mānasī kanyā acchodā nāma nimnagā /
HV, 13, 25.2 acchodaṃ nāma tad divyaṃ saro yasyāḥ samutthitam //
HV, 13, 26.1 sā dṛṣṭvā pitaraṃ vavre vasuṃ nāmāntarikṣagam /
HV, 13, 41.1 vaibhrājā nāma te lokā divi bhānti sudarśanāḥ /
HV, 13, 41.2 yatra barhiṣado nāma pitaro divi viśrutāḥ //
HV, 13, 44.1 eteṣāṃ mānasī kanyā pīvarī nāma viśrutā /
HV, 13, 45.1 parāśarakulodbhūtaḥ śuko nāma mahātapāḥ /
HV, 13, 51.1 sukālā nāma pitaro vasiṣṭhasya prajāpateḥ /
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 13, 55.1 eteṣāṃ mānasī kanyā yaśodā nāma viśrutā /
HV, 13, 58.1 susvadhā nāma pitaraḥ kardamasya prajāpateḥ /
HV, 13, 60.1 teṣāṃ vai mānasī kanyā virajā nāma viśrutā /
HV, 13, 62.2 mānasā nāma te lokā yatra vartanti te divi //
HV, 15, 20.2 kāmpilye samaro nāma sa ceṣṭasamaro 'bhavat //
HV, 15, 22.1 pṛthos tu sukṛto nāma sukṛteneha karmaṇā /
HV, 15, 23.1 vibhrājasya tu putro 'bhūd aṇuho nāma pārthivaḥ /
HV, 15, 32.2 dṛḍhanemisutaś cāpi sudharmā nāma pārthivaḥ //
HV, 15, 34.2 jajñe saṃnatimān rājā saṃnatir nāma vīryavān //
HV, 15, 35.1 tasya vai saṃnateḥ putraḥ kārto nāma mahābalaḥ /
HV, 15, 35.3 nīpo nāma mahārāja pāñcālādhipatir hataḥ //
HV, 15, 48.3 na caiṣa prathamaḥ kalpo yuddhaṃ nāma kadācana //
HV, 18, 4.1 aṇuho nāma tasyāsīt putraḥ paramadhārmikaḥ /
HV, 18, 22.2 asitasya yogadurdharṣā saṃnatir nāma bhārata //
HV, 20, 3.1 anuttamaṃ nāma tapo yena taptaṃ mahat purā /
HV, 20, 29.1 bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm /
HV, 20, 33.1 tena brahmaśiro nāma paramāstraṃ mahātmanā /
HV, 22, 2.1 kakutsthakanyāṃ gāṃ nāma na lebhe sa yatis tadā /
HV, 23, 4.2 rājā cābhayado nāma manasyor abhavat sutaḥ //
HV, 23, 16.2 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ //
HV, 23, 19.1 mahāmanā nāma suto mahāsālasya dhārmikaḥ /
HV, 23, 34.2 vidvān dharmaratho nāma tasya citrarathaḥ sutaḥ //
HV, 23, 38.2 pṛthulākṣasuto rājā campo nāma mahāyaśāḥ /
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 48.1 duḥṣantasya tu dāyādo bharato nāma vīryavān /
HV, 23, 48.2 sa sarvadamano nāma nāgāyutabalo mahān //
HV, 23, 52.2 tato 'tha vitatho nāma bharadvājāt suto 'bhavat //
HV, 23, 58.2 śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ //
HV, 23, 69.1 alarkasya tu dāyādaḥ kṣemo nāma mahāyaśāḥ /
HV, 23, 70.1 varṣaketos tu dāyādo vibhur nāma prajeśvaraḥ /
HV, 23, 81.1 jahnos tu dayitaḥ putro ajako nāma vīryavān /
HV, 23, 101.2 sahadevasutaś cāpi somako nāma pārthivaḥ //
HV, 23, 125.2 duhitā saṃmatā nāma tasyāsīt pṛthivīpateḥ //
HV, 23, 132.1 aṅgārasya tu dāyādo gāndhāro nāma pārthivaḥ /
HV, 23, 152.3 arjuno nāma kauravyaḥ pāṇḍavaḥ kuntinandanaḥ //
HV, 24, 7.2 gāndinīṃ nāma sā gāṃ tu dadau vipreṣu nityaśaḥ //
HV, 25, 1.2 pauravī rohiṇī nāma bāhlikasyātmajā nṛpa /
HV, 25, 3.1 citrāṃ nāma kumārīṃ ca rohiṇītanayā nava /
HV, 25, 11.2 sa kālayavano nāma jajñe rājā mahābalaḥ /
HV, 28, 12.2 divyaṃ syamantakaṃ nāma samudrād upalabdhavān //
HV, 29, 15.1 vikhyātā hṛdayā nāma śatayojanagāminī /
Harṣacarita
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Harṣacarita, 1, 124.1 jananyasya jitajagato 'nekapārthivasahasrānuyātasya śaryātasya sutā rājaputrī tribhuvanakanyāratnaṃ sukanyā nāma //
Harṣacarita, 1, 136.1 itaśca gavyūtimātramiva pāreśoṇaṃ tasya bhagavataścyavanasya svanāmnā nirmitavyapadeśaṃ cyāvanaṃ nāma caitrarathakalpaṃ kānanaṃ nivāsaḥ //
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 11, 9.2 viśramya viṣṭare nāma vyājahāreti bhāratīm //
Kir, 17, 47.1 acittatāyām api nāma yuktām anūrdhvatāṃ prāpya tadīyakṛcchre /
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
KumSaṃ, 3, 66.2 saṃmohanaṃ nāma ca puṣpadhanvā dhanuṣy amoghaṃ samadhatta bāṇam //
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 42.1 bhavaty aniṣṭād api nāma duḥsahān manasvinīnāṃ pratipattir īdṛśī /
KumSaṃ, 5, 68.1 catuṣkapuṣpaprakarāvikīrṇayoḥ paro 'pi ko nāma tavānumanyate /
Kāmasūtra
KāSū, 1, 2, 34.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa //
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 3, 10.1 kāraṇāt saṃsparśanaṃ sahate nāvabudhyate nāma dvidhābhūtamānasā sātatyena kṣāntyā vā sādhyā /
KāSū, 5, 3, 10.2 samīpe śayānāyāḥ supto nāma karam upari vinyaset /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 7, 1, 1.15 sā ca māturaviditā nāma nāgarikaputrair dhanibhir atyarthaṃ prīyeta /
KāSū, 7, 2, 25.0 sa yāvajjīvaṃ śūkajo nāma śopho viṭānām //
Kātyāyanasmṛti
KātySmṛ, 1, 371.2 sa sākṣī likhito nāma smāritaḥ patrakād ṛte //
Kāvyādarśa
KāvĀ, 1, 33.1 saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ /
KāvĀ, 1, 86.1 gṛhāṇi nāma tāny eva taporāśir bhavādṛśaḥ /
KāvĀ, 1, 100.1 tad etat kāvyasarvasvaṃ samādhir nāma yo guṇaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 14.2 upamā nāma sā tasyāḥ prapañco 'yaṃ nidarśyate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 78.2 iti jyotsnotpalāyogād ayuktaṃ nāma rūpakam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 79.2 rūpakaṃ viṣamaṃ nāma lalitaṃ jāyate yathā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 84.2 atra saṃdarśyate yasmād viruddhaṃ nāma rūpakam //
Kāvyālaṃkāra
KāvyAl, 2, 21.2 guṇānāṃ samatāṃ dṛṣṭvā rūpakaṃ nāma tadviduḥ //
KāvyAl, 2, 49.2 ko nāma vahninaupamyaṃ kurvīta śaśalakṣmaṇaḥ //
KāvyAl, 2, 89.1 bhūyasām upadiṣṭānāmarthānāmasadharmaṇām /
KāvyAl, 3, 33.2 jñeyā nidarśanā nāma yathevavatibhir vinā //
KāvyAl, 3, 37.2 upameyopamāṃ nāma bruvate tāṃ yathoditām //
KāvyAl, 5, 6.2 kalpanāṃ nāma jātyādiyojanāṃ pratijānate //
KāvyAl, 6, 6.2 anye sārasvatā nāma santyanyoktānuvādinaḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 5.1, 1.15 saṃkramo nāma guṇavṛddhipratiṣedhaviṣayaḥ /
Kūrmapurāṇa
KūPur, 1, 12, 3.2 tathā vedaśirā nāma prāṇasya dyutimān sutaḥ //
KūPur, 1, 12, 10.2 vedabāhuṃ tathā kanyāṃ saṃnatiṃ nāma nāmataḥ //
KūPur, 1, 13, 2.1 tatastūttānapādasya dhruvo nāma suto 'bhavat /
KūPur, 1, 13, 25.1 tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
KūPur, 1, 13, 26.1 tatra mandākinī nāma supuṇyā vimalā nadī /
KūPur, 1, 14, 6.2 dadhīco nāma viprarṣiḥ prācetasamathābravīt //
KūPur, 1, 15, 17.1 tuṣitā nāma te pūrvaṃ cākṣuṣasyāntare manoḥ /
KūPur, 1, 15, 30.2 hiraṇyakaśipurnāma brahmaṇo varadarpitaḥ /
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 1, 16, 1.3 virocano nāma suto babhūva nṛpatiḥ purā //
KūPur, 1, 16, 12.1 sa tasya putro matimān balirnāma mahāsuraḥ /
KūPur, 1, 17, 1.2 teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ //
KūPur, 1, 17, 3.2 tvadīyo bādhate hyasmān bāṇo nāma mahāsuraḥ //
KūPur, 1, 19, 10.1 ikṣvākoścābhavad vīro vikukṣirnāma pārthivaḥ /
KūPur, 1, 20, 2.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
KūPur, 1, 20, 2.2 bhāryā satyadhanā nāma hariścandramajījanat //
KūPur, 1, 20, 3.1 hariścandrasya putro 'bhūd rohito nāma vīryavān /
KūPur, 1, 20, 4.2 vijayasyābhavat putraḥ kāruko nāma vīryavān //
KūPur, 1, 20, 8.1 asamañjasya tanayo hyaṃśumān nāma pārthivaḥ /
KūPur, 1, 20, 11.1 bhagīrathasutaścāpi śruto nāma babhūva ha /
KūPur, 1, 20, 12.2 ṛtuparṇasya putro 'bhūt sudāso nāma dhārmikāḥ /
KūPur, 1, 20, 14.1 aśmakasyotkalāyāṃ tu nakulo nāma pārthivaḥ /
KūPur, 1, 20, 32.1 kadācid vasato 'raṇye rāvaṇo nāma rākṣasaḥ /
KūPur, 1, 20, 35.1 sugrīvasyānugo vīro hanumān nāma vānaraḥ /
KūPur, 1, 21, 12.1 sahasrajitsutas tadvacchatajinnāma pārthivaḥ /
KūPur, 1, 21, 15.2 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ //
KūPur, 1, 21, 16.1 durdamasya suto dhīmān dhanako nāma vīryavān /
KūPur, 1, 21, 49.1 tataḥ kadācid viprendrā videho nāma dānavaḥ /
KūPur, 1, 22, 29.1 sa tatra mānasaṃ nāma sarastrailokyaviśrutam /
KūPur, 1, 23, 31.2 athāṃśoḥ satvato nāma viṣṇubhaktaḥ pratāpavān /
KūPur, 1, 23, 33.1 tasya nāmnā tu vikhyātaṃ sātvataṃ nāma śobhanam /
KūPur, 1, 23, 40.2 prasenastu mahābhāgaḥ satrājinnāma cottamaḥ //
KūPur, 1, 23, 44.2 tasyāmajanayat putramakrūraṃ nāma dhārmikam /
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 23, 60.2 subāhurnāma gandharvastāmādāya yayau purīm //
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 24, 44.2 vāyavīyottaraṃ nāma purāṇaṃ vedasaṃmitam /
KūPur, 1, 30, 3.1 idaṃ tad vimalaṃ liṅgam oṅkāraṃ nāma śobhanam /
KūPur, 1, 35, 23.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
KūPur, 1, 36, 14.2 ṛṇapramocanaṃ nāma tīrthaṃ tu paramaṃ smṛtam //
KūPur, 1, 38, 43.1 ārādhya devaṃ brahmāṇaṃ kṣemakaṃ nāma pārthivam /
KūPur, 1, 41, 12.2 amṛtā nāma tāḥ sarvā raśmayo vṛṣṭisarjanāḥ //
KūPur, 1, 43, 15.1 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
KūPur, 1, 44, 13.2 tejovatī nāma purī divyāścaryasamanvitā //
KūPur, 1, 44, 17.2 rakṣovatī nāma purī rākṣasaiḥ sarvato vṛtā //
KūPur, 1, 47, 49.2 nārāyaṇaṃ nāma puraṃ vyāsādyairupaśobhitam //
KūPur, 1, 47, 66.2 vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam //
KūPur, 1, 49, 7.2 vipaścinnāma devendro babhūvāsurasūdanaḥ //
KūPur, 1, 49, 10.1 tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
KūPur, 1, 49, 16.1 pañcame cāpi viprendrā raivato nāma nāmataḥ /
KūPur, 2, 12, 19.1 asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
KūPur, 2, 29, 31.1 yadetad draviṇaṃ nāma prāṇā hyete bahiścarāḥ /
KūPur, 2, 30, 24.1 kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
KūPur, 2, 34, 18.1 tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
KūPur, 2, 34, 21.1 tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
KūPur, 2, 34, 21.2 tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam //
KūPur, 2, 34, 26.1 anyā ca virajā nāma nadī trailokyaviśrutā /
KūPur, 2, 34, 29.1 tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
KūPur, 2, 35, 12.1 śveto nāma śive bhakto rājarṣipravaraḥ purā /
KūPur, 2, 36, 23.1 devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
KūPur, 2, 36, 43.1 parvato himavānnāma nānādhātuvibhūṣitaḥ /
KūPur, 2, 36, 44.1 tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
KūPur, 2, 38, 40.1 kāverī nāma vipulā nadī kalpaṣanāśinī /
KūPur, 2, 39, 7.1 tato gaccheta rājendra kedāraṃ nāma puṇyadam /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 42, 5.1 tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
KūPur, 2, 42, 7.1 kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
KūPur, 2, 43, 7.1 brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
Laṅkāvatārasūtra
LAS, 2, 101.44 saha taireva mahāmate pañcabhirvijñānakāyair hetuviṣayaparicchedalakṣaṇāvadhārakaṃ nāma manovijñānaṃ taddhetujaśarīraṃ pravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 136.14 parikalpitasvabhāvaṃ vyavasthāpayanti tathāgatā arhantaḥ samyaksaṃbuddhā nāmābhiniveśalakṣaṇena ca nāmavastunimittābhiniveśalakṣaṇena ca /
LAS, 2, 137.1 eṣa mahāmate pañcadharmasvabhāvalakṣaṇapravicayo nāma dharmaparyāyaḥ pratyātmāryajñānagatigocaraḥ yatra tvayā anyaiśca bodhisattvaiḥ śikṣitavyam /
LAS, 2, 148.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocad deśayatu me bhagavān vāgvikalpalakṣaṇahṛdayaṃ nāma dharmaparyāyaṃ yena vāgvikalpalakṣaṇahṛdayena bhagavan suprativibhāgavinibaddhena ahaṃ ca anye ca bodhisattvā mahāsattvā abhilāpābhilāpyārthadvayagatiṃgatāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhya abhilāpābhilāpyārthadvayagatiṃ sarvasattvānāṃ viśodhayeyuḥ /
LAS, 2, 170.21 tatra mahāmate bodhisattvā mahāsattvāḥ prathamāyāṃ bhūmau buddhādhiṣṭhānādhiṣṭhitā mahāyānaprabhāsaṃ nāma bodhisattvasamādhiṃ samāpadyante /
Liṅgapurāṇa
LiPur, 1, 4, 24.2 pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate //
LiPur, 1, 5, 18.1 upayeme tadākūtiṃ rucirnāma prajāpatiḥ /
LiPur, 1, 5, 39.2 prabhūtirnāma yā patnī marīceḥ suṣuve sutau //
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 12, 1.2 tatastriṃśattamaḥ kalpo rakto nāma prakīrtitaḥ /
LiPur, 1, 20, 68.1 ko hyasau śaṅkaro nāma āvayorvyatiricyate /
LiPur, 1, 23, 7.2 yadā caiva punastvāsīllohito nāma nāmataḥ //
LiPur, 1, 24, 13.1 bhaviṣyāmi śikhāyuktaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 24, 17.1 prajāpatiryadā vyāsaḥ sadyo nāma bhaviṣyati /
LiPur, 1, 24, 17.2 tadā lokahitārthāya sutāro nāma nāmataḥ //
LiPur, 1, 24, 24.1 tadāpyahaṃ bhaviṣyāmi suhotro nāma nāmataḥ /
LiPur, 1, 24, 28.1 tadā cāpi bhaviṣyāmi kaṅko nāma mahātapāḥ /
LiPur, 1, 24, 32.1 tadāpyahaṃ bhaviṣyāmi logākṣīr nāma nāmataḥ /
LiPur, 1, 24, 44.1 tadāpyahaṃ bhaviṣyāmi ṛṣabho nāma nāmataḥ /
LiPur, 1, 24, 48.1 daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ /
LiPur, 1, 24, 53.1 ugro nāma mahātejāḥ sarvalokeṣu viśrutaḥ /
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 60.1 tadāpyahaṃ bhaviṣyāmi vālirnāma mahāmuniḥ /
LiPur, 1, 24, 64.1 vaṃśe tvaṅgirasāṃ śreṣṭhe gautamo nāma nāmataḥ /
LiPur, 1, 24, 64.2 bhaviṣyati mahāpuṇyaṃ gautamaṃ nāma tadvanam //
LiPur, 1, 24, 68.2 tatra vedaśiro nāma astraṃ tatpārameśvaram //
LiPur, 1, 24, 73.1 tadāpyahaṃ bhaviṣyāmi gokarṇo nāma nāmataḥ /
LiPur, 1, 24, 73.2 bhaviṣyati supuṇyaṃ ca gokarṇaṃ nāma tadvanam //
LiPur, 1, 24, 86.1 tadā ṛtañjayo nāma vyāsastu bhavitā muniḥ /
LiPur, 1, 24, 86.2 tadāpyahaṃ bhaviṣyāmi śikhaṇḍī nāma nāmataḥ //
LiPur, 1, 24, 87.2 himavacchikhare ramye śikhaṇḍī nāma parvataḥ //
LiPur, 1, 24, 100.2 tadāpyahaṃ bhaviṣyāmi dāruko nāma nāmataḥ //
LiPur, 1, 24, 108.2 śveto nāma mahākāyo muniputrastu dhārmikaḥ //
LiPur, 1, 24, 109.2 tena kālañjaro nāma bhaviṣyati sa parvataḥ //
LiPur, 1, 24, 112.2 śūlī nāma mahāyogī naimiṣe devavandite //
LiPur, 1, 24, 118.1 tadāpyahaṃ bhaviṣyāmi sahiṣṇurnāma nāmataḥ /
LiPur, 1, 24, 129.2 bhaviṣyāmi tadā brahmaṃllakulī nāma nāmataḥ //
LiPur, 1, 25, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ //
LiPur, 1, 26, 42.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
LiPur, 1, 27, 55.1 iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ //
LiPur, 1, 28, 34.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
LiPur, 1, 30, 2.2 śveto nāma muniḥ śrīmān gatāyurgirigahvare /
LiPur, 1, 33, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 1, 34, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ //
LiPur, 1, 35, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 1, 36, 81.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 38, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 1, 40, 57.2 pūrvajanmani viṣṇostu pramitirnāma vīryavān //
LiPur, 1, 40, 97.1 tulyābhimāninaḥ sarve nāmarūpairbhavantyuta /
LiPur, 1, 40, 101.1 iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 1, 41, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 42, 39.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarotpattir nāma dvicatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 43, 47.2 etatpañcanadaṃ nāma japyeśvarasamīpagam //
LiPur, 1, 43, 54.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 44, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 45, 24.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 46, 37.2 saptamaṃ kapilaṃ nāma kapilasya prakīrtitam //
LiPur, 1, 46, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 47, 24.2 bharatasyātmajo vidvānsumatirnāma dhārmikaḥ //
LiPur, 1, 47, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 48, 1.2 asya dvīpasya madhye tu merur nāma mahāgiriḥ /
LiPur, 1, 48, 15.1 tejasvinī nāma purī āgneyyāṃ pāvakasya tu /
LiPur, 1, 49, 7.1 idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam /
LiPur, 1, 49, 9.1 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam /
LiPur, 1, 49, 14.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
LiPur, 1, 49, 27.2 pūrve tu mandaro nāma dakṣiṇe gandhamādanaḥ //
LiPur, 1, 49, 35.2 pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam //
LiPur, 1, 50, 22.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
LiPur, 1, 51, 7.2 tatra bhūtavanaṃ nāma nānābhūtagaṇālayam //
LiPur, 1, 51, 22.1 yatra mandākinī nāma nalinī vipulodakā /
LiPur, 1, 51, 29.1 puraṃ rudrapurī nāma nānāprāsādasaṃkulam /
LiPur, 1, 52, 43.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
LiPur, 1, 52, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
LiPur, 1, 53, 3.1 tṛtīyo nārado nāma caturtho dundubhiḥ smṛtaḥ /
LiPur, 1, 53, 3.2 pañcamaḥ somako nāma sumanāḥ ṣaṣṭha ucyate //
LiPur, 1, 53, 8.1 tṛtīyo dyutimānnāma caturthaḥ puṣpitaḥ smṛtaḥ /
LiPur, 1, 53, 9.2 mandā iti hyapāṃ nāma mandaro dhāraṇād apām //
LiPur, 1, 53, 14.2 andhakārātparaścāpi divāvṛnnāma parvataḥ //
LiPur, 1, 53, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ //
LiPur, 1, 54, 69.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 55, 83.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 56, 19.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 57, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 58, 18.1 iti śrīliṅgamahāpurāṇe sūryādyabhiṣekakathanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 59, 46.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 61, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 62, 5.1 dhruvo nāma mahāprājñaḥ kuladīpo mahāmatiḥ /
LiPur, 1, 62, 43.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 63, 8.2 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ //
LiPur, 1, 63, 24.2 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ //
LiPur, 1, 63, 92.1 ekārṣeyās tathā cānye vāsiṣṭhā nāma viśrutāḥ /
LiPur, 1, 63, 96.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 64, 2.2 rākṣaso rudhiro nāma vasiṣṭhasya sutaṃ purā /
LiPur, 1, 64, 124.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 65, 176.1 iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 66, 3.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
LiPur, 1, 66, 10.2 tasya satyavratā nāma bhāryā kaikayavaṃśajā //
LiPur, 1, 66, 11.2 hariścandrasya ca suto rohito nāma vīryavān //
LiPur, 1, 66, 19.1 asamañjasya tanayaḥ so'ṃśumānnāma viśrutaḥ /
LiPur, 1, 66, 20.2 bhagīrathasutaścāpi śruto nāma babhūva ha //
LiPur, 1, 66, 26.2 sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ //
LiPur, 1, 66, 47.1 ānarto nāma śaryāteḥ sukanyā nāma dārikā /
LiPur, 1, 66, 47.1 ānarto nāma śaryāteḥ sukanyā nāma dārikā /
LiPur, 1, 66, 51.1 kṛtastasya sudharmābhūt pṛṣito nāma viśrutaḥ /
LiPur, 1, 66, 55.2 ailaḥ purūravā nāma rudrabhaktaḥ pratāpavān /
LiPur, 1, 66, 75.2 indretir nāma vikhyāto yo 'sau munirudāradhīḥ //
LiPur, 1, 67, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 68, 3.1 sahasrajitsutastadvacchatajinnāma pārthivaḥ /
LiPur, 1, 68, 6.1 saṃjayasya tu dāyādo mahiṣmānnāma dhārmikaḥ /
LiPur, 1, 68, 7.1 bhadraśreṇyasya dāyādo durdamo nāma pārthivaḥ /
LiPur, 1, 68, 7.2 durdamasya suto dhīmāndhanako nāma viśrutaḥ //
LiPur, 1, 68, 28.2 smṛtaścośanasaḥ putraḥ siteṣur nāma pārthivaḥ //
LiPur, 1, 68, 47.1 devakṣatrasutaḥ śrīmān madhurnāma mahāyaśāḥ /
LiPur, 1, 68, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 69, 13.2 syamantako nāma maṇirdattastasmai vivasvatā //
LiPur, 1, 69, 20.2 gāndinīṃ nāma kāśyo hi dadau tasmai svakanyakām //
LiPur, 1, 69, 95.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
LiPur, 1, 70, 186.2 mānasaś ca rucirnāma vijajñe brahmaṇaḥ prabhoḥ //
LiPur, 1, 70, 227.1 rākṣasā nāma te yasmāt kṣudhāviṣṭā niśācarāḥ /
LiPur, 1, 70, 292.1 kratave saṃnatiṃ nāma anasūyāṃ tathātraye /
LiPur, 1, 70, 319.1 ete devā bhaviṣyanti rudrā nāma mahābalāḥ /
LiPur, 1, 70, 349.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ //
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 71, 164.1 iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ //
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
LiPur, 1, 73, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ //
LiPur, 1, 74, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
LiPur, 1, 75, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
LiPur, 1, 76, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
LiPur, 1, 77, 14.1 niṣadhaṃ nāma yaḥ kuryātprāsādaṃ bhaktitaḥ sudhīḥ /
LiPur, 1, 77, 107.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
LiPur, 1, 78, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
LiPur, 1, 79, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ //
LiPur, 1, 80, 61.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ //
LiPur, 1, 81, 17.2 sitāraṃ nāma dhūpaṃ ca dadyād īśāya bhaktitaḥ //
LiPur, 1, 81, 57.2 vyapohanaṃ nāma japetstavaṃ ca pradakṣiṇaṃ kṛtya śivaṃ prayatnāt //
LiPur, 1, 81, 59.1 iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ //
LiPur, 1, 82, 121.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ //
LiPur, 1, 83, 56.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ //
LiPur, 1, 84, 73.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ //
LiPur, 1, 85, 20.2 merostu śikhare ramye muñjavānnāma parvataḥ //
LiPur, 1, 85, 41.2 vāmadevo nāma ṛṣiḥ paṅktiśchanda udāhṛtaḥ //
LiPur, 1, 86, 158.1 iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
LiPur, 1, 87, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ //
LiPur, 1, 88, 11.2 sāvadyaṃ nāma yattatra pañcabhūtātmakaṃ smṛtam //
LiPur, 1, 88, 48.2 tatastu garbhakālena kalalaṃ nāma jāyate //
LiPur, 1, 88, 70.1 vijñeyastāmaso nāma tatraiva parivartate /
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 1, 89, 123.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
LiPur, 1, 90, 13.1 yadetaddraviṇaṃ nāma prāṇā hyete bahiścarāḥ /
LiPur, 1, 90, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yatiprāyaścittaṃ nāma navatitamo 'dhyāyaḥ //
LiPur, 1, 91, 63.1 tatra caiṣā tu yā mātrā plutā nāmopadiśyate /
LiPur, 1, 91, 77.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ //
LiPur, 1, 92, 93.2 nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
LiPur, 1, 92, 136.1 drumacaṇḍeśvaraṃ nāma bhadreśvaram anuttamam /
LiPur, 1, 92, 155.1 śṛṅgāṭakeśvaraṃ nāma śrīdevyā tu pratiṣṭhitam /
LiPur, 1, 92, 191.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ //
LiPur, 1, 93, 1.2 andhako nāma daityendro mandare cārukandare /
LiPur, 1, 93, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ //
LiPur, 1, 94, 33.1 iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ //
LiPur, 1, 96, 129.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ //
LiPur, 1, 97, 44.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ //
LiPur, 1, 98, 196.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ //
LiPur, 1, 99, 21.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ //
LiPur, 1, 100, 3.1 bhadro nāma gaṇastena preṣitaḥ parameṣṭhinā /
LiPur, 1, 100, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 10.1 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ /
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
LiPur, 1, 101, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 105, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 106, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 2, 1, 9.1 purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
LiPur, 2, 1, 18.2 tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ //
LiPur, 2, 1, 19.2 mālavī nāma bhāryā ca tasya nityaṃ pativratā //
LiPur, 2, 1, 83.1 iti śrīliṅgamahāpurāṇe uttarabhāge kauśikavṛttakathanaṃ nāma prathamo 'dhyāyaḥ //
LiPur, 2, 2, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇumāhātmyaṃ nāma dvitīyo 'dhyāyaḥ //
LiPur, 2, 3, 113.1 iti śrīliṅgamahāpurāṇe uttarabhāge vaiṣṇavagītakathanaṃ nāma tṛtīyo 'dhyāyaḥ //
LiPur, 2, 4, 22.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇubhaktakathanaṃ nāma caturtho 'dhyāyaḥ //
LiPur, 2, 5, 52.1 śrīmatī nāma vikhyātā sarvalakṣaṇasaṃyutā /
LiPur, 2, 5, 57.2 duhiteyaṃ mama vibho śrīmatī nāma nāmataḥ /
LiPur, 2, 5, 68.2 tasya kanyā viśālākṣī śrīmatī nāma nāmataḥ //
LiPur, 2, 5, 146.2 śrīmān daśaratho nāma rājā bhavati dhārmikaḥ //
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
LiPur, 2, 5, 148.1 śatrughno nāma savyaśca śeṣo 'sau lakṣmaṇaḥ smṛtaḥ /
LiPur, 2, 5, 160.1 iti śrīliṅgamahāpurāṇe uttarabhāge śrīmatyākhyānaṃ nāma pañcamo 'dhyāyaḥ //
LiPur, 2, 6, 8.1 duḥsaho nāma viprarṣirupayeme 'śubhāṃ tadā /
LiPur, 2, 6, 93.1 iti śrīliṅgamahāpurāṇe uttarabhāge alakṣmīvṛttaṃ nāma ṣaṣṭho 'dhyāyaḥ //
LiPur, 2, 7, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśākṣarapraśaṃsā nāma saptamo 'dhyāyaḥ //
LiPur, 2, 14, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcabrahmakathanaṃ nāma caturdaśo 'dhyāyaḥ //
LiPur, 2, 20, 41.2 yeṣāṃ tannāmamātreṇa muktirvai nāmamātrikā //
LiPur, 2, 21, 64.2 śāntyatītā tataḥ śāntirvidyā nāma kalāmalā //
LiPur, 2, 21, 84.1 iti śrīliṅgamahāpurāṇe uttarabhāge dīkṣāvidhir nāmaikaviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 30, 14.1 iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ //
LiPur, 2, 32, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇamedinīdānaṃ nāma dvātriṃśo 'dhyāyaḥ //
LiPur, 2, 33, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge kalpapādapadānavidhir nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 2, 34, 6.1 iti śrīliṅgamahāpurāṇe uttarabhāge gaṇeśeśadānavidhinirūpaṇaṃ nāma catustriṃśo 'dhyāyaḥ //
LiPur, 2, 35, 12.1 iti śrīliṅgamahāpurāṇe uttarabhāge hemadhenudānavidhinirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 2, 36, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge lakṣmīdānavidhinirūpaṇaṃ nāma ṣaṭtriṃśattamo 'dhyāyaḥ //
LiPur, 2, 37, 17.1 iti śrīliṅgamahāpurāṇe uttarabhāge tiladhenudānavidhinirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 2, 38, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge gosahasrapradānaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 2, 39, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge hiraṇyāśvadānaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 40, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge kanyādānavidhir nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 2, 41, 11.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇavṛṣadānaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 45, 95.1 iti śrīliṅgamahāpurāṇe uttarabhāge jīvacchrāddhavidhir nāma pañcacatvāriṃśattamo 'dhyāyaḥ //
LiPur, 2, 47, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge liṅgasthāpanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 51, 2.2 vajravāhanikā nāma sarvaśatrubhayaṅkarī /
Matsyapurāṇa
MPur, 1, 11.1 purā rājā manur nāma cīrṇavān vipulaṃ tapaḥ /
MPur, 4, 17.3 rāmo nāma yadā martyo matsattvabalamāśritaḥ //
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 4, 34.2 dharmasya kanyā caturā sūnṛtā nāma bhāminī //
MPur, 4, 38.1 dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat /
MPur, 4, 44.3 pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat //
MPur, 4, 47.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
MPur, 4, 49.1 somakanyābhavat patnī mārīṣā nāma viśrutā /
MPur, 5, 9.1 śabalā nāma te viprāḥ sametāḥ sṛṣṭihetavaḥ /
MPur, 6, 3.1 tuṣitā nāma ye devāścākṣuṣasyāntare manoḥ /
MPur, 7, 62.2 maruto nāma te nāmnā bhavantu makhabhāginaḥ //
MPur, 9, 3.2 yāmā nāma purā devā āsan svāyambhuvāntare //
MPur, 9, 9.1 devāśca tuṣitā nāma smṛtāḥ svārociṣe'ntare /
MPur, 9, 11.2 manurnāmauttamiryatra daśa putrānajījanat //
MPur, 9, 15.1 manvantaraṃ caturthaṃ tu tāmasaṃ nāma viśrutam /
MPur, 9, 23.2 cākṣuṣasyāntare devā lekhā nāma pariśrutāḥ //
MPur, 9, 35.1 ruceḥ prajāpateḥ putro raucyo nāma bhaviṣyati /
MPur, 9, 35.2 manur bhūtisutas tadvad bhautyo nāma bhaviṣyati //
MPur, 10, 3.2 vaṃśe svāyambhuvasyāsīd aṅgo nāma prajāpatiḥ /
MPur, 10, 4.1 sunīthā nāma tasyāstu veno nāma sutaḥ purā /
MPur, 10, 4.1 sunīthā nāma tasyāstu veno nāma sutaḥ purā /
MPur, 10, 25.1 dogdhā vararucirnāma nāṭyavedasya pāragaḥ /
MPur, 11, 62.2 ahaṃ ca kāmuko nāma bahuvidyo budhaḥ smṛtaḥ //
MPur, 12, 3.2 ayaṃ candraprabho nāma vājī tasya mahātmanaḥ //
MPur, 12, 17.2 utkalasyotkalā nāma gayasya tu gayā matā //
MPur, 12, 20.1 nariṣyantasya putro 'bhūcchuco nāma mahābalaḥ /
MPur, 12, 21.2 ānarto nāma śaryāteḥ sukanyā caiva dārikā //
MPur, 12, 26.1 ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ /
MPur, 12, 29.1 tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ /
MPur, 12, 37.2 tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ //
MPur, 12, 43.2 asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ //
MPur, 13, 26.3 mānase kumudā nāma viśvakāyā tathāmbare //
MPur, 13, 27.1 gomante gomatī nāma mandare kāmacāriṇī /
MPur, 13, 30.2 śrīśaile mādhavī nāma bhadrā bhadreśvare tathā //
MPur, 13, 34.1 gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame /
MPur, 13, 35.2 vipule vipulā nāma kalyāṇī malayācale //
MPur, 13, 41.2 māṇḍavye māṇḍavī nāma svāhā māheśvare pure //
MPur, 13, 47.2 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā //
MPur, 13, 48.2 veṇāyāmamṛtā nāma badaryāmurvaśī tathā //
MPur, 13, 51.2 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā //
MPur, 13, 52.2 citte brahmakalā nāma śaktiḥ sarvaśarīriṇām //
MPur, 14, 1.2 lokāḥ somapathā nāma yatra mārīcanandanāḥ /
MPur, 14, 2.2 acchodā nāma teṣāṃ tu mānasī kanyakā nadī //
MPur, 14, 3.1 acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā /
MPur, 14, 5.2 tanmadhye'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā //
MPur, 15, 1.2 vibhrājā nāma cānye tu divi santi suvarcasaḥ /
MPur, 15, 9.1 bhaviṣyati ca te kanyā kṛtvī nāma ca yoginī /
MPur, 15, 15.1 gaur nāma kanyā yeṣāṃ tu mānasī divi rājate /
MPur, 15, 19.2 lokāḥ kāmadughā nāma kāmabhogaphalapradāḥ //
MPur, 15, 20.1 susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ /
MPur, 15, 20.2 ājyapā nāma lokeṣu kardamasya prajāpateḥ //
MPur, 15, 23.1 eteṣāṃ mānasī kanyā virajā nāma viśrutā /
MPur, 15, 25.1 lokāstu mānasā nāma brahmāṇḍopari saṃsthitāḥ /
MPur, 15, 25.2 yeṣāṃ tu mānasī kanyā narmadā nāma viśrutā //
MPur, 15, 26.1 somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ /
MPur, 15, 28.1 narmadā nāma teṣāṃ tu kanyā toyavahā sarit /
MPur, 16, 38.1 ninayedatha darbheṣu nāmagotrānukīrtanaiḥ /
MPur, 17, 1.3 śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam //
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 63.2 śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam //
MPur, 20, 2.2 kauśiko nāma dharmātmā kurukṣetre mahānṛṣiḥ /
MPur, 20, 26.2 saṃnatirnāma vikhyātā kapilā yābhavatpurā //
MPur, 21, 11.1 anagho nāma vaibhrājaḥ pāñcālādhipatiḥ purā /
MPur, 22, 4.1 pitṛtīrthaṃ gayā nāma sarvatīrthavaraṃ śubham /
MPur, 22, 11.1 tathā mitrapadaṃ nāma tataḥ kedāramuttamam /
MPur, 22, 12.2 tīrthaṃ tu naimiṣaṃ nāma sarvatīrthaphalapradam //
MPur, 22, 17.2 tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā //
MPur, 22, 29.2 kāyāvarohaṇaṃ nāma tathā carmaṇvatī nadī //
MPur, 22, 31.1 tīrthaṃ vaināyakaṃ nāma bhadreśvaramataḥ param /
MPur, 22, 31.2 tathā pāpaharaṃ nāma puṇyātha tapatī nadī //
MPur, 22, 38.1 nadī maṇimatī nāma tathā ca girikarṇikā /
MPur, 22, 39.2 tīrthaṃ meghakaraṃ nāma svayameva janārdanaḥ //
MPur, 22, 45.2 nadī godāvarī nāma trisaṃdhyā tīrthamuttamam //
MPur, 22, 46.1 tīrthaṃ traiyambakaṃ nāma sarvatīrthanamaskṛtam /
MPur, 22, 55.1 tīrthaṃ pāśupataṃ nāma nadī pārvatikā śubhā /
MPur, 22, 61.1 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca /
MPur, 22, 62.1 tīrthaṃ sārasvataṃ nāma svāmitīrthaṃ tathaiva ca /
MPur, 22, 70.2 tīrthaṃ vedaśiro nāma tathaivaughavatī nadī //
MPur, 22, 71.1 tīrthaṃ vasupradaṃ nāma chāgalāṇḍaṃ tathaiva ca /
MPur, 22, 75.1 tīrthaṃ mātṛgṛhaṃ nāma karavīrapuraṃ tathā /
MPur, 22, 82.2 rākṣasī nāma sā velā garhitā sarvakarmasu //
MPur, 23, 2.3 anuttamaṃ nāma tapaḥ sṛṣṭyarthaṃ taptavānprabhuḥ //
MPur, 24, 3.1 nāma yadrājaputrīyaṃ viśrutaṃ gajavaidyakam /
MPur, 24, 28.1 lakṣmīsvayaṃvaraṃ nāma bha pravartitam /
MPur, 30, 9.3 śuko nāmāsuraguruḥ sutāṃ jānīhi tasya mām //
MPur, 43, 7.2 sahasrajestu dāyādaḥ śatajirnāma pārthivaḥ //
MPur, 43, 10.1 saṃhatasya tu dāyādo mahiṣmānnāma pārthivaḥ /
MPur, 43, 11.2 rudraśreṇyasya putro'bhūddurdamo nāma pārthivaḥ //
MPur, 43, 12.1 durdamasya suto dhīmānkanako nāma vīryavān /
MPur, 43, 49.2 vītihotrasutaścāpi ānarto nāma vīryavān /
MPur, 43, 50.2 kārtavīryārjuno nāma rājā bāhusahasravān //
MPur, 44, 16.1 vṛjinīvataśca putro'bhūt svāho nāma mahābalaḥ /
MPur, 44, 44.1 madhurnāma mahātejā madhoḥ puravasas tathā /
MPur, 46, 11.1 rohiṇī pauravī nāma bhāryā hy ānakadundubheḥ /
MPur, 46, 18.2 vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ //
MPur, 46, 22.1 jarā nāma niṣādo'bhūtprathamaḥ sa dhanurdharaḥ /
MPur, 48, 4.1 duṣyantasya tu dāyādo varūtho nāma pārthivaḥ /
MPur, 48, 11.2 kolāhalasya dharmātmā saṃjayo nāma viśrutaḥ //
MPur, 48, 12.1 saṃjayasyābhavatputro vīro nāma puraṃjayaḥ /
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 42.1 tato dīrghatamā nāma śāpādṛṣirajāyata /
MPur, 48, 61.2 sa tasya rājā svāṃ bhāryāṃ sudeṣṇāṃ nāma prāhiṇot /
MPur, 48, 101.2 nāmnā jayadrathaṃ nāma tasmādbṛhadratho nṛpaḥ //
MPur, 48, 106.2 sā bṛhanmanasaḥ satyā vijayaṃ nāma viśrutam //
MPur, 49, 2.2 rājā pītāyudho nāma manasyorabhavatsutaḥ //
MPur, 49, 3.1 dāyādastasya cāpyāsīddhundhurnāma mahīpatiḥ /
MPur, 49, 6.2 auceyorjvalanā nāma bhāryā vai takṣakātmajā //
MPur, 49, 22.1 saṃniviṣṭo hy ahaṃ pūrvamiha nāma bṛhaspate /
MPur, 49, 32.2 tatastu vitatho nāma bharadvājo nṛpo'bhavat //
MPur, 49, 54.1 kāvyācca samaro nāma sadeṣṭasamaro 'bhavat /
MPur, 49, 56.2 vibhrājasya tu dāyādastvaṇuho nāma vīryavān //
MPur, 49, 71.1 dṛḍhanemisutaścāpi sudharmā nāma pārthivaḥ /
MPur, 49, 73.2 atha rukmarathasyāsīt supārśvo nāma pārthivaḥ //
MPur, 49, 74.1 supārśvatanayaścāpi sumatirnāma dhārmikaḥ /
MPur, 49, 75.1 tasyāsītsaṃnatimataḥ kṛto nāma suto mahān /
MPur, 49, 76.2 smṛtāste prācyasāmānaḥ kārtā nāmeha sāmagāḥ //
MPur, 49, 78.1 nīlo nāma mahārājaḥ pāñcālādhipatirvaśī /
MPur, 49, 78.2 ugrāyudhasya dāyādaḥ kṣemo nāma mahāyaśāḥ //
MPur, 50, 9.1 sutaḥ satyadhṛtirnāma dhanurvedasya pāragaḥ /
MPur, 50, 14.2 rājā caidyavaro nāma maitreyasya sutaḥ smṛtaḥ //
MPur, 50, 26.1 caidyoparicaro vīro vasurnāmāntarikṣagaḥ /
MPur, 50, 28.2 bṛhadrathasya dāyādaḥ kuśāgro nāma viśrutaḥ //
MPur, 50, 29.1 kuśāgrasyātmajaścaiva vṛṣabho nāma vīryavān /
MPur, 50, 29.2 vṛṣabhasya tu dāyādaḥ puṇyavānnāma pārthivaḥ //
MPur, 50, 34.2 jahnustvajanayatputraṃ surathaṃ nāma bhūmipam //
MPur, 50, 45.1 tasyāṃ devavrataṃ nāma kumāraṃ janayadvibhuḥ /
MPur, 50, 46.2 kṛṣṇadvaipāyano nāma kṣetre vaicitraviryake //
MPur, 50, 81.2 tasmātsuṣeṇādbhavitā sunītho nāma pārthivaḥ //
MPur, 51, 8.1 brahmaudanāgnis tatputro bharato nāma viśrutaḥ /
MPur, 51, 26.1 apāṃ yoniḥ smṛtaḥ svāmbhaḥ seturnāma vibhāvyate /
MPur, 53, 43.1 skāndaṃ nāma purāṇaṃ ca hyekāśītirnigadyate /
MPur, 54, 7.1 nakṣatrapuruṣaṃ nāma vrataṃ nārāyaṇātmakam /
MPur, 55, 3.1 ādityaśayanaṃ nāma yathāvacchaṃkarārcanam /
MPur, 57, 3.1 rohiṇīcandraśayanaṃ nāma vratamihottamam /
MPur, 57, 13.2 padmapriye rohiṇi nāma lakṣmīḥ saubhāgyasaukhyāmṛtacārukāye //
MPur, 60, 1.3 saubhāgyaśayanaṃ nāma yatpurāṇavido viduḥ //
MPur, 61, 32.1 nimirnāma saha strībhiḥ purā dyūtamadīvyata /
MPur, 68, 3.2 saptamīsnapanaṃ nāma janapīḍāvināśanam //
MPur, 68, 7.2 kṛtaṃ nāma yugaṃ tatra haihayānvayavardhanaḥ /
MPur, 69, 9.1 purīṃ dvāravatīṃ nāma sāmprataṃ yā kuśasthalī /
MPur, 69, 14.1 yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ /
MPur, 69, 57.3 yā tu kalyāṇinī nāma purā kalpeṣu paṭhyate //
MPur, 69, 65.1 kalyāṇinī nāma purā babhūva yā dvādaśī māghadineṣu pūjyā /
MPur, 70, 13.2 āgamiṣyati yogātmā dālbhyo nāma mahātapāḥ //
MPur, 71, 5.1 aśūnyaśayanaṃ nāma dvitīyā saṃprakīrtitā /
MPur, 74, 5.2 sā tu kalyāṇinī nāma vijayā ca nigadyate //
MPur, 92, 19.1 tasya bhānumatī nāma bhāryā trailokyasundarī /
MPur, 92, 23.2 purā līlāvatī nāma veśyā śivaparāyaṇā /
MPur, 95, 3.1 dharmo'yaṃ vṛṣarūpeṇa nandī nāma gaṇādhipaḥ /
MPur, 99, 1.3 vibhūtidvādaśī nāma sarvadevanamaskṛtam //
MPur, 100, 18.1 veśyānaṅgavatī nāma vibhūtidvādaśīvratam /
MPur, 101, 3.2 etaddevavrataṃ nāma mahāpātakanāśanam //
MPur, 101, 4.3 etadrudravrataṃ nāma pāpaśokavināśanam //
MPur, 101, 8.2 etadgaurīvrataṃ nāma bhavānīlokadāyakam //
MPur, 101, 10.3 etat kāmavrataṃ nāma sadā śokavināśanam //
MPur, 101, 18.2 etatsārasvataṃ nāma rūpavidyāpradāyakam //
MPur, 101, 20.2 etat sampadvrataṃ nāma sadā pāpavināśanam //
MPur, 101, 22.2 etad āyurvrataṃ nāma sarvakāmapradāyakam //
MPur, 101, 24.3 etat kīrtivrataṃ nāma bhūtikīrtiphalapradam //
MPur, 101, 28.3 etadvīravrataṃ nāma nārīṇāṃ ca sukhapradam //
MPur, 101, 39.2 etacchīlavrataṃ nāma śīlārogyaphalapradam //
MPur, 101, 43.2 etadrudravrataṃ nāma sadā kalyāṇakārakam //
MPur, 101, 45.3 etatkāntivrataṃ nāma kāntikīrtiphalapradam //
MPur, 101, 48.2 etadbrahmavrataṃ nāma nirvāṇapadadāyakam //
MPur, 101, 49.3 etaddhenuvrataṃ nāma punarāvṛttidurlabham //
MPur, 101, 53.3 mahāvratamidaṃ nāma paramānandakārakam //
MPur, 101, 57.3 vaiśvānaravrataṃ nāma sarvapāpavināśanam //
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 101, 61.2 vrataṃ vaināyakaṃ nāma śivalokaphalapradam //
MPur, 101, 62.3 etat phalavrataṃ nāma viṣṇulokaphalapradam //
MPur, 101, 63.3 etat sauravrataṃ nāma sūryalokaphalapradam //
MPur, 101, 83.3 etad viśvavrataṃ nāma mahāpātakanāśanam //
MPur, 106, 32.2 haṃsaprapatanaṃ nāma tīrthaṃ trailokyaviśrutam //
MPur, 106, 46.2 daśāśvamedhakaṃ nāma tīrthaṃ tatrāparaṃ bhavet //
MPur, 107, 2.1 mānasaṃ nāma tattīrthaṃ gaṅgāyā uttare taṭe /
MPur, 107, 20.2 ṛṇapramocanaṃ nāma tattīrthaṃ paramaṃ smṛtam //
MPur, 108, 29.2 tīrthaṃ nirañjanaṃ nāma yatra devāḥ savāsavāḥ //
MPur, 113, 15.3 tenāsya śūdratā siddhā meror nāmārthakarmataḥ //
MPur, 113, 19.1 madhye tvilāvṛtaṃ nāma mahāmeroḥ samantataḥ /
MPur, 113, 28.2 imaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam //
MPur, 113, 30.2 ilāvṛtātparaṃ nīlaṃ ramyakaṃ nāma viśrutam //
MPur, 113, 35.1 udagāyato mahāśailo mālyavānnāma parvataḥ /
MPur, 113, 61.1 varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ /
MPur, 113, 64.2 varṣaṃ hiraṇvataṃ nāma yatra hairaṇvatī nadī //
MPur, 113, 71.2 apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ /
MPur, 114, 38.1 yatra govardhano nāma mandaro gandhamādanaḥ /
MPur, 114, 74.1 sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ /
MPur, 114, 79.1 tatra jāmbūnadaṃ nāma kanakaṃ devabhūṣaṇam /
MPur, 121, 2.1 madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ /
MPur, 121, 4.1 mandodakaṃ nāma saraḥ payastu dadhisaṃnibham /
MPur, 121, 6.2 candraprabho nāma giriḥ yaḥ śubhro ratnasaṃnibhaḥ //
MPur, 121, 7.1 tatsamīpe saro divyamacchodaṃ nāma viśrutam /
MPur, 121, 9.2 puṇyā mandākinī nāma nadī hyacchodakā śubhā //
MPur, 121, 17.2 yasyāstīre vanaṃ divyaṃ vaibhrājaṃ nāma viśrutam //
MPur, 121, 22.2 tasya pādātprabhavati śailodaṃ nāma tatsaraḥ //
MPur, 121, 26.1 ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ /
MPur, 121, 66.1 saro viṣṇupadaṃ nāma niṣadhe parvatottame /
MPur, 121, 70.2 nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ //
MPur, 121, 77.1 tatra saṃvartako nāma so'gniḥ pibati tajjalam /
MPur, 122, 8.2 prāgāyataḥ sa sauvarṇa udayo nāma parvataḥ //
MPur, 122, 12.1 tasyāpareṇa sumahāñśyāmo nāma mahāgiriḥ /
MPur, 122, 13.1 sa eva dundubhirnāma śyāmaparvatasaṃnibhaḥ /
MPur, 122, 21.1 nāmnā gatabhayaṃ nāma varṣaṃ tatprathamaṃ smṛtam /
MPur, 122, 27.1 śāko nāma mahāvṛkṣaḥ prajāstasya mahānugāḥ /
MPur, 122, 52.1 prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ /
MPur, 122, 53.2 dvitīyaḥ parvatastatra unnato nāma viśrutaḥ //
MPur, 122, 57.1 puṣpavānnāma saivoktaḥ parvataḥ sumahācitaḥ /
MPur, 122, 57.2 kaṅkastu pañcamasteṣāṃ parvato nāma sāravān //
MPur, 122, 67.1 droṇasya harikaṃ nāma lavaṇaṃ ca punaḥ smṛtam /
MPur, 122, 67.2 kaṅkasyāpi kakun nāma dhṛtimaccaiva tatsmṛtam //
MPur, 122, 68.2 kakudminastu tadvarṣaṃ kapilaṃ nāma viśrutam //
MPur, 122, 71.1 dhūtapāpā nadī nāma yoniścaiva punaḥ smṛtā /
MPur, 122, 80.2 devanātparataścāpi govindo nāma parvataḥ //
MPur, 122, 82.1 andhakārātpare cāpi devāvṛn nāma parvataḥ /
MPur, 122, 94.1 prathamaḥ sūryasaṃkāśaḥ sumanā nāma parvataḥ /
MPur, 122, 95.1 nāmnā sarvasukho nāma divyauṣadhisamanvitaḥ /
MPur, 122, 96.1 sumahān rohito nāma divyo girivaro hi saḥ /
MPur, 122, 97.1 rohito yastṛtīyastu rohiṇo nāma viśrutaḥ /
MPur, 123, 3.1 prathamaḥ sumanā nāma jātyañjanamayo giriḥ /
MPur, 123, 3.2 dvitīyaḥ kumudo nāma sarvauṣadhisamanvitaḥ //
MPur, 124, 23.1 suṣā nāma purī ramyā varuṇasyāpi dhīmataḥ /
MPur, 125, 9.2 jīmūtā nāma te meghā yadebhyo jīvasambhavaḥ //
MPur, 125, 11.2 puṣkarāvartakā nāma ye meghāḥ pakṣasambhavāḥ //
MPur, 125, 13.1 puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ /
MPur, 125, 13.2 puṣkarāvartakā nāma kāraṇeneha śabditāḥ //
MPur, 125, 20.1 ṣaṣṭhaḥ parivaho nāma vāyusteṣāṃ parāyaṇaḥ /
MPur, 125, 23.2 puṇḍraṃ nāma samākhyātaṃ samyagvṛṣṭivivṛddhaye //
MPur, 129, 3.3 mayo nāma mahāmāyo māyānāṃ janako'suraḥ //
MPur, 129, 28.2 kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam //
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 131, 34.2 yadi nāmāsya svapnasya hyevaṃ coparamo bhavet //
MPur, 133, 7.1 mayo nāma diteḥ putrastrinetra kalahapriyaḥ /
MPur, 133, 49.1 mahādevasya devo'nyaḥ ko nāma sadṛśo bhavet /
MPur, 137, 7.2 yatra nāma mahābhāgāḥ praviśanti girervanam //
MPur, 140, 23.2 idānīṃ vā kathaṃ nāma na hiṃsye kratudūṣaṇam //
MPur, 141, 40.2 tasmād anumatirnāma pūrṇatvāt pūrṇimā smṛtā //
MPur, 142, 18.1 pūrvaṃ kṛtayugaṃ nāma tatastretābhidhīyate /
MPur, 144, 60.1 pūrvajanmani viṣṇuśca pramatirnāma vīryavān /
MPur, 146, 5.2 vajrāṅgo nāma daityo'bhūttasya putrastu tārakaḥ /
MPur, 146, 13.1 vajrāṅgo nāma daityendraḥ kasya vaṃśodbhavaḥ purā /
MPur, 146, 15.2 mānaso brahmaṇaḥ putro dakṣo nāma prajāpatiḥ /
MPur, 146, 41.2 vajrāṅgo nāma putraste bhavitā putravatsale //
MPur, 147, 17.3 putraste tārako nāma bhaviṣyati mahābalaḥ //
MPur, 148, 38.1 tārakasya vacaḥ śrutvā grasano nāma dānavaḥ /
MPur, 148, 54.1 mathano nāma daityendraḥ pāśahasto vyarājata /
MPur, 153, 87.1 athāstraṃ mausalaṃ nāma mumoca ditinandanaḥ /
MPur, 154, 59.1 tārako nāma daityendraḥ suraketuranirjitaḥ /
MPur, 154, 243.1 mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ /
MPur, 154, 298.1 umeti nāma tenāsyā bhuvaneṣu bhaviṣyati /
MPur, 154, 464.2 na hanyate bahuvidhavādyaḍambaraṃ prakīrṇavīṇāmurajādi nāma yat //
MPur, 156, 1.3 kusumamodinīṃ nāma tasya śailasya devatām //
MPur, 156, 12.2 āḍirnāmāntaraprekṣī satataṃ candramaulinaḥ //
MPur, 157, 18.1 pañcālo nāma yakṣo'yaṃ yakṣalakṣapadānugaḥ /
MPur, 159, 21.1 daityendrastārako nāma sarvāmarakulāntakṛt /
MPur, 162, 2.1 hiraṇyakaśipoḥ putraḥ prahlādo nāma vīryavān /
MPur, 163, 68.2 raktatoyo mahābhīmo lauhityo nāma sāgaraḥ //
MPur, 163, 82.1 yasminvasati duṣṭātmā narako nāma dānavaḥ /
MPur, 170, 1.2 vighnastapasi sambhūto madhurnāma mahāsuraḥ /
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
MPur, 170, 13.3 tatsaṃyogena bhavatoḥ karma nāmāvagacchatām //
MPur, 171, 14.1 tato brahmā bhuvaṃ nāma dvitīyamasṛjatprabhuḥ /
MPur, 171, 71.2 eṣa pauṣkarako nāma prādurbhāvo mahātmanaḥ /
MPur, 175, 50.1 ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 7.2 gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā //
Nāradasmṛti
NāSmṛ, 1, 2, 11.2 pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet //
NāSmṛ, 1, 2, 21.2 tat pratyākalitaṃ nāma svapāde tasya likhyate //
NāSmṛ, 2, 1, 89.1 vṛddhiḥ sā kāritā nāma yarṇikena svayaṃkṛtā /
NāSmṛ, 2, 2, 1.2 nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ //
NāSmṛ, 2, 12, 42.1 icchantīm icchate prāhur gāndharvo nāma pañcamam /
NāSmṛ, 2, 12, 111.2 śūdrāyāṃ kṣatriyāt tadvan niṣādo nāma jāyate //
NāSmṛ, 2, 18, 20.1 rājā nāma caraty eṣa bhūmau sākṣāt sahasradṛk /
Nāṭyaśāstra
NāṭŚ, 1, 128.1 iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ //
NāṭŚ, 4, 16.1 ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
NāṭŚ, 4, 92.1 tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
NāṭŚ, 4, 116.1 ākṣiptaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ /
NāṭŚ, 6, 64.1 atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ /
NāṭŚ, 6, 67.1 atha vīro nāmottamaprakṛtirutsāhātmakaḥ /
NāṭŚ, 6, 67.7 vividhādarthaviśeṣādvīraraso nāma sambhavati //
NāṭŚ, 6, 69.1 atha bhayānako nāma bhayasthāyibhāvātmakaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.2 atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ /
PABh zu PāśupSūtra, 1, 1, 41.10 tatra pāśā nāma kāryakaraṇākhyāḥ kalāḥ /
PABh zu PāśupSūtra, 1, 1, 47.17 āgamo nāma ā maheśvarād gurupāramparyāgataṃ śāstram /
PABh zu PāśupSūtra, 1, 1, 47.28 vibhāgo nāma padapadārthasūtraprakaraṇādhyāyādyasaṃkaraḥ /
PABh zu PāśupSūtra, 1, 1, 47.29 viśeṣo nāma sādhyasādhanavyatirekaḥ //
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
PABh zu PāśupSūtra, 1, 8, 9.0 ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ //
PABh zu PāśupSūtra, 1, 8, 16.0 japyaṃ nāma sadyojātādiṣv akṣarapaṅktyāṃ manasā bhāvasya saṃcāravicāraḥ //
PABh zu PāśupSūtra, 1, 9, 64.0 tatra duḥkhotpādanaṃ nāma krośanatarjanatāḍananirbhartsanādibahubhedo'pi caturvidhasyāpi bhūtagrāmasya manovākkāyakarmabhir abhidroho na kartavyaḥ //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 163.0 anatisṛṣṭagrahaṇaṃ nāma bālonmattapramattavṛddhadurbalānāṃ vittāpaharaṇam //
PABh zu PāśupSūtra, 1, 9, 164.0 anabhimatagrahaṇaṃ nāma kīṭabhramarapakṣipataṃgādīnām anabhipretadravyāpaharaṇam //
PABh zu PāśupSūtra, 1, 9, 165.0 anadhikārapratigraho nāma iha śāstre anabhyanujñātānām arthānāṃ gobhūhiraṇyadvipadacatuṣpadādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 9, 166.0 anupālambho nāma kuhakakalkanaḍambhavismāpanavardhāpanādibhir upāyaiḥ parebhyo hiraṇyāc chādanopayogaḥ //
PABh zu PāśupSūtra, 1, 9, 167.0 aniveditopayogo nāma bhakṣyabhojyalehyapeyacoṣyādīnām anyatamaṃ yatkiṃcid gurave 'niveditam upayuṅkte sa ucyate aniveditopayoga iti //
PABh zu PāśupSūtra, 1, 9, 182.0 tatra bhāvalakṣaṇo nāma saḥ yatrāsūyādveṣamadamānamātsaryādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 183.0 karmalakṣaṇo nāma yatra kalahavairasaṃpraharaṇādyā bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 184.0 vaikalyakaro nāma yatra pāṇipādanāsākṣyaṅgulipraharaṇādayo bhāvāḥ pravartante //
PABh zu PāśupSūtra, 1, 9, 185.0 udvegakaro nāma yatra svātmānaṃ parātmānaṃ vā prāṇair viyojayati //
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 1, 12, 1.2 cārthe dvaṃdvasamāsaḥ atra mūtraṃ nāma yad etad udaraparyuṣitaṃ niḥsarati bahiḥ sravati tan mūtram //
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 13, 3.0 atra strī nāma seyaṃ lokaprasiddhā stanajaghanakeśavatī hāvabhāvavilāsayuktā puruṣabhāvasvabhāvikā divyā mānuṣā atiratirasā viṣayamūrtir iti kṛtvā pratiṣidhyate //
PABh zu PāśupSūtra, 1, 13, 5.0 śūdro nāmāyaṃ lokādiprasiddhas trivarṇaparicārakaḥ //
PABh zu PāśupSūtra, 1, 16, 1.0 atra prāṇo nāma ya eṣa mukhanāsikābhyāṃ niḥsarati vāyur eṣa prāṇaḥ //
PABh zu PāśupSūtra, 1, 16, 11.0 tatra dhyānībhūto nāma yadā dantivad antaḥśarīraṃ pūrṇaṃ bhavati //
PABh zu PāśupSūtra, 1, 17, 3.0 tasmād atra raudrī nāma tatpuruṣā //
PABh zu PāśupSūtra, 1, 17, 16.0 bahurūpī nāmāghorā //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 34, 2.0 atra kṣayo nāma sati puruṣanityatve pūrvam asya brāhmaṇasya tais tair aiśvaryair apakarṣaḥ //
PABh zu PāśupSūtra, 1, 35, 2.0 atra jarā nāma palitaskhalityādilakṣaṇā kāryasya dṛkkriyāśaktihāniś ca karaṇānām //
PABh zu PāśupSūtra, 2, 6, 27.0 kiṃ nāma kāmitvaṃ rudrakāmitvaṃ ca //
PABh zu PāśupSūtra, 2, 7, 7.0 tad ucyate atra amaṅgalaṃ nāma nagnatvāpasavyatvasambandho hasitādyaḥ sādhanavargaḥ //
PABh zu PāśupSūtra, 2, 8, 3.0 tasmādatra apasavyaṃ nāma yat savyād viparītam //
PABh zu PāśupSūtra, 2, 8, 6.0 pradakṣiṇaṃ nāma yad anyeṣām apasavyaṃ tadiha pradakṣiṇaṃ dharmaniṣpādakaṃ bhavati //
PABh zu PāśupSūtra, 2, 12, 15.0 atra harṣo nāma divyeṣu viṣayeṣu vidhānajadharmaprakāśiteṣu prītituṣṭipramodāḥ //
PABh zu PāśupSūtra, 2, 15, 14.0 atiyajanaṃ nāma yadāyatane loke vā //
PABh zu PāśupSūtra, 2, 24, 1.0 atra kalā nāma kāryakaraṇākhyāḥ kalāḥ //
PABh zu PāśupSūtra, 2, 24, 10.0 vikaraṇatvaṃ nāma sthānaśarīrendriyaviṣayādisaṃniveśena vistaravibhāgaviśeṣataśca kāryakaraṇākhyābhiḥ kalābhir dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryādibhiśca kṣetrajñasaṃyojanamityetad bhagavaty abhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ kalavikaraṇāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 1.0 balaṃ nāma dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇi icchādveṣaprayatnādīni vidyāvargaḥ rūpāṇi //
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 3, 7, 1.0 atra parā nāma svaparasamayādhikṛtā ye avamānādibhiḥ saṃyojayanti teṣām //
PABh zu PāśupSūtra, 3, 19, 6.0 vidyā nāma yā granthārthavartipadārthānām abhivyañjikā vipratvalakṣaṇā //
PABh zu PāśupSūtra, 4, 1, 22.0 prakāśo nāma bhāvaprakāśyam na tu pradīpavat //
PABh zu PāśupSūtra, 4, 2, 2.0 vrataṃ nāma yadāyatane snānahasitādyaḥ sādhanavargastad vratam //
PABh zu PāśupSūtra, 4, 3, 2.0 pavitrā nāma satyā saṃskṛtā arghyahetuḥ sampannā na tu viparītetyarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 4.0 āha kiṃ tat kṛtaṃ nāma buddhighaṭādyam //
PABh zu PāśupSūtra, 4, 9, 4.0 tatra jātyabhimāno nāma brāhmaṇo'hamiti //
PABh zu PāśupSūtra, 4, 10, 20.0 atrāsurā nāma suretarāḥ steyayuktāḥ //
PABh zu PāśupSūtra, 4, 24, 8.0 codanaṃ nāma jñānakriyāśaktisaṃyogaḥ //
PABh zu PāśupSūtra, 5, 1.1, 2.0 atra saṅgo nāma yadetat puruṣe viṣayitvam //
PABh zu PāśupSūtra, 5, 2, 2.0 atra yogo nāmātmeśvarasaṃyogo yogaḥ pratyetavyaḥ //
PABh zu PāśupSūtra, 5, 3, 2.0 nityatvaṃ nāma sati vibhutve puruṣeśvarayor manasā saha gatasyātmatābhāvasya vṛttyākārasya viṣayaṃ prati kramo 'kṣopo 'vasthānaṃ vṛkṣaśakunivat //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 11, 1.0 atra jitendriyatvaṃ nāma utsarganigrahayogyatvam //
PABh zu PāśupSūtra, 5, 16, 4.0 atra lavaṇaṃ nāma saindhavasauvarcalādyaṃ māṃsavat prasiddham //
PABh zu PāśupSūtra, 5, 17, 13.0 tatra yadā grāmaṃ nagaraṃ vā kṛtsnamaṭitvā na kiṃcidāsādayati saḥ alābhakālaḥ aparyāptikālo nāma yadā bhikṣāṃ bhikṣādvayaṃ vā āsādayati tadā apaḥ pītvāpi stheyam //
PABh zu PāśupSūtra, 5, 20, 4.0 yogo nāmātmeśvarayoryogaḥ //
PABh zu PāśupSūtra, 5, 20, 6.0 siddho nāma darśanādyaiśvaryaṃ prāptaḥ //
PABh zu PāśupSūtra, 5, 21, 2.0 atra ṛcā nāmāghorā //
PABh zu PāśupSūtra, 5, 21, 14.0 gāyatrī nāma tatpuruṣā //
PABh zu PāśupSūtra, 5, 21, 24.0 yantraṇaṃ nāma yathāyam ātmabhāvo brahmaṇy akṣarapadapaṅktyāṃ yukto vartate tadātmā yantrito bhavati //
PABh zu PāśupSūtra, 5, 22, 4.0 bahurūpī nāmāghorā //
PABh zu PāśupSūtra, 5, 26, 4.0 ṛṣitvaṃ nāma kriyāśaṃsanādṛṣiḥ //
PABh zu PāśupSūtra, 5, 26, 9.0 vipratvaṃ nāma jñānaśaktiḥ //
PABh zu PāśupSūtra, 5, 29, 18.0 atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat //
PABh zu PāśupSūtra, 5, 30, 1.0 atra dharmo nāma ya eṣa yamaniyamapūrvako 'bhivyakto māhātmyādidharmaḥ sa pūrvoktaḥ //
PABh zu PāśupSūtra, 5, 34, 10.0 atra chedo nāma ātmabhāvaviśleṣaṇamātram //
PABh zu PāśupSūtra, 5, 34, 21.0 arjanaṃ nāma pratigrahajayakrayavikrayanirveśyādiṣu varṇināṃ viṣayārjanopāyāḥ //
PABh zu PāśupSūtra, 5, 34, 27.0 tadyathā śrūyate lavaṇasāgarasaṃnikarṣe kālayavanadvīpe kimpākā nāma viṣavṛkṣāḥ //
PABh zu PāśupSūtra, 5, 38, 11.0 tatra kuśalā nāma adhyayanadhyānasmaraṇādyā //
PABh zu PāśupSūtra, 5, 38, 12.0 akuśalā nāma anadhyayanādhyānāsmaraṇādyā //
PABh zu PāśupSūtra, 5, 39, 77.0 prasādo nāma sampradānecchā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 22.1 atha kim idam avaśyatvaṃ nāmeti //
Saṃvitsiddhi
SaṃSi, 1, 94.1 nanu naḥ saṃvido bhinnaṃ sarvaṃ nāma na kiṃcana /
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 8.3 śālākyaṃ nāmordhvajatrugatānāṃ śravaṇanayanavadanaghrāṇādisaṃśritānāṃ vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 1, 8.6 kaumārabhṛtyaṃ nāma kumārabharaṇadhātrīkṣīradoṣasaṃśodhanārthaṃ duṣṭastanyagrahasamutthānāṃ ca vyādhīnām upaśamanārtham /
Su, Sū., 1, 8.7 agadatantraṃ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṃ vividhaviṣasaṃyogopaśamanārthaṃ ca /
Su, Sū., 1, 8.8 rasāyanatantraṃ nāma vayaḥsthāpanam āyurmedhābalakaraṃ rogāpaharaṇasamarthaṃ ca /
Su, Sū., 1, 8.9 vājīkaraṇatantraṃ nāmālpaduṣṭakṣīṇaviśuṣkaretasām āpyāyanaprasādopacayajanananimittaṃ praharṣajananārthaṃ ca //
Su, Sū., 6, 3.1 kālo hi nāma bhagavān svayambhur anādimadhyanidhano 'tra rasavyāpatsampattī jīvitamaraṇe ca manuṣyāṇām āyatte /
Su, Sū., 13, 22.4 durvāntāyā vyādhirasādhya indramado nāma bhavati /
Su, Nid., 1, 13.1 yo vāyurvaktrasaṃcārī sa prāṇo nāma dehadhṛk /
Su, Nid., 1, 14.2 udāno nāma yastūrdhvam upaiti pavanottamaḥ //
Su, Nid., 16, 15.2 śītādo nāma sa vyādhiḥ kaphaśoṇitasaṃbhavaḥ //
Su, Śār., 1, 3.1 sarvabhūtānāṃ kāraṇam akāraṇaṃ sattvarajastamolakṣaṇamaṣṭarūpamakhilasya jagataḥ sambhavahetur avyaktaṃ nāma /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 4.2 tāsāṃ prathamāvabhāsinī nāma yā sarvavarṇānavabhāsayati pañcavidhāṃ ca chāyāṃ prakāśayati sā vrīheraṣṭādaśabhāgapramāṇā sidhmapadmakaṇṭakādhiṣṭhānā dvitīyā lohitā nāma vrīhiṣoḍaśabhāgapramāṇā tilakalakanyacchavyaṅgādhiṣṭhānā tṛtīyā śvetā nāma vrīhidvādaśabhāgapramāṇā carmadalājagallīmaśakādhiṣṭhānā caturthī tāmrā nāma vrīheraṣṭabhāgapramāṇā vividhakilāsakuṣṭhādhiṣṭhānā pañcamī vedinī nāma vrīhipañcabhāgapramāṇā kuṣṭhavisarpādhiṣṭhānā ṣaṣṭhī rohiṇī nāma vrīhipramāṇā granthyapacyarbudaślīpadagalagaṇḍādhiṣṭhānā saptamī māṃsadharā nāma vrīhidvayapramāṇā bhagandaravidradhyarśo'dhiṣṭhānā /
Su, Śār., 4, 8.1 tāsāṃ prathamā māṃsadharā nāma yasyāṃ māṃse sirāsnāyudhamanīsrotasāṃ pratānā bhavanti //
Su, Śār., 4, 10.1 dvitīyā raktadharā nāma māṃsasyābhyantarataḥ tasyāṃ śoṇitaṃ viśeṣataś ca sirāsu yakṛtplīhnoś ca bhavati //
Su, Śār., 4, 12.1 tṛtīyā medodharā nāma medo hi sarvabhūtānām udarastham aṇvasthiṣu ca mahatsu ca majjā bhavati //
Su, Śār., 4, 14.1 caturthī śleṣmadharā nāma sarvasandhiṣu prāṇabhṛtāṃ bhavati //
Su, Śār., 4, 16.1 pañcamī purīṣadharā nāma yāntaḥkoṣṭhe malam abhivibhajate pakvāśayasthā //
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 4, 20.0 saptamī śukradharā nāma yā sarvaprāṇināṃ sarvaśarīravyāpinī //
Su, Śār., 4, 33.2 tatra yadā saṃjñāvahāni srotāṃsi tamobhūyiṣṭhaḥ śleṣmā pratipadyate tadā tāmasī nāma nidrā bhavatyanavabodhinī sā pralayakāle tamobhūyiṣṭhānām ahaḥsu niśāsu ca bhavati rajobhūyiṣṭhānāmanimittaṃ sattvabhūyiṣṭhānāmardharātre kṣīṇaśleṣmaṇām anilabahulānāṃ manaḥśarīrābhitāpavatāṃ ca naiva sā vaikārikī bhavati //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 6, 15.1 marmāṇi nāma māṃsasirāsnāyvasthisandhisaṃnipātās teṣu svabhāvata eva viśeṣeṇa prāṇāstiṣṭhanti tasmānmarmasvabhihatāstāṃstān bhāvān āpadyante //
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 24.1 ata ūrdhvaṃ pratyekaśo marmasthānāni vyākhyāsyāmastatra pādasyāṅguṣṭhāṅgulyor madhye kṣipraṃ nāma marma tatra viddhasyākṣepakeṇa maraṇaṃ madhyamāṅgulīm anupūrveṇa madhye pādatalasya talahṛdayaṃ nāma tatrāpi rujābhir maraṇaṃ kṣiprasyopariṣṭād ubhayataḥ kūrco nāma tatra pādasya bhramaṇavepane bhavato gulphasandheradha ubhayataḥ kūrcaśiro nāma tatra rujāśophau pādajaṅghayoḥ saṃdhāne gulpho nāma tatra rujaḥ stabdhapādatā khañjatā vā pārṣṇiṃ prati jaṅghāmadhye indravastis tatra śoṇitakṣayeṇa maraṇaṃ jaṅghorvoḥ saṃdhāne jānu nāma tatra khañjatā jānuna ūrdhvam ubhayatas tryaṅgulamāṇī tatra śophābhivṛddhiḥ stabdhasakthitā ca ūrumadhye ūrvī tatra śoṇitakṣayāt sakthiśoṣa ūrvyā ūrdhvamadho vaṅkṣaṇasaṃdher ūrumūle lohitākṣaṃ tatra lohitakṣayeṇa pakṣāghātaḥ sakthiśoṣo vā vaṅkṣaṇavṛṣaṇayor antare viṭapaṃ tatra ṣāṇḍhyamalpaśukratā vā bhavati evametānyekādaśa sakthimarmāṇi vyākhyātāni /
Su, Śār., 6, 25.1 ata ūrdhvam udarorasor marmāṇyanuvyākhyāsyāmas tatra vātavarconirasanaṃ sthūlāntrapratibaddhaṃ gudaṃ nāma marma tatra sadyomaraṇam alpamāṃsaśoṇito 'bhyantarataḥ kaṭyāṃ mūtrāśayo bastis tatrāpi sadyomaraṇam aśmarīvraṇād ṛte tatrāpyubhayato bhinne na jīvati ekato bhinne mūtrasrāvī vraṇo bhavati sa tu yatnenopakrānto rohati pakvāmāśayayor madhye sirāprabhāvā nābhir tatrāpi sadyomaraṇaṃ stanayor madhyamadhiṣṭhāyorasy āmāśayadvāraṃ sattvarajastamasāmadhiṣṭhānaṃ hṛdayaṃ tatrāpi sadya eva maraṇaṃ stanayor adhastād dvyaṅgulamubhayataḥ stanamūle tatra kaphapūrṇakoṣṭhatayā mriyate stanacūcukayor ūrdhvaṃ dvyaṅgulam ubhayataḥ stanarohitau tatra lohitapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca mriyate aṃsakūṭayor adhastāt pārśvoparibhāgayor apalāpau tatra raktena pūyabhāvaṃ gatena maraṇam ubhayatroraso nāḍyau vātavahe apastambhau tatra vātapūrṇakoṣṭhatayā kāsaśvāsābhyāṃ ca maraṇam evam etānyudarorasor dvādaśa marmāṇi vyākhyātāni //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 29, 4.1 eka eva khalu bhagavān somaḥ sthānanāmākṛtivīryaviśeṣaiś caturviṃśatidhā bhidyate //
Su, Cik., 30, 16.1 kandajā kāñcanakṣīrī kanyā nāma mahauṣadhī /
Su, Cik., 30, 25.2 eṣā vegavatī nāma jāyate hy ambudakṣaye //
Su, Ka., 3, 18.2 akarodasuro vighnaṃ kaiṭabho nāma darpitaḥ //
Su, Ka., 5, 63.1 avāryavīryo viṣavegahantā mahāgado nāma mahāprabhāvaḥ /
Su, Ka., 5, 71.2 yasyāgado 'yaṃ sukṛto gṛhe syān nāmnarṣabho nāma nararṣabhasya //
Su, Ka., 5, 75.1 saṃjīvano nāma gatāsukalpāneṣo 'gado jīvayatīha martyān /
Su, Ka., 6, 5.1 eṣa kṣārāgado nāma śarkarāsvaśmarīṣu ca /
Su, Ka., 6, 13.2 amṛtaṃ nāma vikhyātam api saṃjīvayenmṛtam //
Su, Utt., 3, 10.1 vijñeyotsaṅginī nāma tadrūpapiḍakācitā /
Su, Utt., 6, 23.3 rujābhirugrābhirasādhya eṣa hatādhimanthaḥ khalu nāma rogaḥ //
Su, Utt., 18, 97.2 etadbhadrodayaṃ nāma sadaivārhati bhūmipaḥ //
Su, Utt., 37, 7.2 sa ca skandasakhā nāma viśākha iti cocyate //
Su, Utt., 39, 232.2 etatkalyāṇakaṃ nāma sarpirmāṅgalyamuttamam //
Su, Utt., 40, 169.1 ṣaṣṭhī pittadharā nāma yā kalā parikīrtitā /
Su, Utt., 42, 30.2 sādhitaṃ dādhikaṃ nāma gulmahṛt plīhaśūlajit //
Su, Utt., 44, 12.2 taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ //
Su, Utt., 50, 12.1 kṣudrikā nāma sā hikkā jatrumūlāt pradhāvitā /
Su, Utt., 50, 13.2 anekopadravayutā gambhīrā nāma sā smṛtā //
Su, Utt., 52, 41.2 strīṇāṃ ca vandhyāmayanāśanaḥ syāt kalyāṇako nāma guḍaḥ pratītaḥ //
Su, Utt., 61, 32.2 siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam //
Su, Utt., 64, 68.1 prāgbhaktaṃ nāma yat prāgbhaktasyopayujyate //
Su, Utt., 64, 70.1 adhobhaktaṃ nāma yadadho bhaktasyeti //
Su, Utt., 64, 71.1 madhyebhaktaṃ nāma yanmadhye bhaktasya pīyate //
Su, Utt., 64, 73.1 antarābhaktaṃ nāma yadantarā pīyate pūrvāparayor bhaktayoḥ //
Su, Utt., 64, 74.1 sabhaktaṃ nāma yat saha bhaktena //
Su, Utt., 64, 76.1 sāmudgaṃ nāma yadbhaktasyādāvante ca pīyate //
Su, Utt., 64, 78.1 muhurmuhurnāma sabhaktamabhaktaṃ vā yadauṣadhaṃ muhurmuhurupayujyate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.3 iha bhagavān brahmasutaḥ kapilo nāma tad yathā /
SKBh zu SāṃKār, 4.2, 3.12 abhāvo nāma prāgitaretarātyantasarvābhāvalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.7 tatra dharmo nāma dayādānayamaniyamalakṣaṇaḥ /
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 27.2, 1.15 iha sāṃkhyānāṃ svabhāvo nāma kaścit kāraṇam asti /
SKBh zu SāṃKār, 29.2, 1.10 yataḥ prāṇo nāma vāyurmukhanāsikāntargocaras tasya yat spandanaṃ karma tat trayodaśavidhasyāpi sāmānyā vṛttiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.1 evaṃ hi śāstraviṣayo na jijñāsyeta yadi duḥkhaṃ nāma jagati na syāt /
STKau zu SāṃKār, 5.2, 3.65 na hi bhūtalasya pariṇāmaviśeṣāt kaivalyalakṣaṇād anyo ghaṭābhāvo nāma /
Sūryasiddhānta
SūrSiddh, 1, 2.1 alpāvaśiṣṭe tu kṛte mayo nāma mahāsuraḥ /
Tantrākhyāyikā
TAkhy, 1, 28.1 asti kasmiṃścit pradeśe parivrāḍ devaśarmā nāma //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 130.1 tat bhadra vinaṣṭā nāma yūyam //
TAkhy, 1, 213.1 tasmin pracchadapaṭaikadeśe mandavisarpiṇī nāma yūkā prativasati sma //
TAkhy, 1, 214.1 atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritaḥ saṃnipatitaḥ //
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
TAkhy, 1, 258.1 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ prativasati sma //
TAkhy, 1, 379.1 asti kasmiṃścit sarasi kambugrīvo nāma kacchapaḥ prativasati sma //
TAkhy, 1, 445.1 asti kasmiṃścid vanoddeśe vṛkajambukakarabhasahito vajradanto nāma siṃhaḥ prativasati sma //
TAkhy, 1, 501.1 atha sūcīmukho nāma //
TAkhy, 1, 511.1 atha tatra dharmabuddhir nāmaikaḥ sārthavāhasuto yas tena kasyacit sādhoḥ pūrvasthāpitaṃ kalaśikāgataṃ svabhāgyapracoditaṃ raupyadīnārasahasraṃ prāptam //
TAkhy, 2, 1.1 asti dākṣiṇātye janapade mihilāropyaṃ nāma nagaram //
TAkhy, 2, 3.1 tatra parivrāḍ jūṭakarṇo nāma prativasati sma //
TAkhy, 2, 8.1 athaivaṃ gacchati kāle kadācit tasya parivrāḍ bṛhatsphiṅnāma prāhuṇaka āgataḥ //
TAkhy, 2, 59.1 atha tasmin mahati viṣame vṛtte mṛgalubdhakasūkaraprastare kṣutkṣāmakukṣir dardurako nāma gomāyur āhārārthī tam uddeśam āgato 'paśyan mṛgasūkaralubdhakān //
TAkhy, 2, 118.1 tathā nāmety uktvāham āvasathaṃ taiḥ samaṃ gataḥ //
TAkhy, 2, 170.1 tan mādṛśānāṃ kiṃ nāma tad varaṃ syāt yasya syād īdṛśaḥ phalavipākaḥ yat satataṃ dehīti vakti //
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
TAkhy, 2, 222.1 asti kasmiṃścid adhiṣṭhāne somilako nāma kaulikaḥ prativasati sma //
TAkhy, 2, 373.1 priyako nāmaiṣa mṛgo mānuṣīṃ vācaṃ jānāti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.4 haṃsā nāma grāme caikarātraṃ nagare pañcarātraṃ vasantas tadupari na vasanto gomūtragomayāhāriṇo vā māsopavāsino vā nityacāndrāyaṇavratino nityam utthānam eva prārthayante /
VaikhDhS, 1, 9.5 paramahaṃsā nāma vṛkṣaikamūle śūnyāgāre śmaśāne āvāsinaḥ sāmbarā digambarā vā /
VaikhDhS, 1, 9.9 sakāmaṃ nāmeha saṃsāre 'bhivṛddhiṃ jñātvā putralābhādyabhikāṅkṣaṇam anyat svargādiphalakāṅkṣaṇaṃ vā /
VaikhDhS, 1, 9.10 niṣkāmaṃ nāma kiṃcid anabhikāṅkṣya yathāvihitānuṣṭhānam iti /
VaikhDhS, 1, 9.12 pravṛttir nāma saṃsāram anādṛtya saṃkhyajñānaṃ samāśritya prāṇāyāmāsanapratyāhāradhāraṇāyukto vāyujayaṃ kṛtvāṇimādyaiśvaryaprāpaṇaṃ /
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
VaikhDhS, 1, 11.8 asambhaktā nāma manasā dhyānaṃ kurvanti /
VaikhDhS, 1, 11.13 sambhaktā nāma brāhmaṇaḥ sarvavyāpakatvādyuktam ayuktaṃ yo 'sau paramātmā tat sa vyāpyākāśavat tiṣṭhati /
Viṣṇupurāṇa
ViPur, 1, 3, 22.2 brāhmo naimittiko nāma tasyānte pratisaṃcaraḥ //
ViPur, 1, 11, 3.1 sunītir nāma yā rājñas tasyābhūn mahiṣī dvija /
ViPur, 1, 12, 4.2 śatrughno madhurāṃ nāma purīṃ yatra cakāra vai //
ViPur, 1, 12, 12.1 yāmā nāma tadā devā maitreya paramākulāḥ /
ViPur, 1, 12, 14.1 sunītir nāma tanmātā sāsrā tatpurataḥ sthitā /
ViPur, 1, 12, 99.1 dhruvasya jananī ceyaṃ sunītir nāma sūnṛtā /
ViPur, 1, 13, 8.2 vainyo nāma mahīpālo yaḥ pṛthuḥ parikīrtyate //
ViPur, 1, 13, 11.2 sunīthā nāma yā kanyā mṛtyoḥ prathamajābhavat /
ViPur, 1, 13, 40.1 ādyam ājagavaṃ nāma khāt papāta tato dhanuḥ /
ViPur, 1, 14, 6.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //
ViPur, 1, 15, 8.1 māriṣā nāma nāmnaiṣā vṛkṣāṇām iti nirmitā /
ViPur, 1, 15, 9.2 asyām utpatsyate vidvān dakṣo nāma prajāpatiḥ //
ViPur, 1, 15, 11.1 kaṇḍur nāma muniḥ pūrvam āsīd vedavidāṃ varaḥ /
ViPur, 1, 15, 126.2 tuṣitā nāma te 'nyonyam ūcur vaivasvate 'ntare //
ViPur, 1, 17, 10.1 tasya putro mahābhāgaḥ prahlādo nāma nāmataḥ /
ViPur, 1, 21, 40.2 maruto nāma devās te babhūvur ativeginaḥ //
ViPur, 1, 22, 10.2 putraṃ śaṅkhapadaṃ nāma rājānaṃ so 'bhyaṣecayat //
ViPur, 2, 2, 17.2 pūrveṇa mandaro nāma dakṣiṇe gandhamādanaḥ /
ViPur, 2, 3, 1.3 varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //
ViPur, 2, 4, 3.2 jyeṣṭhaḥ śāntabhayo nāma śiśirastadanantaraḥ //
ViPur, 2, 4, 32.2 śālmaliśca mahāvṛkṣo nāma nirvṛtikārakaḥ //
ViPur, 2, 15, 3.1 ṛbhur nāmābhavatputro brahmaṇaḥ parameṣṭhinaḥ /
ViPur, 2, 15, 6.1 devikāyāstaṭe vīranagaraṃ nāma vai puram /
ViPur, 2, 15, 7.2 nidāgho nāma yogajña ṛbhuśiṣyo 'vasatpurā //
ViPur, 3, 1, 13.1 tṛtīye 'pyantare brahmannuttamo nāma yo manuḥ /
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 1, 20.1 pañcame cāpi maitreya raivato nāma nāmataḥ /
ViPur, 3, 2, 26.1 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
ViPur, 3, 10, 9.2 guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ //
ViPur, 3, 11, 118.2 viṇmūtrabhojanaṃ nāma prayāti narakaṃ mṛtaḥ //
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
ViPur, 4, 1, 10.1 tatrāpahute hoturapacārādilā nāma kanyā babhūva //
ViPur, 4, 1, 11.1 saiva ca mitrāvaruṇayoḥ prasādātsudyumno nāma manoḥ putro maitreyāsīt //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 1, 32.1 tasyāpy ekā kanyā ilavilā nāma //
ViPur, 4, 1, 33.1 taṃ cālambusā nāma varāpsarās tṛṇabinduṃ bheje //
ViPur, 4, 1, 34.1 tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame //
ViPur, 4, 1, 37.1 sṛñjayāt sahadevaḥ tataḥ kṛśāśvo nāma putro 'bhavat //
ViPur, 4, 1, 41.1 śaryāteḥ kanyā sukanyā nāmābhavat yām upayeme cyavanaḥ //
ViPur, 4, 1, 42.1 ānartaś ca nāma dhārmikaḥ śaryātiputro 'bhūt //
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 1, 44.1 revatasyāpi raivataḥ putraḥ kakudmī nāma dharmātmā bhrātṛśatasya jyeṣṭho 'bhavat //
ViPur, 4, 1, 45.1 tasya ca revatī nāma kanyā tām ādāya sa tām ādāya kasyeyam arhatīti bhagavantam abjayoniṃ praṣṭuṃ brahmalokaṃ jagāma //
ViPur, 4, 1, 46.1 tāvacca brahmaṇo 'ntike hāhāhūhūsaṃjñābhyāṃ gandharvābhyām atitānaṃ nāma divyaṃ gāndharvam agīyata //
ViPur, 4, 2, 14.1 śaśādasya puraṃjayo nāma putro 'bhavat //
ViPur, 4, 2, 16.3 puraṃjayo nāma śaśādasya ca rājarṣes tanayaḥ kṣatriyavaryas taccharīre 'ham aṃśena svayam evāvatīrya tān aśeṣān asurān nihaniṣyāmi tad bhavadbhiḥ puraṃjayo 'suravadhārthāya kāryodyogaḥ kārya iti /
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 3, 4.1 rasātale ca mauneyā nāma gandharvāḥ ṣaṭkoṭisaṃkhyās tair aśeṣāṇi nāgakulāny apahṛtapradhānaratnādhipatyāny akriyanta //
ViPur, 4, 4, 7.1 tasmād asamañjasād aṃśumān nāma kumāro jajñe //
ViPur, 4, 4, 73.1 aśmasya mūlako nāma putro 'bhavat //
ViPur, 4, 4, 99.1 śatrughnenāpy amitabalaparākramo madhuputro lavaṇo nāma rākṣaso nihato mathurā ca niveśitā //
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 7, 7.1 jahnoś ca sumantur nāma putro 'bhavat //
ViPur, 4, 7, 11.1 sa gādhir nāma putraḥ kauśiko 'bhavat //
ViPur, 4, 7, 34.1 satyavaty api kauśikī nāma nady abhavat //
ViPur, 4, 12, 9.1 tasya ca śitapur nāma putro 'bhavat //
ViPur, 4, 12, 14.1 aputrā tasya sā patnī śaibyā nāma tathāpy asau /
ViPur, 4, 13, 14.1 yathaiva vyomni vahnipiṇḍopamaṃ tvām aham apaśyaṃ tathaivādyāgrato gatam apy atra bhagavatā kiṃcin na prasādīkṛtaṃ viśeṣam upalakṣayāmīty evam ukte bhagavatā sūryeṇa nijakaṇṭhād unmucya syamantakaṃ nāma mahāmaṇivaram avatāryaikānte nyastam //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 14, 1.2 anamitrasya putraḥ śinir nāmābhavat //
ViPur, 4, 14, 6.1 śvaphalkasyānyaḥ kanīyāṃś citrako nāma bhrātā //
ViPur, 4, 14, 26.1 śūrasyāpi māriṣā nāma patny abhavat //
ViPur, 4, 14, 32.1 śūrasya kuntir nāma sakhābhavat //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 37.1 tasyāś ca sapatnī mādrī nāmābhūt //
ViPur, 4, 14, 39.1 śrutadevāṃ tu vṛddhadharmā nāma kārūṣa upayeme //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 4, 14, 48.1 punar api akṣayavīryaśauryasaṃpatparākramaguṇaḥ samākrāntasakalatrailokeśvaraprabhāvo daśānano nāmābhūt //
ViPur, 4, 15, 38.1 pradyumno 'pi rukmiṇas tanayāṃ rukmavatīṃ nāmopayeme //
ViPur, 4, 15, 40.1 aniruddho 'pi rukmiṇa eva pautrīṃ subhadrāṃ nāmopayeme //
ViPur, 4, 18, 18.1 yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja //
ViPur, 4, 18, 21.1 campasya haryaṅgo nāmātmajo 'bhūt //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 19, 24.1 mahāvīryācca durukṣayo nāma putro 'bhavat //
ViPur, 4, 19, 44.1 yaḥ śukaduhitaraṃ kīrtiṃ nāmopayeme //
ViPur, 4, 19, 56.1 ajamīḍhasya nalinī nāma patnī tasyāṃ nīlasaṃjñaḥ putro 'bhavat //
ViPur, 4, 19, 70.1 mitrāyoś cyavano nāma rājā //
ViPur, 4, 20, 2.1 jahnos tu suratho nāmātmajo babhūva //
ViPur, 4, 20, 49.1 arjunasyāpy ulūpyāṃ nāgakanyāyām irāvān nāma putro 'bhavat //
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
ViPur, 4, 24, 1.2 yo 'yaṃ ripuñjayo nāma bārhadratho 'ntyaḥ tasyāmātyo muniko nāma bhaviṣyati //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 8, 2.1 tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
ViPur, 5, 9, 12.1 hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ /
ViPur, 5, 10, 18.1 ko 'yaṃ śakramaho nāma yena vo harṣa āgataḥ /
ViPur, 5, 11, 1.3 saṃvartakaṃ nāma gaṇaṃ toyadānāmathābravīt //
ViPur, 5, 12, 17.2 avatīrṇo 'rjuno nāma sa rakṣyo bhavatā sadā //
ViPur, 5, 12, 21.1 kaṃso nāma mahābāhurdaityo 'riṣṭastathāparaḥ /
ViPur, 5, 21, 26.1 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam /
ViPur, 5, 23, 5.1 taṃ kālayavanaṃ nāma rājye sve yavaneśvaraḥ /
ViPur, 5, 25, 19.1 revatīṃ nāma tanayāṃ raivatasya mahīpateḥ /
ViPur, 5, 27, 6.1 tasya māyāvatī nāma patnī sarvagṛheśvarī /
ViPur, 5, 29, 8.1 bhaumo 'yaṃ narako nāma prāgjyotiṣapureśvaraḥ /
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 5, 36, 2.2 sakhābhavanmahāvīryo dvivido nāma vānaraḥ //
ViPur, 5, 37, 63.1 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ /
ViPur, 6, 4, 7.1 eṣa naimittiko nāma maitreya pratisaṃcaraḥ /
Viṣṇusmṛti
ViSmṛ, 3, 94.1 svadharmam apālayan nādaṇḍyo nāmāsti rājñām //
ViSmṛ, 62, 1.1 atha dvijātīnāṃ kanīnikāmūle prājāpatyaṃ nāma tīrtham //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
ViSmṛ, 67, 7.1 ambā nāmāsīti dulā nāmāsīti nitatnī nāmāsīti cupuṇīkā nāmāsīti sarvāsām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.1 cittanadī nāma ubhayatovāhinī vahati kalyāṇāya vahati pāpāya ca /
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 23.1, 7.1 kiṃ cedam adarśanaṃ nāma //
YSBhā zu YS, 2, 55.1, 8.1 iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ //
YSBhā zu YS, 3, 43.1, 1.1 śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā //
YSBhā zu YS, 3, 49.1, 4.1 eṣā viśokā nāma siddhir yāṃ prāpya yogī sarvajñaḥ kṣīṇakleśabandhano vaśī viharati //
Yājñavalkyasmṛti
YāSmṛ, 1, 12.1 ahany ekādaśe nāma caturthe māsi niṣkramaḥ /
YāSmṛ, 1, 359.2 nādaṇḍyo nāma rājño 'sti dharmād vicalitaḥ svakāt //
YāSmṛ, 3, 108.2 hitāhitā nāma nāḍyas tāsāṃ madhye śaśiprabham //
Śatakatraya
ŚTr, 1, 20.1 vidyā nāma narasya rūpam adhikaṃ pracchannaguptaṃ dhanaṃ vidyā bhogakarī yaśaḥsukhakarī vidyā gurūṇāṃ guruḥ /
ŚTr, 1, 40.1 tānīndriyāṇyavikalāni tad eva nāma sā buddhir apratihatā vacanaṃ tad eva /
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 57.1 na kaściccaṇḍakopānām ātmīyo nāma bhūbhujām /
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 43.2 spṛṣṭā bhavati mohāya sā nāma dayitā katham //
ŚTr, 2, 49.2 etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti //
ŚTr, 2, 52.2 hṛdgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām //
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
Śikṣāsamuccaya
ŚiSam, 1, 54.2 tad yathāpi nāma mañjuśrīḥ aṇḍakoṣaprakṣipto 'pi kalaviṅkapoto 'saṃbhinnāṇḍa aniṣkrāntaḥ koṣāt kalaviṅkarutam eva muñcati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 5.1, 8.0 nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 7, 3.1 mayy anantamahāmbhodhau viśvaṃ nāma vikalpanā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 114.1 eṣa rodhrādiko nāma medaḥkaphaharo gaṇaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 10.2 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam //
BhāgPur, 1, 3, 40.2 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam //
BhāgPur, 1, 16, 38.2 parīkṣin nāma rājarṣiḥ prāptaḥ prācīṃ sarasvatīm //
BhāgPur, 1, 18, 14.1 ko nāma tṛpyedrasavit kathāyāṃ mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 18, 19.1 kutaḥ punargṛṇato nāma tasya mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 18, 21.2 seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
BhāgPur, 2, 1, 8.1 idaṃ bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 1, 13.1 khaṭvāṅgo nāma rājarṣirjñātveyattām ihāyuṣaḥ /
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 3, 19.2 na yatkarṇapathopeto jātu nāma gadāgrajaḥ //
BhāgPur, 2, 7, 51.1 idaṃ bhāgavataṃ nāma yan me bhagavatoditam /
BhāgPur, 2, 8, 28.1 prāha bhāgavataṃ nāma purāṇaṃ brahmasaṃmitam /
BhāgPur, 2, 10, 11.2 tena nārāyaṇo nāma yadāpaḥ puruṣodbhavāḥ //
BhāgPur, 3, 5, 25.2 māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ //
BhāgPur, 3, 11, 35.1 pūrvasyādau parārdhasya brāhmo nāma mahān abhūt /
BhāgPur, 3, 13, 51.1 ko nāma loke puruṣārthasāravit purākathānāṃ bhagavatkathāsudhām /
BhāgPur, 3, 15, 16.1 yatra naiḥśreyasaṃ nāma vanaṃ kāmadughair drumaiḥ /
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 18, 27.1 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt /
BhāgPur, 3, 21, 39.1 tad vai bindusaro nāma sarasvatyā pariplutam /
BhāgPur, 3, 22, 29.1 barhiṣmatī nāma purī sarvasampatsamanvitā /
BhāgPur, 3, 22, 32.1 barhiṣmatīṃ nāma vibhur yāṃ nirviśya samāvasat /
BhāgPur, 3, 31, 9.3 smaran dīrgham anucchvāsaṃ śarma kiṃ nāma vindate //
BhāgPur, 3, 31, 18.2 svenaiva tuṣyatu kṛtena sa dīnanāthaḥ ko nāma tatprati vināñjalim asya kuryāt //
BhāgPur, 4, 1, 8.1 tuṣitā nāma te devā āsan svāyambhuvāntare /
BhāgPur, 4, 3, 3.2 bṛhaspatisavaṃ nāma samārebhe kratūttamam //
BhāgPur, 4, 4, 14.1 yad dvyakṣaraṃ nāma gireritaṃ nṛṇāṃ sakṛt prasaṅgād agham āśu hanti tat /
BhāgPur, 4, 4, 33.2 ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ //
BhāgPur, 4, 6, 23.1 dadṛśus tatra te ramyām alakāṃ nāma vai purīm /
BhāgPur, 4, 10, 1.3 upayeme bhramiṃ nāma tatsutau kalpavatsarau //
BhāgPur, 4, 13, 2.2 ke te pracetaso nāma kasyāpatyāni suvrata /
BhāgPur, 4, 14, 25.1 ko yajñapuruṣo nāma yatra vo bhaktirīdṛśī /
BhāgPur, 4, 15, 4.2 pṛthurnāma mahārājo bhaviṣyati pṛthuśravāḥ //
BhāgPur, 4, 15, 5.2 arcirnāma varārohā pṛthumevāvarundhatī //
BhāgPur, 4, 21, 27.1 asti yajñapatirnāma keṣāṃcidarhasattamāḥ /
BhāgPur, 4, 22, 23.1 arthendriyārāmasagoṣṭhyatṛṣṇayā tatsaṃmatānāmaparigraheṇa ca /
BhāgPur, 4, 22, 47.2 tuṣyantvadabhrakaruṇāḥ svakṛtena nityaṃ ko nāma tatpratikaroti vinodapātram //
BhāgPur, 4, 23, 19.1 arcirnāma mahārājñī tatpatnyanugatā vanam /
BhāgPur, 4, 25, 10.1 āsītpurañjano nāma rājā rājanbṛhacchravāḥ /
BhāgPur, 4, 25, 41.1 kā nāma vīra vikhyātaṃ vadānyaṃ priyadarśanam /
BhāgPur, 4, 25, 49.1 mukhyā nāma purastāddvāstayāpaṇabahūdanau /
BhāgPur, 4, 25, 51.1 devahūrnāma puryā dvā uttareṇa purañjanaḥ /
BhāgPur, 4, 25, 52.1 āsurī nāma paścāddvāstayā yāti purañjanaḥ /
BhāgPur, 4, 25, 52.2 grāmakaṃ nāma viṣayaṃ durmadena samanvitaḥ //
BhāgPur, 4, 25, 53.1 nirṛtirnāma paścāddvāstayā yāti purañjanaḥ /
BhāgPur, 4, 25, 53.2 vaiśasaṃ nāma viṣayaṃ lubdhakena samanvitaḥ //
BhāgPur, 4, 26, 15.3 vyaṅge ratha iva prājñaḥ ko nāmāsīta dīnavat //
BhāgPur, 8, 8, 3.1 tata uccaiḥśravā nāma hayo 'bhūc candrapāṇḍuraḥ /
BhāgPur, 8, 8, 4.1 tata airāvato nāma vāraṇendro vinirgataḥ /
BhāgPur, 10, 3, 32.3 tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ //
BhāgPur, 11, 2, 15.1 priyavrato nāma suto manoḥ svāyambhuvasya yaḥ /
BhāgPur, 11, 8, 22.1 piṅgalā nāma veśyāsīd videhanagare purā /
Bhāratamañjarī
BhāMañj, 1, 28.1 atrāntare lohadanto dhaumyo nāma mahāmuniḥ /
BhāMañj, 1, 41.2 uttaṅko nāma tapasā mahasāṃ svamivāśrayaḥ //
BhāMañj, 1, 77.1 patyau snānāya niryāte pulomā nāma rākṣasaḥ /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 87.1 ahaṃ sahasrapānnāma vipro mohātpurā mayā /
BhāMañj, 1, 176.2 ahaṃ sa takṣako nāma mā jetuṃ kaḥ pragalbhate //
BhāMañj, 1, 206.3 adrikā nāma tatkṛttā prayayau tridaśālayam //
BhāMañj, 1, 275.2 sukṛtenaiva putreṇa ko nāma na sukhī bhavet //
BhāMañj, 1, 327.2 tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
BhāMañj, 1, 375.1 manorvaivasvatasyāsīdiḍo nāma purā sutaḥ /
BhāMañj, 1, 433.2 ahaṃ satyavatī nāma sutā dāśapateriti //
BhāMañj, 1, 535.1 taṃ vyasuṃ rājamahiṣī bhadrā nāma manaḥpriyam /
BhāMañj, 1, 607.1 dṛṣṭvā jalapadīṃ nāma tāṃ phullajalajekṣaṇām /
BhāMañj, 1, 689.2 karṇe manuṣyaśaṅkāpi kasya nāmāśayaṃ spṛśet //
BhāMañj, 1, 761.2 hiḍimbo nāma kalpāntajīmūtasadṛśacchaviḥ //
BhāMañj, 1, 772.1 hiḍimbo nāma me bhrātā yuṣmānhantumihodyataḥ /
BhāMañj, 1, 827.1 ihāste vikaṭākāro bako nāma niśācaraḥ /
BhāMañj, 1, 861.1 drupado nāma sa purā droṇaśiṣyairjito raṇe /
BhāMañj, 1, 903.2 bhītā kumbhīnasī nāma kampānmukharamekhalā //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 934.1 tanayā tapanasyāhaṃ tapatī nāma bhūpate /
BhāMañj, 1, 955.1 tāṃ dhenuṃ nandinīṃ nāma manonayananandinīm /
BhāMañj, 1, 1077.1 sahāmahe kathaṃ nāma sadācāraviparyayam /
BhāMañj, 1, 1108.2 rādhāvibhede sāmānyaḥ ko hi nāma pragalbhate //
BhāMañj, 1, 1209.2 kāntāṃ tilottamāṃ nāma suranārīṃ vinirmame //
BhāMañj, 1, 1239.1 ulūpī nāma sā kāntā nivedyāsmai nijaṃ kulam /
BhāMañj, 1, 1254.1 tasya citrāṅgadāṃ nāma sutāṃ lāvaṇyaśālinīm /
BhāMañj, 1, 1332.1 śvetakirnāma rājābhūdikṣvākukulanandanaḥ /
BhāMañj, 5, 95.2 tannāma viditaṃ loke yathā cātmā tathātmajaḥ //
BhāMañj, 5, 141.2 cintājvareṇa spṛśyante na hi nāma manīṣiṇaḥ //
BhāMañj, 5, 162.2 vāṇī ca satyābharaṇā na hi nāmākṛtātmanām //
BhāMañj, 5, 174.1 vidhātṛvihitaṃ nāma ko 'tivartitumīśvaraḥ /
BhāMañj, 5, 181.1 jayanti viprā maraṇaṃ na nāma śuṣkakriyāmātraniṣaṇṇacittāḥ /
BhāMañj, 5, 209.1 sthāsyanti te kathaṃ nāma yeṣāṃ yuddhamupasthitam /
BhāMañj, 5, 233.2 śastrāstravarṣagahanā kaṃ nāma na vimohayet //
BhāMañj, 5, 370.1 purā dambhodbhavo nāma madāndho rājakuñjaraḥ /
BhāMañj, 5, 373.1 evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ /
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
BhāMañj, 5, 386.1 iyaṃ bhogavatī nāma bhogināṃ subhagā purī /
BhāMañj, 5, 387.1 nāma nāgo 'yaṃ kāntaḥ kandarpavigrahaḥ /
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 5, 389.1 āryakaṃ nāma bhogīndraṃ sumukhasya pitāmaham /
BhāMañj, 5, 425.1 tataḥ siddhāṃ dadṛśatuḥ śāṇḍilīṃ nāma bhāsurām /
BhāMañj, 5, 435.2 mādhavī nāma tāmeva vitīryāpnotu vājinaḥ //
BhāMañj, 5, 437.1 haryaśvaṃ nāma sa nṛpaṃ vīraṃ matimatāṃ varam /
BhāMañj, 5, 476.1 mātrā vidurayetyuktaḥ saṃjayo nāma bhūpatiḥ /
BhāMañj, 5, 542.2 rukmī nāma kare yasya māhendravijayaṃ dhanuḥ //
BhāMañj, 5, 578.2 viśrānte yudhyamāne vā kā nāmāsyā raṇe tvayi //
BhāMañj, 7, 199.1 romāñcakañcukaḥ kāyaḥ kasya nāma na jāyate /
BhāMañj, 7, 423.1 ko nāma vibudhārātivadhūvaidhavyadāyinaḥ /
BhāMañj, 7, 524.2 tatra kiṃ nāma manyadhvaṃ nirdoṣā yūyamāhave //
BhāMañj, 7, 525.2 śrāntaśchinnadhanuḥkhaḍgastatkiṃ nāma vadanti naḥ //
BhāMañj, 7, 752.1 na nāma munivatpārtha kṣattriyo vaktumarhasi /
BhāMañj, 7, 753.2 tvayi kṛṣṇe ca kiṃ nāma drauṇiślāghābhinandyate //
BhāMañj, 8, 140.2 ka eva nāma jānīte karṇādbhīto dhanaṃjayaḥ //
BhāMañj, 8, 149.2 purā babhūva vipine balāko nāma lubdhakaḥ //
BhāMañj, 8, 151.1 kauśiko nāma vipraḥ prāksatyavākyakṛtavrataḥ /
BhāMañj, 10, 55.1 durbhikṣakarṣitā nāma vismṛte 'dhyayane tataḥ /
BhāMañj, 12, 64.1 haṭhakaṇṭhagrahaḥ prauḍhaḥ ko nāma hariṇīdṛśām /
BhāMañj, 13, 21.2 adaśaddāruṇaḥ karṇamalarko nāma duḥsahaḥ //
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 123.1 akasmātsaṃgato nāma yadyakasmādvinaśyanti /
BhāMañj, 13, 131.1 sṛñjayaṃ nāma bhūpālaṃ bhagavāneṣa nāradaḥ /
BhāMañj, 13, 191.2 suhṛdduryodhanasyāyāccārvāko nāma rākṣasaḥ //
BhāMañj, 13, 194.1 sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ /
BhāMañj, 13, 284.1 venaṃ nāma sutaṃ tasyāṃ samprāpya tapase yayau /
BhāMañj, 13, 491.2 nivartante kathaṃ nāma kathyatāṃ me pitāmaha //
BhāMañj, 13, 493.1 haihayo rājaputraḥ prāksumitro nāma kānane /
BhāMañj, 13, 496.2 munistaṃ vṛṣabho nāma babhāṣe sasmitānanaḥ /
BhāMañj, 13, 499.2 munistaṃ vṛṣabho nāma babhāṣe sa smitānanaḥ //
BhāMañj, 13, 501.1 tanurnāma munistatra prāṃśuḥ kṛśatarākṛtiḥ /
BhāMañj, 13, 522.1 na tajjagati nāmāsti yad anākramyam āpadām /
BhāMañj, 13, 531.2 lomaśaṃ nāma mārjāraṃ jālabaddhaṃ vyalokayat //
BhāMañj, 13, 533.1 haritaṃ nāma so 'paśyannakulaṃ lohitānanam /
BhāMañj, 13, 555.2 uvāsa pūtanā nāma vihagī jīvajīvikā //
BhāMañj, 13, 633.2 imāmavasthāṃ paryante ko nāma na gamiṣyati //
BhāMañj, 13, 684.1 gautamo nāma kaluṣo brahmabandhurabhūtpurā /
BhāMañj, 13, 704.1 ko nāma priyasaṃyogānna manyetāmṛtopamān /
BhāMañj, 13, 730.1 maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam /
BhāMañj, 13, 834.1 striyo hi nāma saṃsārakārāmandiraśṛṅkhalāḥ /
BhāMañj, 13, 841.2 guruḥ pañcaśikho nāma kapilo brahmanaiṣṭhikaḥ //
BhāMañj, 13, 855.2 puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate //
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
BhāMañj, 13, 973.2 babhāṣe satyavānnāma vadhyānvīkṣyātipīḍitān //
BhāMañj, 13, 991.3 niśamya kuryātko nāma na dharmopārjane matim //
BhāMañj, 13, 997.2 bheṣajaṃ paramaṃ nāma saṃtoṣāmṛtavāridaḥ //
BhāMañj, 13, 1043.2 tyajeti viṣasaṃkāśaṃ ko nāma vacanaṃ pibet //
BhāMañj, 13, 1058.1 satāṃ bhogaviyogeṣu nirvedo nāma jāyate /
BhāMañj, 13, 1071.1 tridaṇḍadhāriṇī muktā sulabhā nāma bhikṣukī /
BhāMañj, 13, 1081.2 sarvatra vihitā nāma muktirnirlepacetasām //
BhāMañj, 13, 1110.2 svayamutpādite magnaḥ kṣudraḥ ko nāma mucyate //
BhāMañj, 13, 1151.1 pravaho nāma tadrūpo dhūmābhraprerako 'nilaḥ /
BhāMañj, 13, 1151.2 āvaho nāma pavanastaḍidvibhramakṛnmuneḥ //
BhāMañj, 13, 1152.2 udvaho nāma sa jñeyaḥ sarvasāgaraghasmaraḥ //
BhāMañj, 13, 1205.1 padmo nāma mahānnāgo naimiṣe gomatītaṭe /
BhāMañj, 13, 1225.1 brāhmaṇī gautamī nāma putrakaṃ putravatsalā /
BhāMañj, 13, 1234.1 na hi nāma svayaṃ kaścitkareṇākṛṣya mṛtyunā /
BhāMañj, 13, 1244.2 śrīmānsuyodhano nāma smarendradhanadopamaḥ //
BhāMañj, 13, 1246.2 kāntāṃ sudarśanāṃ nāma nayanānandidarśanām //
BhāMañj, 13, 1252.2 kāntaḥ sudarśano nāma guṇaratnamahodadhiḥ //
BhāMañj, 13, 1273.2 putrī satyavatī nāma tasyābhūnmṛgalocanā //
BhāMañj, 13, 1316.1 so 'bravīdabhavadyajvā bhṛṅgāśvo nāma bhūpatiḥ /
BhāMañj, 13, 1368.1 taṇḍirnāma muniḥ pūrvaṃ guhyairgītaiḥ svayaṃbhuvā /
BhāMañj, 13, 1377.2 apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām //
BhāMañj, 13, 1439.2 haryaśvo nāma samare kāśirājo nipātitaḥ //
BhāMañj, 13, 1464.2 satatāsannadoṣāṇāṃ dhīmānko nāma viśvaset //
BhāMañj, 13, 1585.1 dāsaḥ paśusakho nāma dāsī caṇḍā ca tadvadhūḥ /
BhāMañj, 13, 1687.2 dṛṣṭvā ko nāma māṃsebhyaḥ spṛhāṃ kuryādarākṣasaḥ //
BhāMañj, 13, 1689.2 ahiṃsā nāma paramaṃ vratamatyaktabhojanam //
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
BhāMañj, 13, 1793.1 kā nāma jananī pāpā madvidhānyā bhaviṣyati /
BhāMañj, 14, 70.2 agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām //
BhāMañj, 15, 20.2 māmutsṛjya kathaṃ nāma gantumarhasi kānanam //
BhāMañj, 19, 10.1 kharvo nāmābhavadrājā kilbiṣātkaluṣāśayaḥ /
Garuḍapurāṇa
GarPur, 1, 1, 18.1 pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam /
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 26.1 abhavandvādaśa sutā yāmā nāma mahābalāḥ /
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 11.2 sarve prācetasā nāma dhanurvedasya pāragāḥ //
GarPur, 1, 6, 72.1 udveṣaṇo gaṇo nāma vāyuskandhe tu saptame /
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 24.2 stutirnatirhṛdādyaiśca jñeyaṃ nāmāṅga pūjanam //
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 26, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 1.2 oṃ viśvāvasurnāma gandharvaḥ kanyānāmadhipatirlabhāmi te kanyāṃ samutpādya tasmai viśvāvasave svāhā /
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 13.1 nāyikā kālikā nāma śakrādrandharvagāḥ punaḥ /
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 48.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 48, 12.1 paścime gopatirnāma suraśārdūlamuttare /
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 50, 87.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nityakarmāśaucayornirūpaṇaṃ nāma pañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 14.1 tatputro bharato nāma śālagrāme sthito vratī /
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 1.3 jyeṣṭhaḥ śāntabhavo nāma śiśirastadantaraḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 57, 11.1 iti gāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośagatāpātalanarakādinirūpaṇaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 1.2 parīkṣāṃ vacmi ratnānāṃ balo nāmāsuro 'bhavat /
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 62.2 yā sā vaitaraṇī nāma triṣu lokeṣu viśrutā //
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 6.2 aravindo girirnāma krauñcapādāṅkito yataḥ //
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 32.1 tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
GarPur, 1, 87, 45.2 teṣāmindraśca bhavitā śāntirnāma mahābalaḥ /
GarPur, 1, 87, 54.1 ṛtadhāmā ca bhadrendrastārako nāma tadripuḥ /
GarPur, 1, 87, 58.2 indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ //
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 91, 19.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 18.1 ko 'rthaṃ prāpya na garvito bhuvi naraḥ kasyāpadonāgatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
GarPur, 1, 110, 6.2 ko hi nāma śikhājātaṃ pannagasya maṇiṃ haret //
GarPur, 1, 112, 16.1 akāraṇaviṣkṛtakopadhāriṇaḥ khalādbhayaṃ kasya na nāma jāyate /
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 115, 81.1 vidyā nāma kurūparūpam adhikaṃ vidyātiguptaṃ dhanaṃ vidyā sādhukarī janapriyakarī vidyā gurūṇāṃ guruḥ /
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 119, 7.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 9.1 pure pāṭaliputrākhye vīro nāma dvijottamaḥ /
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 15.2 ananto nāma śaryāter anantād revato 'bhavat //
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 29.2 tatputraḥ śitagur nāma śrīrukmakavacastataḥ //
GarPur, 1, 139, 64.1 aniruddhātsubhadrāyāṃ vajro nāma nṛpo 'bhavat /
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 17.1 ajamīḍhānnalinyāṃ ca nīlo nāma nṛpo 'bhavat /
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 16.1 tatra śūrpaṇakhā nāma rākṣasī cāttumāgatā /
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 16.2 gāṇḍīvaṃ nāma taddivyaṃ triṣu lokeṣu viśrutam /
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 3.2 indramado jaladeṣv apsu nīlikā jyotiroṣadhīṣu bhūmyāmūṣaro nāma //
GarPur, 1, 147, 79.2 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 29.1 mahatī piḍikā nīlā vinatā nāma sā smṛtā /
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Hitopadeśa
Hitop, 0, 10.3 tatra sarvasvāmiguṇopetaḥ sudarśano nāma narapatir āsīt /
Hitop, 1, 39.1 tan me mitraṃ hiraṇyako nāma mūṣikarājo gaṇḍakītīre citravane nivasati /
Hitop, 1, 56.3 asti magadhadeśe campakavatī nāma araṇyānī /
Hitop, 1, 115.6 tatra cūḍākarṇo nāma parivrājakaḥ prativasati /
Hitop, 1, 115.9 anantaraṃ tasya priyasuhṛd vīṇākarṇo nāma parivrājakaḥ samāyātaḥ /
Hitop, 1, 158.3 āsīt kalyāṇakaṭakavāstavyo bhairavo nāma vyādhaḥ /
Hitop, 1, 159.2 atrāntare dīrgharāvo nāma jambukaḥ paribhramannāhārārthī tān mṛtān mṛgavyādhasarpaśūkarān apaśyat /
Hitop, 1, 186.4 mṛgeṇoktamasti kaliṅgaviṣaye rukmāṅgado nāma nṛpatiḥ /
Hitop, 1, 188.2 asti brahmāraṇye karpūratilako nāma hastī /
Hitop, 2, 2.2 viṣṇuśarmā kathayatyasti dakṣiṇāpathe suvarṇavatī nāma nagarī /
Hitop, 2, 2.3 tatra vardhamāno nāma vaṇiṅnivasati /
Hitop, 2, 14.3 karotu nāma nītijño vyavasāyam itas tataḥ /
Hitop, 2, 16.1 iti saṃcintya saṃjīvakaṃ tatra parityajya vardhamānaḥ punaḥ svayaṃ dharmapuraṃ nāma nagaraṃ gatvā mahākāyam anyaṃ vṛṣabham ekaṃ samānīya dhuri niyojya calitaḥ /
Hitop, 2, 28.3 kathaṃ nāma na sevyante yatnataḥ parameśvarāḥ /
Hitop, 2, 32.3 asti vārāṇasyāṃ karpūrapaṭako nāma rajakaḥ /
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Hitop, 2, 84.3 asty uttarapathe 'rbudaśikharanāmni parvate durdānto nāma mahāvikramaḥ siṃhaḥ /
Hitop, 2, 90.4 tacchikharapradeśe ghaṇṭākarṇo nāma rākṣasaḥ prativasatīti janapravādaḥ śrūyate /
Hitop, 2, 90.10 tataḥ karālayā nāma kuṭṭanyā vimṛśyānavaro 'yaṃ ghaṇṭānādaḥ /
Hitop, 2, 111.9 parivrājakaḥ kathayatyahaṃ siṃhaladvīpasya bhūpater jīmūtaketaḥ putraḥ dandarpaketur nāma /
Hitop, 2, 111.16 tatsakhyā ca mayā pṛṣṭayā samākhyātameṣā kandarpakelināmno vidyādharacakravartinaḥ putrī ratnamañjarī nāma pratijñāpitā vidyate /
Hitop, 2, 111.21 eṣā citragatā svarṇarekhā nāma vidyādharī na kadācit spraṣṭavyā /
Hitop, 2, 123.3 asti mandaranāmni parvate durdānto nāma siṃhaḥ /
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 3, 2.3 tatra hiraṇyagarbho nāma rājahaṃsaḥ prativasati /
Hitop, 3, 4.2 tataḥ kutaścid deśād āgatya dīrghamukho nāma bakaḥ praṇamyopaviṣṭaḥ /
Hitop, 3, 4.8 asti jambūdvīpe vindhyo nāma giriḥ /
Hitop, 3, 4.9 tatra citravarṇo nāma mayūraḥ pakṣirājo nivasati /
Hitop, 3, 10.3 asti hastināpure vilāso nāma rajakaḥ /
Hitop, 3, 15.7 anantaraṃ śilīmukho nāma śaśakaś cintayāmāsa anena gajayūthena pipāsākulitena pratyaham atrāgantavyam /
Hitop, 3, 15.9 tato vijayo nāma vṛddhaśaśako 'vadan mā viṣīdata /
Hitop, 3, 17.22 mayoktam sarvaśāstrārthapāragaḥ śarvajño nāma cakravākaḥ /
Hitop, 3, 26.3 asti yauvanaśrīnagare mandamatir nāma rathakāraḥ /
Hitop, 3, 59.2 punaḥ praviśya pratīhāro brūte deva siṃhaladvīpād āgato meghavarṇo nāma vāyasaḥ saparivāro dvāri vartate /
Hitop, 3, 67.1 dūradarśī nāma gṛdhro mantrī brūte deva vyasanitayā vigraho na vidhiḥ /
Hitop, 3, 101.2 āsīd vīravaro nāma śūdrakasya mahībhṛtaḥ /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 3, 108.3 asty ayodhyāyāṃ puri cūḍāmaṇir nāma kṣatriyaḥ /
Hitop, 4, 7.4 tatrānāgatavidhātā nāmaiko matsyaḥ /
Hitop, 4, 8.3 purā vikramapure samudradatto nāma vaṇig asti /
Hitop, 4, 8.4 tasya ratnaprabhā nāma gṛhiṇī svasevakena saha sadā ramate /
Hitop, 4, 16.3 asti gautamasya maharṣes tapovane mahātapā nāma muniḥ /
Hitop, 4, 22.3 asti devīkoṭanāmni nagare devaśarmā nāma brāhmaṇaḥ /
Hitop, 4, 57.3 siṃhaladvīpasya mahābalo nāma sāraso rājāsmanmitraṃ jambudvīpe kopaṃ janayatu /
Hitop, 4, 58.11 aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam //
Hitop, 4, 61.3 asti kasmiṃścid vanoddeśe madotkaṭo nāma siṃhaḥ /
Hitop, 4, 68.3 asti jīrṇodyāne mandaviṣo nāma sarpaḥ /
Hitop, 4, 69.1 tatra kapilo nāma snātako 'vadad are kauṇḍinya mūḍho 'si yenaivaṃ vilapasi /
Hitop, 4, 102.3 asty ujjayinyāṃ mādhavo nāma vipraḥ /
Hitop, 4, 136.5 ko hi nāma śarīrāya dharmāpetaṃ samācaret //
Kathāsaritsāgara
KSS, 1, 1, 4.2 tato lāvānako nāma tṛtīyo lambako bhavet //
KSS, 1, 1, 6.1 tato ratnaprabhā nāma lambakaḥ saptamo bhavet /
KSS, 1, 2, 45.2 asti pāṭalikaṃ nāma puraṃ nandasya bhūpateḥ //
KSS, 1, 3, 4.2 tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam //
KSS, 1, 3, 7.2 sthānaṃ rājagṛhaṃ nāma jagmurvidyārjanecchayā //
KSS, 1, 3, 9.1 tatra te ciñcinīṃ nāma nagarīm ambudhes taṭe /
KSS, 1, 3, 20.1 etajjāyā ca sā jātā pāṭalī nāma bhūpateḥ /
KSS, 1, 4, 20.2 tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat //
KSS, 1, 4, 133.2 evaṃprāyeṣv asāreṣu dhīmān ko nāma majjati //
KSS, 1, 5, 130.2 mālyavānnāma matpakṣapātī martyatvamāgataḥ //
KSS, 1, 6, 9.2 jāyete sma tṛtīyā ca śrutārthā nāma kanyakā //
KSS, 1, 6, 20.1 gaṇāvatāro jāto 'yaṃ guṇāḍhyo nāma brāhmaṇaḥ /
KSS, 1, 6, 53.2 yaiṣā caturikā nāma veśyā tasyā gṛhaṃ vraja //
KSS, 1, 6, 89.1 tasya śaktimatī nāma bhāryā prāṇādhikābhavat /
KSS, 1, 6, 97.1 dhanadasya sakhā yakṣaḥ sāto nāmāsmi bhūpate /
KSS, 1, 7, 44.2 vipro vaiśvānaro nāma vaiśvānara ivāparaḥ //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 76.2 gaṇaṃ pañcaśikhaṃ nāma tasyābhīpsitasiddhaye //
KSS, 1, 7, 88.2 dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ //
KSS, 1, 7, 103.2 rājye mahīdharaṃ nāma suśarmā śiśriye vanam //
KSS, 1, 8, 17.2 tattvajñena kṛtāvajñaḥ ko nāmāntarna tapyate //
KSS, 2, 1, 5.1 kauśāmbī nāma tatrāsti madhyabhāge mahāpurī /
KSS, 2, 1, 23.2 vidhūmo nāma paścācca mamaiko vasurāgamat //
KSS, 2, 1, 24.2 āgādalambuṣā nāma vātavisraṃsitāṃśukā //
KSS, 2, 1, 29.2 jātā mṛgāvatī nāma sā te bhāryā bhaviṣyati //
KSS, 2, 2, 2.2 sāyaṃ saṃgatakaṃ nāma jagāda kathakaṃ nṛpaḥ //
KSS, 2, 2, 21.2 tathā niṣṭhurako nāma sauhārdaṃ tasya cakrire //
KSS, 2, 2, 89.1 sā mṛgāṅkavatī nāma hṛdayaṃ tasya tatkṣaṇam /
KSS, 2, 2, 102.1 tato bhāvanikā nāma rājaputryāḥ priyā sakhī /
KSS, 2, 2, 144.2 astyasya sundarī nāma śabarādhipateḥ sutā //
KSS, 2, 3, 8.2 asti codayano nāma vipakṣaḥ sa ca me sadā //
KSS, 2, 3, 9.1 tatkathaṃ nāma jāmātā vaśyaśca niyataṃ bhavet /
KSS, 2, 3, 31.1 astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
KSS, 2, 3, 39.1 kiṃcāṅgāravatīṃ nāma kanyāṃ trailokyasundarīm /
KSS, 2, 3, 75.1 eko gopālako nāma dvitīyaḥ pālakastathā /
KSS, 2, 4, 78.1 astīha mathurā nāma purī kaṃsārijanmabhūḥ /
KSS, 2, 5, 8.1 tasyāścāṣāḍhako nāma hastyāroho 'tra vidyate /
KSS, 2, 5, 35.1 ahaṃ māyāvatī nāma rājanvidyādharāṅganā /
KSS, 2, 5, 58.1 putrīyeṣṭyā ca tasyaiko janturnāma suto 'jani /
KSS, 2, 5, 69.1 tatra devasmitāṃ nāma dharmaguptādvaṇigvarāt /
KSS, 2, 5, 91.1 asti siddhikarī nāma śiṣyā me buddhiśālinī /
KSS, 2, 5, 106.1 mā nāma vṛkṣamārūḍhā sā bhavediti tatkṣaṇam /
KSS, 2, 5, 171.2 bhāryā śaktimatī nāma taṃ vṛttāntamabudhyata //
KSS, 2, 6, 65.2 guptaṃ viracitāṃ nāma bheje 'ntaḥpuracārikām //
KSS, 2, 6, 67.1 kiṃca bandhumatīṃ nāma rājaputrīṃ bhujārjitām /
KSS, 2, 6, 71.2 sa sāṃkṛtyāyanīṃ nāma śaraṇaṃ śiśriye nṛpaḥ //
KSS, 2, 6, 76.1 purā ko'pi rururnāma muniputro yadṛcchayā /
KSS, 2, 6, 78.1 sā ca pramadvarā nāma dṛṣṭā tasya rurormanaḥ /
KSS, 3, 1, 30.1 asti mākandikā nāma nagarī jāhnavītaṭe /
KSS, 3, 2, 9.2 kiṃ nāma na sahante hi bhartṛbhaktāḥ kulāṅganāḥ //
KSS, 3, 2, 21.1 iyamāvantikā nāma rājaputrī sutā mama /
KSS, 3, 2, 33.2 kācidāvantikā nāma tayā kṛtamidaṃ mama //
KSS, 3, 3, 4.1 āsītpurūravā nāma rājā paramavaiṣṇavaḥ /
KSS, 3, 3, 5.2 urvaśī nāma kāmasya mohanāstramivāparam //
KSS, 3, 3, 33.2 astīha timirā nāma nagarī mandiraṃ śriyaḥ //
KSS, 3, 3, 137.1 purābhūd gautamo nāma trikālajño mahāmuniḥ /
KSS, 3, 3, 147.2 aśīlaṃ tasya nāma syān na khalīkārakāraṇam //
KSS, 3, 4, 77.1 sa tāṃ tejasvatīṃ nāma dīptidyotitadiṅmukhām /
KSS, 3, 4, 126.2 moghā hi nāma jāyeta mahatsūpakṛtiḥ kutaḥ //
KSS, 3, 4, 132.2 kaściccakradharo nāma vipraḥ prakṛtiniṣṭhuraḥ //
KSS, 3, 4, 216.1 ahaṃ vidyādharī kanyā bhadrā nāma mahānvayā /
KSS, 3, 4, 231.2 bhadrāṃ yogeśvarī nāma sakhī kācidupāyayau //
KSS, 3, 4, 234.1 tadatikramya ca nadī śītodā nāma pāvanī /
KSS, 3, 6, 65.2 ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi //
KSS, 3, 6, 128.1 aho strīpreraṇā nāma rajasā laṅghitātmanām /
KSS, 3, 6, 175.1 ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ /
KSS, 3, 6, 203.2 etya candraprabho nāma rājñaḥ putro 'bravīd idam //
KSS, 4, 1, 21.2 ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ //
KSS, 4, 1, 28.1 tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām /
KSS, 4, 1, 125.1 iha śāntikaro nāma sthito 'smākaṃ purohitaḥ /
KSS, 4, 2, 17.2 uvāsa rājā jīmūtaketur nāma mahācale //
KSS, 4, 2, 47.2 mittraṃ mittrāvasur nāma tasyātra samapadyata //
KSS, 4, 2, 136.1 ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me /
KSS, 4, 2, 136.2 sutā manovatī nāma kanyā prāṇādhikapriyā //
KSS, 4, 2, 147.1 iti cātra na ko nāma sacamatkāram abhyadhāt /
KSS, 5, 1, 7.2 etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ //
KSS, 5, 1, 39.1 jātaiva hi parasyārthe kanyakā nāma rakṣyate /
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
KSS, 5, 1, 70.1 ito harapuraṃ nāma nagaraṃ gatavān aham /
KSS, 5, 1, 82.1 asti ratnapuraṃ nāma yathārthaṃ nagarottamam /
KSS, 5, 1, 114.1 rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ /
KSS, 5, 1, 142.1 tad ya eṣa śivo nāma śiprātīre mahātapāḥ /
KSS, 5, 1, 206.1 gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram /
KSS, 5, 2, 14.2 sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata //
KSS, 5, 2, 196.2 tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī //
KSS, 5, 2, 258.2 prajñaptikauśiko nāma vidyādharagurur divaḥ //
KSS, 5, 3, 57.1 tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ /
KSS, 5, 3, 115.2 tad viṭaṅkapuraṃ nāma nagaraṃ punareva saḥ //
KSS, 6, 1, 10.2 āsīt takṣaśilā nāma vitastāpuline purī //
KSS, 6, 1, 13.2 mattulyā nāma nāstīti madaśṛṅgairivoditaḥ //
KSS, 6, 1, 163.2 abhūt karabhako nāma vipro 'syām eva vaḥ puri //
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.1 sa nāma sukṛtī loke kulaṃ tena hy alaṃkṛtam /
KAM, 1, 47.1 nārāyaṇo nāma naro narāṇāṃ prasaṃhya coraḥ kathitaḥ pṛthivyām /
KAM, 1, 77.1 rogo nāma na sā jihvā yayā na stūyate hariḥ /
KAM, 1, 77.2 gartau nāma na tau karṇau yābhyāṃ tat karma na śrutam //
KAM, 1, 78.2 rogo nāma na sā jihvā yā na vakti harer guṇān //
KAM, 1, 132.2 sampūrṇaikādaśī nāma tatraivopavased vratī //
KAM, 1, 133.2 saṃdigdhaikādaśī nāma varjyā dharmārthanāśinī //
KAM, 1, 135.2 saṃkīrṇaikādaśī nāma varjyā dharmārthakāṅkṣibhiḥ //
Mahācīnatantra
Mahācīnatantra, 7, 4.2 valo nāma mahān āsīd asuro balavān purā //
Mātṛkābhedatantra
MBhT, 7, 42.1 samastamaṅgalaṃ nāma kavacaṃ paramādbhutam /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 20.1 dharmiṇo 'nugraho nāma yattad dharmānuvartanam /
MṛgT, Vidyāpāda, 9, 20.1 tadvyaktirjananaṃ nāma tatkārakasamāśrayāt /
MṛgT, Vidyāpāda, 11, 22.1 vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 24.2, 3.0 tatra vidyeśvarāṇāṃ vāmādiśaktiyogitvena svasamaprabhāvāvirbhāvanaṃ nāma karaṇaṃ mantrāṇāṃ tv āgamāpagamāt prakaṭīkṛtadṛkkriyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 4.1 proktaṃ saṃrakṣaṇaṃ nāma nyāyena parikalpanam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 8.0 apekṣā hi nāma na vāstavī //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 7.0 atha ko 'sau kālo nāma kuta utpannaḥ kiṃ vā karotīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 3.0 tatprakṛtirahaṅkāraskandhastaijaso nāma jñeyaḥ //
Narmamālā
KṣNarm, 1, 15.2 tasmāttvaṃ diviro nāma bhuvi khyāto bhaviṣyasi //
KṣNarm, 1, 59.1 yadi nāma bhavatpuṇyaiḥ sa sameṣyati madgirā /
KṣNarm, 1, 95.3 krayavikrayikā nāma tato vijñapyase mayā //
KṣNarm, 1, 121.2 kā nāma gaṇanā tasya nṛṣu sarvāparādhiṣu //
KṣNarm, 2, 19.2 itthaṃ kā nāma na mayā kṛtā śīlaparāṅmukhī //
KṣNarm, 2, 23.1 na kālo yadi nāmāsau tat kiṃ jīvanahṛnnṛṇām /
KṣNarm, 2, 113.1 api nāma sa jāyeta pavitracaritaḥ kṣitau /
KṣNarm, 3, 34.2 yadi nāma rate śakto raṇḍāṃ toṣayituṃ na vā //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 8.2 na māṃsasaṃghāta garbhaṃ śukre iti kulyeva pacyamāne'pi māṃsatāno kedāraṃ pacyamāne'pi hemanīvākṣaye nāma nāḍī hemanīvākṣaye malaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 16.2 videhādhipatiḥ śrīmān janako nāma viśrutaḥ /
NiSaṃ zu Su, Sū., 24, 9.2, 20.0 bṛhatpañjikākāro dhātuṣvatyarthaṃ sarvanāmapadaṃ bṛhatpañjikākāro na nāmādhyāyaṃ klaibyāpraharṣetyādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 120.0 tadanukāre'pi ca kva nāmāntaraṃ kāntaveṣagatyanukaraṇādau //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
NŚVi zu NāṭŚ, 6, 66.2, 1.0 adhunā raudrarasaṃ lakṣayati atha raudro nāmeti //
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 11.1, 4.1 yūpo 'yaṃ nihito madhye meḍhir nāma hi karṣakaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 30.1 ahanyekādaśe nāma caturthe māsi niṣkramaḥ /
Rasahṛdayatantra
RHT, 5, 52.2 phaṇihemaguṇātkuṭilo rasāṅkuśo nāma vikhyātaḥ //
RHT, 19, 70.1 yasyāṅge nihiteyaṃ guṭikā mṛtasaṃjīvanī nāma /
Rasamañjarī
RMañj, 3, 48.1 mriyate nāma sandehaḥ sarvarogeṣu yojayet /
RMañj, 6, 19.2 vallī tumbarikānāma tanmūlaṃ kvāthayetpalam //
RMañj, 6, 26.1 puṭellokeśvaro nāma lokanātho'yamuttamaḥ /
RMañj, 6, 31.1 eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ /
RMañj, 6, 45.2 ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //
RMañj, 6, 50.1 śītabhañjīraso nāma cūrṇayenmaricaiḥ samam /
RMañj, 6, 53.3 śītabhañjīraso nāma sarvajvaravināśakaḥ //
RMañj, 6, 64.2 mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ //
RMañj, 6, 73.2 prāṇeśvaro raso nāma sannipātaprakopanut //
RMañj, 6, 88.0 mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare //
RMañj, 6, 94.1 ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ /
RMañj, 6, 125.1 unmattākhyaraso nāma sannipātanikṛntanaḥ /
RMañj, 6, 142.0 rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //
RMañj, 6, 147.1 rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām /
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 177.2 triguṇākhyo raso nāma tripakṣātkampavātanut //
RMañj, 6, 181.2 rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ //
RMañj, 6, 309.2 anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ //
RMañj, 6, 332.1 raso vidyādharo nāma godugdhaṃ ca pibedanu /
RMañj, 9, 24.1 vṛttamadhyasthitaṃ nāma tadbāhye hrīṃ catuṣṭayam /
RMañj, 9, 74.2 sunandā yoginī nāma prathamaṃ jāyate jvaraḥ //
RMañj, 9, 76.2 pūtanā yoginī nāma gātrabhaṅgo jvaro'ruciḥ //
RMañj, 9, 78.2 biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ //
RMañj, 9, 81.1 yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ /
RMañj, 9, 86.2 acintā yoginī nāma gātrabhaṅgaḥ śiro'kṣiruk //
RMañj, 9, 91.2 pītalī yoginī nāma rodanaṃ vedanā jvaraḥ //
RMañj, 9, 93.2 bhadrakālī jvaro nāma vāmahastasya kampam //
RMañj, 9, 95.2 tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam //
RMañj, 9, 97.1 yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ /
Rasaprakāśasudhākara
RPSudh, 10, 30.1 aṃgārakoṣṭhikā nāma rājahastapramāṇakā /
Rasaratnasamuccaya
RRS, 3, 12.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RRS, 9, 25.2 yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //
RRS, 12, 29.1 śītabhañjī raso nāma cūrṇayenmaricaiḥ samam /
RRS, 12, 41.2 mahājvarāṅkuśo nāma raso'yaṃ śambhunoditaḥ //
RRS, 12, 53.1 umāprasādano nāma rasaḥ śītajvarāpahaḥ /
RRS, 12, 105.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
RRS, 12, 128.2 mṛtasaṃjīvano nāma raso'yaṃvidito bhuvi /
RRS, 13, 35.1 yāmaṃ bhūtāṅkuśo nāma māṣaikaṃ vātakāsajit /
RRS, 13, 70.3 śilāpūto raso nāma hanti hikkāṃ triguñjakaḥ //
RRS, 14, 35.1 eṣa lokeśvaro nāma puṣṭivīryavivardhanaḥ /
RRS, 14, 67.2 eṣa vajraraso nāma kṣayaparvatabhedanaḥ //
RRS, 17, 4.1 pāṣāṇabhedī nāmāyaṃ niyuñjītāsya vallayuk /
Rasaratnākara
RRĀ, Ras.kh., 2, 11.2 raso vajreśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 42.2 raso vaṭeśvaro nāma vajrakāyakaro nṛṇām //
RRĀ, Ras.kh., 2, 51.2 gandhāmṛto raso nāma vatsarān mṛtyujid bhavet //
RRĀ, Ras.kh., 2, 70.1 parānando raso nāma ghṛtair niṣkaṃ sadā lihet /
RRĀ, Ras.kh., 2, 75.2 mahākālo raso nāma jarākālabhayaṃkaraḥ //
RRĀ, Ras.kh., 2, 108.2 svayamagniraso nāma siddhānāṃ sumukhāgataḥ //
RRĀ, Ras.kh., 2, 113.2 rasaḥ kakṣapuṭo nāma guñjaikaṃ madhunā lihet //
RRĀ, Ras.kh., 2, 117.2 mahāśaktiraso nāma kṣaudrairmāṣaṃ lihetsadā //
RRĀ, Ras.kh., 2, 139.2 śivāmṛto raso nāma jarāmṛtyuharo nṛṇām /
RRĀ, Ras.kh., 3, 109.2 vajrakhecarikā nāma vatsarān mṛtyunāśinī //
RRĀ, Ras.kh., 6, 28.1 ratikāmaraso nāma kāminīramaṇe hitaḥ /
RRĀ, Ras.kh., 7, 9.2 brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim //
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
RRĀ, Ras.kh., 8, 29.2 devaḥ svargapurī nāma vidyate tatra vai khanet //
RRĀ, Ras.kh., 8, 36.2 āvartadevako nāma tatsamīpe tu paścime //
RRĀ, Ras.kh., 8, 67.1 śrīśailasyottaradvāre maheśo nāma devatā /
RRĀ, Ras.kh., 8, 89.1 tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā /
RRĀ, Ras.kh., 8, 133.1 tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ /
RRĀ, Ras.kh., 8, 147.1 mahānandeśvaraṃ nāma śrīśailasya tu nairṛte /
RRĀ, Ras.kh., 8, 148.1 kālavarṇeśvaro nāma devastasyāgrakuṇḍakam /
RRĀ, V.kh., 6, 70.1 auṣadhī karuṇī nāma prāvṛṭkāle prajāyate /
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 8, 23.2 bālā nāma samākhyātā kaṭyā dhūlīsamā tathā //
RRĀ, V.kh., 10, 66.2 viḍo vahnimukho nāma hitaḥ sarvasya jāraṇe //
RRĀ, V.kh., 10, 69.0 jvālāmukho viḍo nāma hitaḥ sarvatra jāraṇe //
RRĀ, V.kh., 10, 79.2 tīvrānalo nāma biḍo vihito hemajāraṇe //
Rasendracintāmaṇi
RCint, 1, 7.1 granthād asmādāharanti prayogān svīyaṃ vāsminnāma ye nikṣipanti /
RCint, 3, 40.0 jāraṇā hi nāma pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakapūrvāvasthāpratipannatvam //
RCint, 7, 2.0 viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //
Rasendracūḍāmaṇi
RCūM, 4, 116.1 rasanigamamahābdheḥ somadevaḥ samantāt sphuṭataraparibhāṣā nāma ratnāni hṛtvā /
RCūM, 8, 7.1 ṣaṭcatvāriṃśako nāma pāradasya niyāmakaḥ /
RCūM, 8, 39.1 tasya madhyamakando hi prayogo nāma rākṣasaḥ /
RCūM, 13, 33.1 evaṃ siddhaṃ prabhāvāḍhyaṃ tārkṣyaṃ nāma rasāyanam /
Rasādhyāya
RAdhy, 1, 26.2 dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ //
RAdhy, 1, 86.2 ayaṃ niyāmako nāma saṃskāro hy aṣṭamaḥ smṛtaḥ //
RAdhy, 1, 206.2 mṛtasaṃjīvano nāma rasabandhaḥ prakīrtitaḥ //
RAdhy, 1, 435.1 akṣayo nāma tejovānniścalaś cātinirmalaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 10.0 vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 206.2, 10.0 asau mṛtajīvano nāma rasabandhaḥ kathitaḥ //
RAdhyṬ zu RAdhy, 223.2, 13.0 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca //
RAdhyṬ zu RAdhy, 458.2, 12.0 tatastasya mukhaṃ jāyate sa ca sūto rākṣasanāma jāyate sarvabhakṣaka ityarthaḥ tataḥ pūrvaṃ yo hemavajrabhūnāgasatvaṣoṭo vartayitvā cūrṇito'sti tanmadhyāccatuḥṣaṣṭitamaṃ bhāgaṃ gṛhītvā kharale rākṣasasūtamadhye kṣiptvā piṣṭvā piṣṭvā jāraṇīyaḥ tataḥ punaścatuḥṣaṣṭitamo bhāgastatra piṣṭvā jāraṇīyaḥ //
Rasārṇava
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
RArṇ, 7, 50.2 maṇirāgajamasyaiva nāma carmāragandhikam //
RArṇ, 7, 66.2 tenāyaṃ gandhako nāma vikhyātaḥ kṣitimaṇḍale //
RArṇ, 12, 3.1 gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /
RArṇ, 12, 53.1 kaṅkālakhecarī nāma oṣadhī parameśvari /
RArṇ, 12, 59.2 mantrasiṃhāsanī nāma dvitīyā devi khecarī /
RArṇ, 12, 144.1 jyotiṣmatī nāma latā yā ca kāñcanasaṃnibhā /
RArṇ, 12, 236.2 nadī godāvarī nāma prasiddhā jāhnavī yathā //
RArṇ, 12, 238.2 suprasiddhāmbikā nāma grāmastasyāsti saṃnidhau //
RArṇ, 12, 260.1 asti godāvarī nāma mahārāṣṭre'tiviśrutā /
RArṇ, 12, 261.1 tatra mātāpuraṃ nāma prasiddhaṃ devatāgṛham /
RArṇ, 12, 305.1 guṭikā sundarī nāma sarvāyudhanivāraṇī /
RArṇ, 12, 336.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 38.2 yattu vāritaraṃ nāma dūrvādalasamacchavi //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 1.0 śarīrād bahir yā manasaḥ śarīranairapekṣyeṇa vṛttiḥ sā mahāvidehā nāma vigataśarīrāhaṃkāradārḍhyadvāreṇocyate //
RājMār zu YS, 3, 49.1, 5.0 eṣā ca asmin śāstre parasyāṃ vaśīkārasaṃjñāyāṃ prāptāyāṃ viśokā nāma siddhir ityucyate //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 4.2 samastavastūdbhavanād urvarā nāma bhūriyam //
RājNigh, Āmr, 253.1 andhre paṭulikā nāma kaṣāyoṣṇā kaṭus tathā /
RājNigh, 13, 221.2 tenātraiṣa kṛte nṛsiṃhakṛtinā nāmādicūḍāmaṇau saṃsthāmeti mitas trayodaśatayā vargaḥ suvarṇādikaḥ //
RājNigh, Rogādivarga, 104.2 tasyāyaṃ kṛtivāci viṃśatitamaḥ śrīmannṛsiṃheśituḥ śāntiṃ nāmakirīṭamaṇḍanamaṇau vargo gadādirgataḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
Skandapurāṇa
SkPur, 5, 18.2 iyaṃ sarasvatī nāma brahmalokavibhūṣaṇā //
SkPur, 10, 6.2 dakṣasya duhitā jajñe satī nāmātiyoginī //
SkPur, 11, 17.1 svayaṃ ca rudradayitaḥ sukeśo nāma nāmataḥ /
SkPur, 13, 35.1 bhago nāma tato deva ādityaḥ kāśyapo balī /
SkPur, 15, 14.1 vasiṣṭho nāma viprendro māṃ kṛtvā hṛdi tapyate /
SkPur, 17, 15.2 rākṣaso rudhiro nāma saṃviveśa narādhipam //
SkPur, 18, 21.3 putraṃ ca śoṇakaṃ nāma janayāmāsa nirvṛtaḥ //
SkPur, 20, 5.2 abhūdṛṣiḥ sa dharmātmā śilādo nāma vīryavān /
SkPur, 22, 29.1 etatpañcanadaṃ nāma japyeśvarasamīpagam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 9.2, 5.0 nijāśuddhiśabdenamalaṃ nāma dravyaṃ pṛthagbhūtam astīti ye pratipannāste dūṣyatvena kaṭākṣitāḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Tantrasāra
TantraS, 4, 19.0 dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 6, 1.1 sa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ //
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
TantraS, 8, 2.0 yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 11, 6.0 na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 27.0 tatra ca pañca avasthā jāgradādyāḥ ṣaṣṭhī ca anuttarā nāma svabhāvadaśā anusaṃdheyā //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
Tantrāloka
TĀ, 1, 31.2 na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate //
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 69.1 śaktiśca nāma bhāvasya svaṃ rūpaṃ mātṛkalpitam /
TĀ, 1, 92.2 kena nāma na rūpeṇa bhāsate parameśvaraḥ //
TĀ, 1, 150.1 yato nānyā kriyā nāma jñānameva hi tattathā /
TĀ, 1, 155.1 tasmātkriyāpi yā nāma jñānameva hi sā tataḥ /
TĀ, 1, 156.1 mokṣo hi nāma naivānyaḥ svarūpaprathanaṃ hi saḥ /
TĀ, 1, 221.1 aṇurnāma sphuṭo bhedastadupāya ihāṇavaḥ /
TĀ, 1, 232.1 kriyā hi nāma vijñānānnānyadvastu kramātmatām /
TĀ, 1, 239.1 malo nāma kila dravyaṃ cakṣuḥsthapaṭalādivat /
TĀ, 2, 12.1 tyajāvadhānāni nanu kva nāma dhatse 'vadhānaṃ vicinu svayaṃ tat /
TĀ, 2, 12.2 pūrṇe 'vadhānaṃ na hi nāma yuktaṃ nāpūrṇamabhyeti ca satyabhāvam //
TĀ, 2, 20.1 prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
TĀ, 3, 132.2 yattatparaṃ plutaṃ nāma somānandātparaṃ sthitam //
TĀ, 3, 179.2 ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā //
TĀ, 3, 186.2 candraśca nāma naivānyo bhogyaṃ bhoktuśca nāparam //
TĀ, 3, 265.1 evaṃ kṛtyakriyāveśān nāmopāsābahutvataḥ /
TĀ, 4, 92.1 pratyāhāraśca nāmāyamarthebhyo 'kṣadhiyāṃ hi yaḥ /
TĀ, 4, 121.2 pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ //
TĀ, 4, 199.1 yastu sampūrṇahṛdayo na phalaṃ nāma vāñchati /
TĀ, 4, 209.1 tanmayībhavanaṃ nāma prāptiḥ sānuttarātmani /
TĀ, 4, 221.2 aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam //
TĀ, 5, 5.1 vikalpo nāma cinmātrasvabhāvo yadyapi sthitaḥ /
TĀ, 6, 7.2 kālī nāma parā śaktiḥ saiva devasya gīyate //
TĀ, 6, 177.2 brāhmī nāma parasyaiva śaktistāṃ yatra pātayet //
TĀ, 8, 122.2 pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ //
TĀ, 8, 229.1 vyajyante tena sargādau nāmarūpairanekadhā /
TĀ, 11, 12.2 aṇḍaṃ ca nāma bhuvanavibhāgasthitikāraṇam //
TĀ, 11, 27.2 yadi nāma tataḥ saptatriṃśa eva punarbhavet //
TĀ, 11, 113.1 ata eva kṣaṇaṃ nāma na kiṃcidapi manmahe /
TĀ, 16, 247.2 tacchoddhṛsaṃpuṭaṃ nāma kevalaṃ parikalpayet //
TĀ, 18, 5.1 parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam /
TĀ, 19, 46.1 dīkṣā hi nāma saṃskāro na tvanyatso 'sti cāsya hi /
Vetālapañcaviṃśatikā
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
VetPV, Intro, 5.1 asti dakṣiṇāpathe janapade pratiṣṭhānaṃ nāma nagaram tatra vikramaseno nāma rājā //
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
Ānandakanda
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 12, 46.2 tiṣṭhatyāvartako nāma tadāsanne tu paścime //
ĀK, 1, 15, 103.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
ĀK, 1, 15, 141.1 te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ /
ĀK, 1, 23, 244.1 gaṅgāyamunayormadhye prayāgo nāma rākṣasaḥ /
ĀK, 1, 23, 289.1 mantrasiṃhāsanī nāma tṛtīyā devi khecarī /
ĀK, 1, 23, 365.1 jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
ĀK, 1, 23, 450.2 suprasiddhāmbikā nāma grāmastasyāsti sannidhau //
ĀK, 1, 23, 506.1 gulikā sundarī nāma sarvāyudhanivāriṇī /
ĀK, 1, 23, 535.2 khecarī nāma vikhyātā bhairaveṇa pracoditā //
ĀK, 2, 8, 25.1 pravālanāma tadraktaṃ varṇasaubhāgyakāntidam /
ĀK, 2, 8, 160.1 vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
ĀK, 2, 9, 24.1 iyaṃ somalatā nāma vallī paramadurlabhā /
ĀK, 2, 9, 40.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
ĀK, 2, 9, 46.2 sukṣīrā chattriṇī nāma rasabandhakarī matā //
ĀK, 2, 9, 71.2 latā camarikā nāma sā ca badhnāti pāradam //
ĀK, 2, 10, 7.2 jyotiṣmatī nāma latānalaprabhā jyotirlatā sā kaṭabhī supiṅgalā /
Āryāsaptaśatī
Āsapt, 2, 551.2 acalaiva kīrtyate bhūḥ kim aśakyaṃ nāma vasumatyāḥ //
Āsapt, 2, 617.2 kiṃ nāma nendulekhe śaśagraheṇaiva tava kathitam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 27, 12.2, 1.0 iha ca dravyanāmāni nānādeśaprasiddhāni tena nāmajñāne sāmarthyaṃ tathābhūtaṃ nāstyevānyeṣām api ṭīkākṛtāṃ tena deśāntaribhyo nāma prāyaśo jñeyaṃ yattu pracarati gauḍe tal likhiṣyāmo 'nyadeśaprasiddhaṃ ca kiṃcit //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Vim., 1, 20.5, 1.0 sātmyaṃ nāmeti okasātmyaṃ nāmetyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 2, 1.0 āyurvedasamutthānīyo nāma rasāyanapādaḥ pāriśeṣyād ucyate āyurvedasamutthānam asminn astīti matvarthīyacchapratyayeṇāyurvedasamutthānīyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.1 turyaṃ nāma paraṃ dhāma tadābhogaś camatkriyā /
ŚSūtraV zu ŚSūtra, 2, 4.1, 2.0 vikāso nāma cittasya tāvanmātre kṛtārthatā //
ŚSūtraV zu ŚSūtra, 3, 24.1, 2.0 akṣaiḥ svapratyayo nāma tattatsvagrāhyavedanam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 19.0 anugṛhṇantu nāmaitat santaḥ saṃtoṣam āgatāḥ //
Śukasaptati
Śusa, 1, 2.1 asti candrapuraṃ nāma nagaram /
Śusa, 1, 2.2 tatra vikramaseno nāma rājā babhūva /
Śusa, 1, 2.3 tasminnagare haridatto nāma śreṣṭhī tasya bhāryā śṛṅgārasundarīnāmnī /
Śusa, 1, 3.1 sa prāha kathametat śuka āha asti pañcapuraṃ nāma nagaram /
Śusa, 1, 11.3 tatra sudhano nāma mohanaśreṣṭhisutaḥ tannagaravāsino haridattasya kalatraṃ lakṣmīṃ rantumīhate /
Śusa, 2, 3.4 sā āha suhṛdāṃ sādhvasādhvapi śrotavyameva ityanujñātaḥ śukaḥ āha asti nandanaṃ nāma nagaram /
Śusa, 2, 3.5 tatra nandano nāma rājā /
Śusa, 3, 2.4 tatra ca vimalo nāma vaṇik /
Śusa, 4, 2.2 śukaḥ asti somaprabhaṃ nāma dvijasthānam /
Śusa, 4, 2.3 tatra vidvāndhārmikaḥ somaśarmā nāma vipraḥ /
Śusa, 4, 2.6 tataḥ somaśarmā varārthaṃ bhuvaṃ paryaṭan samprāpto dvijasthānaṃ janasthānaṃ nāma /
Śusa, 5, 2.1 prabhāvatīpṛṣṭaḥ śukaḥ kathāṃ prāha asti ujjayinī nāma nagarī /
Śusa, 5, 2.3 tasya rājñaḥ kāmalīlā nāma uttamakule jātā /
Śusa, 6, 3.2 śukaḥ astyatra jayantī nāma nagarī /
Śusa, 6, 3.3 tatra vaṇiksutaḥ sumatirnāma tasya priyā padminī nāma /
Śusa, 6, 3.3 tatra vaṇiksutaḥ sumatirnāma tasya priyā padminī nāma /
Śusa, 7, 2.2 tatra vīrākhyo rājā tatra ca keśavo nāma brāhmaṇaḥ /
Śusa, 7, 9.6 tatra sthagikāṃ nāma veśyāṃ nityaṃ kāmayate /
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Śusa, 8, 3.2 tasmintrivikramo nāma rāja /
Śusa, 8, 3.4 tadbhāryā subhagā nāmātīva kulaṭā /
Śusa, 9, 1.5 puṣpahāso nāma mantrī sarvamantriṇāmagraṇīr nirdeṣo guptaḥ /
Śusa, 10, 2.1 prabhāvatyāha kathametat śuka āha asti rājapuraṃ nāma sthānam /
Śusa, 11, 9.10 sa dhavalo nāma mama milanārthaṃ samāgamat /
Śusa, 12, 2.2 tasya bhāryā śobhikā nāma paraṃ kulaṭā naralampaṭā ca /
Śusa, 13, 2.1 asti nāgapuraṃ nāma sthānam /
Śusa, 14, 2.3 tatra dhanavālo nāma vaṇik /
Śusa, 14, 2.4 tasya bhāryā prāṇebhyo 'pi priyā dhanaśrīrnāma /
Śusa, 15, 2.1 asti śālipuraṃ nāma nagaram /
Śusa, 15, 2.4 tayoḥ suto guṇākaro nāmābhūt /
Śusa, 16, 2.2 so 'bravīt asti vidiśā nāma purī /
Śusa, 16, 2.3 tasyāṃ janavallabho nāma vaṇik /
Śusa, 16, 2.4 tasya bhāryā mugdhikā nāma capalā svairiṇī /
Śusa, 17, 3.4 tasya patnī pāhinī nāma surūpā ativallabhā /
Śusa, 18, 2.1 asti śubhasthānaṃ nāma nagaram /
Śusa, 18, 2.2 tatra daridro nāma vaṇik /
Śusa, 19, 2.2 tatra rājā guṇapriyo nāma yathārthaḥ /
Śusa, 19, 2.3 tatra ca soḍhoko nāma śreṣṭhiḥ /
Śusa, 19, 2.4 tadbhāryā santikā nāma pativratā /
Śusa, 19, 2.6 tadbhāryā svacchandā nāma puṃścalī /
Śusa, 20, 2.1 asti sābhramatyā nadyāstaṭe śaṅkhapuraṃ nāma sthānam /
Śusa, 21, 2.2 śukaḥ asti pratiṣṭhānaṃ nāma nagaram /
Śusa, 21, 2.3 tatra hemaprabho nāma rājā /
Śusa, 22, 3.2 śukaḥ prāha dāmbhilāgrāme soḍhāko nāma karṣukaḥ /
Śusa, 22, 3.3 tadbhāryā māḍhukā nāma /
Śusa, 23, 9.1 tatra sudarśano nāma rājā /
Śusa, 23, 11.1 tasya śṛṅgārasundarī nāma bhāryā /
Śusa, 23, 32.5 ko 'rthānprāpya na garvito viṣayiṇaḥ kasyāpado 'staṃ gatāḥ strībhiḥ kasya na khaṇḍitaṃ bhuvi manaḥ ko nāma rājñāṃ priyaḥ /
Śusa, 24, 2.2 kīro 'bravīt asti candrapuraṃ nāma nagaram /
Śusa, 24, 2.4 tasya sajjanī nāma bhāryā atyantaṃ parapuruṣalampaṭā /
Śusa, 24, 2.5 tāṃ ca tadgṛhasthāṃ devako nāma ramate /
Śusa, 25, 2.1 asti candrapurī nāma nagarī /
Śusa, 25, 2.2 tatra siddhaseno nāma kṣapaṇako janapūjitaḥ /
Śusa, 26, 2.5 tasya suto dhavalo nāma /
Śusa, 27, 2.1 asti śaṅkhapuraṃ nāma nagaram /
Śusa, 27, 2.3 tasya mohinī nāma bhāryā /
Śusa, 27, 2.4 tāṃ ca bahirgatāṃ kumukho nāma dhūrto ramate /
Śyainikaśāstra
Śyainikaśāstra, 3, 11.2 āyāsasādhyamapyantarna nāma mudamañcati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 44.1 ayaṃ jvarāṃkuśo nāma rasaḥ sarvajvarāpahaḥ /
ŚdhSaṃh, 2, 12, 130.1 jalabandhuraso nāma saṃnipātaṃ niyacchati /
ŚdhSaṃh, 2, 12, 132.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 215.1 raso vidyādharo nāma gomūtraṃ ca pibedanu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 1.0 idānīṃ jalabandhusaṃjñako nāma rasastamāha bhasmasūtasamaṃ gandhamiti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.1 mahābhūtāṅkuśo nāma raso guñjādvayaṃ lihet /
Gheraṇḍasaṃhitā
GherS, 5, 98.1 prāṇāyāmaṃ kevalīṃ nāma tadā vadati yogavit /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 6.2 vaivāhiko nāma giriḥ sarvasiddhaniṣevitaḥ //
GokPurS, 3, 38.1 sanako nāma yogīndras tasya geham upāgamat /
GokPurS, 3, 64.2 purā tu vighaso nāma brāhmaṇo bhṛguvākyataḥ //
GokPurS, 4, 56.2 unmūcir nāma rājāsīt purā prācetasāntare //
GokPurS, 4, 58.1 camaso nāma tatputro dharmātmā śaṃsitavrataḥ /
GokPurS, 5, 19.2 gobilaṃ nāma tatrāste samudre varuṇālaye //
GokPurS, 6, 1.2 bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai muniḥ /
GokPurS, 6, 1.3 sumitrā nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 6, 52.1 purā hi dāruṇo nāma pārthivo vaṅgadeśajaḥ /
GokPurS, 6, 52.4 tatas tu dāruṇo nāma ekākī vanam āśritaḥ /
GokPurS, 6, 54.1 sanako nāma yogīndras trailokyāṭanatatparaḥ /
GokPurS, 6, 64.2 rājā tu dāruṇo nāma bhāryayā saha pārthiva //
GokPurS, 7, 29.2 ikṣvākur nāma nṛpatir varayāmāsa taṃ guruṃ //
GokPurS, 7, 43.2 brahmaṇo mānasaḥ putraḥ kuśiko nāma pārthivaḥ /
GokPurS, 7, 76.3 sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ //
GokPurS, 8, 24.2 puraṃ hariharaṃ nāma gokarṇe surapūjitam //
GokPurS, 8, 52.1 bhīmo nāma svatanaye rājyaṃ nyasya vanaṃ yayau /
GokPurS, 8, 55.2 bhṛguvaṃśodbhavaḥ pūrvam aurvo nāma mahāmuniḥ /
GokPurS, 9, 22.2 ātreyo nāma vipro 'pi tatsahāya upāgamat //
GokPurS, 9, 28.2 araṇyo nāma rājā tu rājyaṃ tyaktvā viraktimān /
GokPurS, 9, 31.2 sunādo nāma viprendraḥ pātālatalam āgamat /
GokPurS, 9, 35.3 aśoko nāma rājāsīt plakṣadvīpādhipaḥ purā //
GokPurS, 9, 37.1 tataḥ śatrur abhūt tasya sumatir nāma pārthivaḥ /
GokPurS, 9, 59.2 purā kaliṅgadeśīyo brāhmaṇaḥ śambhunāmakaḥ //
GokPurS, 9, 80.1 hetir nāma prahetiś ca viśvacittir vidūrathaḥ /
GokPurS, 11, 12.3 rudrapādaṃ nāma suta vartate tacchilātale //
GokPurS, 11, 45.1 muniḥ satyatapā nāma jahnor āśramam āgamat /
GokPurS, 11, 48.2 tatra śālūkinī nāma nadī hy āste malāpahā //
GokPurS, 11, 53.2 kadācid bhṛguvaṃśyaś ca kaṇḍur nāmāgataś ca mām //
GokPurS, 11, 67.1 eṣā nadī puṇyatamā śālmalī nāma nāmataḥ /
GokPurS, 11, 81.2 purā hiḍimbabhaginī hiḍimbā nāma rākṣasī /
GokPurS, 11, 85.1 ikṣvākuś ca yayātiś ca bāṇo nāma mahāsuraḥ /
GokPurS, 12, 21.1 umāmaheśvaraṃ nāma sthāpitaṃ liṅgam uttamam /
GokPurS, 12, 24.1 krīḍāgirer adho bhāge mālinī nāma nimnagā /
GokPurS, 12, 25.2 mālinī nāma tasyāsīd bhāryā paramaśobhanā //
GokPurS, 12, 30.2 candradevāśramo nāma khyāto muktiprado nṛṇām //
GokPurS, 12, 33.1 mālinī nāma vikhyātā nadī sarvarasānvitā /
GokPurS, 12, 36.1 durmukho nāma tatrāste nirghṛṇaḥ pāpacetanaḥ /
Gorakṣaśataka
GorŚ, 1, 43.1 ajapā nāma gāyatrī yogināṃ mokṣadāyinī /
GorŚ, 1, 66.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 31.3 yakṣmāsṛk pittarujorvāsā śastā balā nāma //
Haribhaktivilāsa
HBhVil, 1, 106.3 seśaṃ punāty anyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 4, 355.2 guruśuśrūṣaṇaṃ nāma sarvadharmottamottamam /
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 5, 348.2 yasya yogeśvaro nāma brahmahatyāṃ vyapohati //
HBhVil, 5, 460.3 tribhis trivikramo nāma caturbhiś ca janārdanaḥ //
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 58.2 viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi //
HYP, Tṛtīya upadeshaḥ, 41.2 tenaiṣā khecarī nāma mudrā siddhair nirūpitā //
HYP, Caturthopadeśaḥ, 45.2 saṃsthitā vyomacakre yā sā mudrā nāma khecarī //
Janmamaraṇavicāra
JanMVic, 1, 30.0 tathā hi nivartante yatas tattvavargāḥ sā nivṛttir nāma kalā //
JanMVic, 1, 32.0 kāraṇatve pūraṇāpyāyakāritvāt pratiṣṭhā nāma kalā ucyate //
JanMVic, 1, 34.0 vedyavilaye saṃvidādhikyāt vidyā nāma kalā //
JanMVic, 1, 36.0 kañcukataraṃgopaśamāt śāntā nāma kalā ucyate //
JanMVic, 1, 100.2 ko hi nāma śarīrāya dharmāpetaṃ samācaret /
JanMVic, 1, 102.0 hitā nāmāhitā nāḍyas tāsāṃ madhye śaśiprabham //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 77.0 rantir nāmāsīti //
KaṭhĀ, 3, 4, 234.0 airo 'si cakṣur asi śrotram asi purandhir nāma vāg asīti śāsty evainam //
Kokilasaṃdeśa
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 1, 72.1 pārśve yasya pravahati nilā nāma kallolinī sā sandhyānṛttabhramiṣu patitā mastakājjāhnavīva /
KokSam, 2, 67.1 rāgo nāma truṭati viraheṇeti lokapravādas tvatsambaddho mama śataguṇaḥ saṅgamādviprayoge /
Mugdhāvabodhinī
MuA zu RHT, 2, 17.2, 7.2 ayaṃ niyāmako nāma vahnipratyantakārakaḥ //
MuA zu RHT, 3, 24.1, 8.1 eṣā balivasā nāma kṣaṇādbadhnāti sūtakam /
MuA zu RHT, 19, 56.2, 3.0 tāḥ kā auṣadhyaḥ śarapuṅkhā prasiddhā suradālī devadālī paṭolaṃ pratītaṃ nāma bimbī golā kākamācī prasiddhā etā ityarthaḥ //
MuA zu RHT, 19, 72.2, 3.0 punaḥ samāṃśanāgais tulyāṃśasīsakaiḥ sūto yuktaḥ kāryaḥ suralohāyaskāntatāpyasattvaiśca yuktaḥ kāryaḥ suralohaṃ kanakaṃ ayaskāntaḥ kāntalohaṃ tāpyasattvaṃ mākṣikasāraṃ etaiḥ abhrakasattvasametā satī mṛtasaṃjīvanī nāma guṭikā bhavati punastatra mūṣāyāmiyaṃ hemayutā kāryā //
Rasakāmadhenu
RKDh, 1, 1, 147.2 yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 30.2, 2.0 yatra sarvaṃ yantraṃ bhūmyudara evāvasthitaṃ vidadhyāt tadgarbhayantraṃ nāma //
Rasasaṃketakalikā
RSK, 4, 124.2 unmattākhyo raso nāma nasyaṃ syātsannipātajit //
Rasārṇavakalpa
RAK, 1, 116.1 kaṅkālakhecarī nāma auṣadhī parameśvari /
RAK, 1, 122.1 mantrasiṃhāsanā nāma dvitīyā devi khecarī /
RAK, 1, 173.1 jyotiṣmatī nāma latā yā ca kāñcanasannibhā /
RAK, 1, 429.1 candrakāntagirir nāma hemaprasthe ca suvrate /
RAK, 1, 430.1 vijayā nāma vikhyātā triṣu lokeṣu pārvati /
RAK, 1, 439.1 tatra kuṣmāṇḍakī nāma divyauṣadhī pratiṣṭhitā /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 10.1 tena khalu punaḥ samayena bhagavāṃścatasṛbhiḥ parṣadbhiḥ parivṛtaḥ puraskṛtaḥ satkṛto gurukṛto mānitaḥ pūjito 'rcito 'pacāyito mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthito 'niñjaprāptena ca cittena //
SDhPS, 1, 94.1 anusmarāmyahaṃ kulaputrā atīte 'dhvani asaṃkhyeyaiḥ kalpairasaṃkhyeyatarair vipulairaprameyairacintyair aparimitairapramāṇaistataḥpareṇa parataraṃ yadāsīt tena kālena tena samayena candrasūryapradīpo nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 1, 107.1 tadyathā matiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 108.1 sumatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 109.1 anantamatiśca nāma ratnamatiśca nāma viśeṣamatiśca nāma vimatisamudghāṭī ca nāma ghoṣamatiśca nāma dharmamatiśca nāma rājakumāro 'bhūt //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 116.1 tena khalu punarajita samayena sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddho mahānirdeśaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ bhāṣitvā tasminneva kṣaṇalavamuhūrte tasminneva parṣatsaṃnipāte tasminneva mahādharmāsane paryaṅkamābhujya anantanirdeśapratiṣṭhānaṃ nāma samādhiṃ samāpanno 'bhūd aniñjamānena kāyena sthitena aniñjamānena cittena //
SDhPS, 1, 122.1 tāni ca buddhakṣetrāṇi sarvāṇi tasyā raśmeḥ prabhayā suparisphuṭāni saṃdṛśyante sma tadyathāpi nāma ajita etarhyetāni buddhakṣetrāṇi saṃdṛśyante //
SDhPS, 1, 125.1 tena khalu punarajita samayena tasya bhagavataḥ śāsane varaprabho nāma bodhisattvo 'bhūt //
SDhPS, 1, 127.1 sa ca bhagavāṃstataḥ samādhervyutthāya taṃ varaprabhaṃ bodhisattvamārabhya saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ saṃprakāśayāmāsa //
SDhPS, 1, 132.1 atha khalvajita sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ śrīgarbhaṃ nāma bodhisattvaṃ mahāsattvamanuttarāyāṃ samyaksaṃbodhau vyākṛtya tāṃ sarvāvatīṃ parṣadamāmantrayate sma /
SDhPS, 1, 133.1 vimalanetro nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati //
SDhPS, 1, 147.2 anyaḥ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 149.2 ahaṃ sa tena kālena tena samayena varaprabho nāma bodhisattvo mahāsattvo 'bhūddharmabhāṇakaḥ //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 1, 150.1 yaścāsau yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ tvameva ajita sa tena kālena tena samayena yaśaskāmo nāma bodhisattvo 'bhūt kausīdyaprāptaḥ //
SDhPS, 2, 84.1 tadyathāpi nāma śāriputra udumbarapuṣpaṃ kadācit karhicit saṃdṛśyate evameva śāriputra tathāgato 'pi kadācit karhicit evaṃrūpāṃ dharmadeśanāṃ kathayati //
SDhPS, 3, 4.1 tulye nāma dharmadhātupraveśe vayaṃ bhagavatā hīnena yānena niryātitāḥ //
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 45.1 tena khalu punaḥ śāriputra samayena tasya bhagavataḥ padmaprabhasya tathāgatasya virajaṃ nāma buddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ paramasudarśanīyaṃ pariśuddhaṃ ca sphītaṃ ca ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca bahujananārīgaṇākīrṇaṃ ca maruprakīrṇaṃ ca vaiḍūryamayaṃ suvarṇasūtrāṣṭāpadanibaddham //
SDhPS, 3, 49.1 mahāratnapratimaṇḍitaśca nāma śāriputra sa kalpo bhaviṣyati //
SDhPS, 3, 59.1 sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati //
SDhPS, 3, 61.1 padmavṛṣabhavikrāmī nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 98.1 tadyathāpi nāma śāriputra iha syāt kasmiṃścideva grāme vā nagare vā nigame vā janapade vā janapadapradeśe vā rāṣṭre vā rājadhānyāṃ vā gṛhapatirjīrṇo vṛddho mahallako 'bhyatītavayo'nuprāpta āḍhyo mahādhano mahābhogaḥ //
SDhPS, 3, 121.1 atha khalu te kumārakā evaṃ tasya hitakāmasya puruṣasya tadbhāṣitaṃ nāvabudhyante nodvijanti nottrasanti na saṃtrasanti na saṃtrāsamāpadyante na vicintayanti na nirdhāvanti nāpi jānanti na vijānanti kimetadādīptaṃ nāmeti //
SDhPS, 3, 177.1 tatra śāriputra tathāgato yadyathāpi nāma sa puruṣo bāhubalikaḥ sthāpayitvā bāhubalam upāyakauśalyena tān kumārakāṃstasmād ādīptād agārānniṣkāsayet /
SDhPS, 3, 193.1 tadyathāpi nāma tasmād ādīptād agārādanyatare dārakā mṛgarathamākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 195.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā ajaratham ākāṅkṣamāṇā nirdhāvitāḥ //
SDhPS, 3, 199.1 tadyathāpi nāma tasmād ādīptādagārādanyatare dārakā gorathamākāṅkṣamāṇānirdhāvitāḥ //
SDhPS, 3, 200.1 tadyathāpi nāma śāriputra sa puruṣastān kumārakāṃstasmād ādīptādagārānnirdhāvitān dṛṣṭvā kṣemasvastibhyāṃ parimuktānabhayaprāptāniti viditvā ātmānaṃ ca mahādhanaṃ viditvā teṣāṃ dārakāṇāmekameva yānamudāramanuprayacchet /
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 4, 13.1 tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet //
SDhPS, 4, 34.2 aho nāmāhaṃ nirvṛtiprāpto bhaveyaṃ yadi me sa putra imaṃ dhanaskandhaṃ paribhuñjīta //
SDhPS, 4, 45.3 āścaryaṃ yāvad yatra hi nāma asya mahato hiraṇyasuvarṇadhanadhānyakośakoṣṭhāgārasya paribhoktā upalabdhaḥ //
SDhPS, 4, 113.1 amukaṃ nāma nagaram //
SDhPS, 4, 115.1 amuko nāmaiṣa nāmnā //
SDhPS, 4, 116.1 ahamapyamuko nāma //
SDhPS, 4, 142.2 yathāpi nāma vayaṃ tathāgatasya bhūtāḥ putrāḥ ity api tu khalu punarhīnādhimuktāḥ //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 5, 110.3 prathamā sarvavarṇarasasthānānugatā nāma dvitīyā sarvavyādhipramocanī nāma tṛtīyā sarvaviṣavināśanī nāma caturthī yathāsthānasthitasukhapradā nāma //
SDhPS, 6, 3.1 sa paścime samucchraye avabhāsaprāptāyāṃ lokadhātau mahāvyūhe kalpe raśmiprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 34.1 evaṃrūpāṃścādhikārān kṛtvā paścime samucchraye śaśiketurnāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 35.1 ratnasaṃbhavaṃ ca nāmāsya tad buddhakṣetraṃ bhaviṣyati //
SDhPS, 6, 36.1 ratnāvabhāsaśca nāma sa kalpo bhaviṣyati //
SDhPS, 6, 60.1 sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 78.1 paścime ca ātmabhāvapratilambhe tamālapatracandanagandho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 79.1 manobhirāmaṃ ca nāmāsya tadbuddhakṣetraṃ bhaviṣyati //
SDhPS, 6, 80.1 ratiprapūrṇaśca nāma sa kalpo bhaviṣyati //
SDhPS, 7, 1.2 tena kālena tena samayena mahābhijñājñānābhibhūr nāma tathāgato 'rhan samyaksaṃbuddho loka udapādi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān saṃbhavāyāṃ lokadhātau mahārūpe kalpe //
SDhPS, 7, 3.0 tadyathāpi nāma bhikṣavo yāvāniha trisāhasramahāsāhasre lokadhātau pṛthivīdhātus taṃ kaścideva puruṣaḥ sarvaṃ cūrṇīkuryān maṣiṃ kuryāt //
SDhPS, 7, 42.1 samanantarābhisaṃbuddhaṃ ca taṃ viditvā ye tasya bhagavataḥ kumārabhūtasya ṣoḍaśa putrā abhūvannaurasā jñānākaro nāma teṣāṃ jyeṣṭho 'bhūt //
SDhPS, 7, 68.1 atha khalu bhikṣavaḥ sarvasattvatrātā nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 95.1 atha khalu bhikṣavo 'dhimātrakāruṇiko nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 126.1 atha khalu bhikṣavaḥ sudharmo nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhyāmadhyabhāṣata //
SDhPS, 7, 154.1 atha khalu bhikṣavaḥ śikhī nāma mahābrahmā taṃ mahāntaṃ brahmagaṇaṃ gāthābhiradhyabhāṣata //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 230.1 yaduta pūrvasyāṃ diśi bhikṣavo 'bhiratyāṃ lokadhātāvakṣobhyo nāma tathāgato 'rhan samyaksaṃbuddho merukūṭaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 231.1 pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 231.1 pūrvadakṣiṇasyāṃ diśi bhikṣavaḥ siṃhaghoṣaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ siṃhadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 232.1 dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 232.1 dakṣiṇasyāṃ diśi bhikṣavaḥ ākāśapratiṣṭhitaśca nāma tathāgato 'rhan samyaksaṃbuddho nityaparinirvṛtaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 233.1 dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 233.1 dakṣiṇapaścimāyāṃ diśi bhikṣava indradhvajaśca nāma tathāgato 'rhan samyaksaṃbuddho brahmadhvajaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 234.1 paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 234.1 paścimāyāṃ diśi bhikṣavo 'mitāyuśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ sarvalokadhātūpadravodvegapratyuttīrṇaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 235.1 paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 235.1 paścimottarasyāṃ diśi bhikṣavastamālapatracandanagandhābhijñaśca nāma tathāgato 'rhan samyaksaṃbuddho merukalpaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 236.1 uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 236.1 uttarasyāṃ diśi bhikṣavo meghasvaradīpaśca nāma tathāgato 'rhan samyaksaṃbuddho meghasvararājaśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 237.1 uttarapūrvasyāṃ diśi bhikṣavaḥ sarvalokabhayacchambhitatvavidhvaṃsanakaraśca nāma tathāgato 'rhan samyaksaṃbuddhaḥ //
SDhPS, 7, 238.1 ahaṃ ca bhikṣavaḥ śākyamunirnāma tathāgato 'rhan samyaksaṃbuddhaḥ ṣoḍaśamo madhye khalvasyāṃ sahāyāṃ lokadhātāvanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 250.1 na bhikṣavaḥ kiṃcidasti loke dvitīyaṃ nāma yānaṃ parinirvāṇaṃ vā /
SDhPS, 7, 251.1 tadyathāpi nāma bhikṣava iha syāt pañcayojanaśatikamaṭavīkāntāram //
SDhPS, 8, 11.1 tadyathāpi nāma mama etarhi sarvatra cāgryo dharmakathikānāmabhūt sarvatra ca śūnyatāgatiṃ gato 'bhūt //
SDhPS, 8, 25.1 dharmaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 38.1 ratnāvabhāsaśca nāma sa kalpo bhaviṣyati //
SDhPS, 8, 39.1 suviśuddhā ca nāma sā lokadhāturbhaviṣyati //
SDhPS, 8, 70.1 tatra kāśyapa kauṇḍinyo bhikṣurmahāśrāvako dvāṣaṣṭīnāṃ buddhakoṭīnayutaśatasahasrāṇāṃ pareṇa parataraṃ samantaprabhāso nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 8, 93.2 yairnāma asmābhirbhagavaṃstathāgatajñāne 'bhisaṃboddhavye evaṃrūpeṇa parīttena jñānena paritoṣaṃ gatāḥ sma //
SDhPS, 8, 94.1 tadyathāpi nāma bhagavan kasyacideva puruṣasya kaṃcideva mitragṛhaṃ praviṣṭasya mattasya vā suptasya vā sa mitro 'narghamaṇiratnaṃ vastrānte badhnīyāt /
SDhPS, 8, 105.1 na ca nāma tvaṃ bhoḥ puruṣa pratyavekṣase /
SDhPS, 9, 1.2 apyeva nāma vayamevaṃrūpaṃ vyākaraṇaṃ pratilabhemahi //
SDhPS, 9, 6.1 tannāma bhagavan kṣiprameva pratirūpaṃ bhaved yad bhagavānasmākaṃ vyākuryādanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 9, 7.2 apyeva nāma vayamapi vyākaraṇaṃ pratilabhemahi anuttarāyāṃ samyaksaṃbodhāviti //
SDhPS, 9, 8.2 bhaviṣyasi tvamānanda anāgate 'dhvani sāgaravaradharabuddhivikrīḍitābhijño nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 9, 12.1 anavanāmitavaijayantī ca nāma sā lokadhāturbhaviṣyati //
SDhPS, 9, 13.1 manojñaśabdābhigarjitaśca nāma sa kalpo bhaviṣyati //
SDhPS, 9, 34.2 bhaviṣyasi tvaṃ rāhulabhadra anāgate 'dhvani saptaratnapadmavikrāntagāmī nāma tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān daśalokadhātuparamāṇurajaḥsamāṃstathāgatānarhataḥ samyaksaṃbuddhān satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā //
SDhPS, 9, 35.1 sadā teṣāṃ buddhānāṃ bhagavatāṃ jyeṣṭhaputro bhaviṣyasi tadyathāpi nāma mamaitarhi //
SDhPS, 9, 36.1 tasya khalu punā rāhulabhadra bhagavataḥ saptaratnapadmavikrāntagāminastathāgatasyārhataḥ samyaksaṃbuddhasya evaṃrūpamevāyuṣpramāṇaṃ bhaviṣyaty evaṃrūpaiva sarvākāraguṇasaṃpad bhaviṣyati tadyathāpi nāma tasya bhagavataḥ sāgaravaradharabuddhivikrīḍitābhijñasya tathāgatasyārhataḥ samyaksaṃbuddhasya sarvākāraguṇopetā buddhakṣetraguṇavyūhā bhaviṣyanti //
SDhPS, 9, 47.1 ratnaketurājā nāma tathāgatā arhantaḥ samyaksaṃbuddhā bhaviṣyanti //
SDhPS, 10, 28.2 apyeva nāma ekavāramapi imaṃ dharmaparyāyaṃ saṃśrāvayed yaṃ śrutvā aprameyā asaṃkhyeyāḥ sattvāḥ kṣipramanuttarāyāṃ samyaksaṃbodhau pariniṣpadyeyuḥ //
SDhPS, 10, 63.1 tadyathāpi nāma bhaiṣajyarāja kaścideva puruṣo bhavedudakārthī udakagaveṣī //
SDhPS, 11, 10.1 atha khalu tasyāṃ velāyāṃ mahāpratibhāno nāma bodhisattvo mahāsattvaḥ sadevamānuṣāsuraṃ lokaṃ kautūhalaprāptaṃ viditvā bhagavantametadavocat /
SDhPS, 11, 13.1 asti mahāpratibhānādhastāyāṃ diśi asaṃkhyeyāni lokadhātukoṭīnayutaśatasahasrāṇyatikramya ratnaviśuddhā nāma lokadhātuḥ //
SDhPS, 11, 14.1 tasyāṃ prabhūtaratno nāma tathāgato 'rhan samyaksaṃbuddho 'bhūt //
SDhPS, 11, 83.1 tadyathāpi nāma mahānagaradvāreṣu mahākapāṭasaṃpuṭāvargalavimuktau pravisāryete evameva bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭya apāvṛṇoti sma //
SDhPS, 11, 152.2 asti mahārāja saddharmapuṇḍarīkaṃ nāma sūtraṃ jyeṣṭhadharmanirdeśakam //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 190.1 atha khalu tasyāṃ velāyāmadhastāddiśaḥ prabhūtaratnasya tathāgatasya buddhakṣetrādāgataḥ prajñākūṭo nāma bodhisattvaḥ //
SDhPS, 11, 242.1 atha dakṣiṇasyāṃ diśi vimalā nāma lokadhātuḥ //
SDhPS, 12, 15.1 tataḥ pareṇa paratareṇa bodhisattvacaryāṃ paripūrya sarvasattvapriyadarśano nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 12, 20.1 bodhisattvacaryāṃ ca anupūrveṇa paripūrya raśmiśatasahasraparipūrṇadhvajo nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidhācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān bhadrāyāṃ lokadhātau //
SDhPS, 13, 107.1 tadyathāpi nāma mañjuśrī rājā bhavati balacakravartī balena taṃ svakaṃ rājyaṃ nirjināti //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 21.1 tasya khalu punarmahato bodhisattvagaṇasya mahato bodhisattvarāśeścatvāro bodhisattvā mahāsattvā ye pramukhā abhūvaṃs tadyathā viśiṣṭacāritraśca nāma bodhisattvo mahāsattvo 'nantacāritraśca nāma bodhisattvo mahāsattvo viśuddhacāritraśca nāma bodhisattvo mahāsattvaḥ supratiṣṭhitacāritraśca nāma bodhisattvo mahāsattvaḥ //
SDhPS, 14, 70.1 eṣa maitreyo nāma bodhisattvo mahāsattvo bhagavataḥ śākyamuneranantaraṃ vyākṛto 'nuttarāyāṃ samyaksaṃbodhau sa etaṃ bhagavantaṃ śākyamuniṃ tathāgatamarhantaṃ samyaksaṃbuddham etam arthaṃ paripṛcchati //
SDhPS, 14, 99.2 kathaṃ nāma bhagavatā anena kṣaṇavihāreṇa alpena kālāntareṇa amī etāvanto bodhisattvā mahāsattvā asaṃkhyeyāḥ samādāpitāḥ paripācitāśca anuttarāyāṃ samyaksaṃbodhau //
SDhPS, 14, 103.1 tadyathāpi nāma bhagavan kaścideva puruṣo navo daharaḥ śiśuḥ kṛṣṇakeśaḥ prathamena vayasā samanvāgataḥ pañcaviṃśativarṣo jātyā bhavet //
SDhPS, 15, 13.1 tadyathāpi nāma kulaputrāḥ pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu ye pṛthivīdhātuparamāṇavo 'tha khalu kaścideva puruṣa utpadyate //
SDhPS, 15, 55.1 tadyathāpi nāma kulaputrāḥ kaścideva vaidyapuruṣo bhavet paṇḍito vyakto medhāvī sukuśalaḥ sarvavyādhipraśamanāya //
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
SDhPS, 16, 45.1 tadyathāpi nāma ajita kaścideva kulaputro vā kuladuhitā vā anuttarāṃ samyaksaṃbodhimabhikāṅkṣamāṇaḥ pañcasu pāramitāsvaṣṭau kalpakoṭīnayutaśatasahasrāṇi caret //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 17, 10.1 tadyathāpi nāma ajita caturṣu lokadhātuṣvasaṃkhyeyaśatasahasreṣu ye sattvāḥ santaḥ saṃvidyamānāḥ ṣaṭsu gatiṣūpapannā aṇḍajā vā jarāyujā vā saṃsvedajā vā aupapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñino vā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvadeva sattvāḥ sattvadhātau saṃgrahasamavasaraṇaṃ gacchanti //
SDhPS, 17, 38.1 saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ śṛṇuṣva //
SDhPS, 17, 51.1 paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 33.2 tṛtīyaṃ vaiṣṇavaṃnāma trayoviṃśatisaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 1, 42.1 tatastu vāmanaṃ nāma caturdaśatamaṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 33.2 īśvarāṅgasamudbhūtā hyamṛtānāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kūrmakalpasamudbhavo nāma saptamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 40.1 narmadā nāma vikhyātā rudradehād viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 8, 46.2 sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye bakakalpasamudbhavo nāmāṣṭamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadotpattitatsnānaphalādikathanaṃ nāma navamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadāsnānaphalaśrutikathanaṃ nāma daśamo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 95.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmyavarṇanaṃ nāma ekādaśo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 48.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmya ekaviṃśatikalpakathānakavarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 67.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 32.1 rudravaktrātsamudbhūtaḥ saṃvarto nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sṛṣṭisaṃharaṇasaṃrambhavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye brahmakṛtaśivastutivarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 6.1 samāvṛtāṅgaḥ sa babhūva devaḥ saṃvartakonāma gaṇaḥ sa raudraḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmyavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 19, 62.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 84.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vārāhakalpavṛttāntavarṇanaṃ nāma viṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 2.2 narmadā nāma vikhyātā bhūyo me kathayānagha //
SkPur (Rkh), Revākhaṇḍa, 21, 53.2 hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 60.1 tena sā kapilā nāma gītā pāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 21, 71.2 purā dākṣāyaṇī nāma sahitā śūlapāṇinā /
SkPur (Rkh), Revākhaṇḍa, 21, 79.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kapilāsaritsambhavavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 12.2 dhiṣṇyānāma suvikhyātā yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 22, 18.1 tasyāśca narmadāyāstu dhiṣṇīndro nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye viśalyāsambhavo nāma dvāviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe viśalyāsaṅgamamāhātmyavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 24, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karanarmadāsaṅgamamāhātmyavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 11.2 bāṇo nāma mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 27.2 bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 170.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye madhūkatṛtīyāvratavidhānamāhātmyavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye tripurakṣobhaṇavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 28.2 paśyanti nāma cātmānaṃ satailābhyaṅgamastakam //
SkPur (Rkh), Revākhaṇḍa, 28, 143.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tripuravidhvaṃsane jvāleśvaratīrthāmareśvatīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 7.1 asti yakṣo mahāsattvaḥ kuberonāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kāverīsaṅgamamāhātmyavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 3.3 dārurnāma mahābhāgo vedavedāṅgapāragaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārutīrthamāhātmyavarṇanaṃ nāma triṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 31, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 3.2 citronāma mahātejā indrasya dayitaḥ purā /
SkPur (Rkh), Revākhaṇḍa, 32, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe patreśvaratīrthamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 13.1 kanyā sudarśanā nāma rūpeṇāpratimā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 33, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnitīrthamāhātmyavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 5.2 mayo nāmeti vikhyāto guhāvāsī tapaścaran //
SkPur (Rkh), Revākhaṇḍa, 35, 8.2 dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 8.3 bhāryā tejovatī nāma tasyāstu tanayā śubhā //
SkPur (Rkh), Revākhaṇḍa, 35, 26.1 pūrvaṃ tu garjanaṃ nāma sarvapāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 35, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe meghanādatīrthamāhātmyavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 4.1 sūto vajradharasyeṣṭo mātalirnāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 8.1 punarbhūtvā tu pūtastvaṃ dāruko nāma viśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 36, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārukatīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 78.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye kapilātīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 3.3 vedavedāṅgatattvajño marīcirnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 10.1 sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karañjeśvaratīrthamāhātmyavarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.2 tretāyuge brahmasamaḥ paulastyonāma viśravāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 30.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kuṇḍaleśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 75.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye pippalādatīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 35.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedapraśaṃsāvarṇanaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe andhakavarapradānavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye śacīharaṇavarṇanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gīrvāṇasvargamanavarṇanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'ndhakavadhatadvarapradānavarṇanaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedotpattimāhātmyavarṇanaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye pātrāpātraparīkṣādānādiniyamavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 63.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhede dānadharmapraśaṃsāvarṇanaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 10.2 tanmandāravanaṃ nāma triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 52, 11.2 vipro dīrghatapā nāma sarvadā tatra tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 52, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgacaritre dīrghatapomunyākhyānavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 50.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgasvargagamanavarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe dīrghatapasaḥ svargārohaṇavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye kāśīrājamokṣagamanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 2.1 puṇyā devāśilā nāma tasyā māhātmyam uttamam /
SkPur (Rkh), Revākhaṇḍa, 56, 4.1 asti vindhyo nago nāma yāmyāśāyāṃ mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 75.2 madanaikādaśī nāma sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 56, 135.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe vyādhavākyopadeśakathanapūrvakadānādiphalavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 12.1 tatparva kīrtayāṃścakruḥ padmakaṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 14.1 padmakaṃ nāma parvaitad ayanādicaturguṇam /
SkPur (Rkh), Revākhaṇḍa, 57, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyādhasvargagamanavarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedatīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṣkariṇyām ādityatīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 87.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakreśvaratīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karoḍīśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kumāreśvaratīrthamāhātmyavarṇanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agastyeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ānandeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mātṛtīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 110.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe luṅkeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhanadatīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 70, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma saptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 71, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmeśvaratīrthamāhātmyavarṇanaṃ nāmaikasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 11.2 kadrūśca vinatā nāma hṛṣṭe ca vanite sadā //
SkPur (Rkh), Revākhaṇḍa, 72, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṇināgeśvaratīrthamāhātmyavarṇanaṃ nāma dvisaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 74, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śaṅkhacūḍatīrthamāhātmyavarṇanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāreśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhīmeśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 33.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāradeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandamadhuskandatīrthamāhātmyavarṇanaṃ nāmaikonāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāmāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe varuṇeśvaratīrthamāhātmyavarṇanaṃ nāmaikāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandādipañcatīrthamāhātmyavarṇanaṃ nāma dvyaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 35.1 suparvā nāma bhūpālo babhūva vasudhātale /
SkPur (Rkh), Revākhaṇḍa, 83, 49.2 śikhaṇḍī nāma rājāsti kanyakubje pratāpavān /
SkPur (Rkh), Revākhaṇḍa, 83, 119.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe hanūmanteśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 51.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 9.1 rohiṇī nāma yā tāsāmabhīṣṭā sābhavadvidhoḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 28.1 śambaro nāma rājābhūttasya putrastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 100.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somanāthatīrthamāhātmyavarṇanaṃ nāma pañcāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇatrayamocanatīrthamāhātmyavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 2.2 rājā prasenajinnāma tasyāṃ vakṣasthalān maṇau //
SkPur (Rkh), Revākhaṇḍa, 89, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 117.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe jalaśāyitīrthamāhātmyavarṇanaṃ nāma navatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe caṇḍādityatīrthamāhātmyavarṇanaṃ nāmaikanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 31.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yamahāsyatīrthamāhātmyavarṇanaṃ nāma dvinavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalhoḍītīrthamāhātmyavarṇanaṃ nāma trinavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 94, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāma caturnavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nārāyaṇītīrthamāhātmyavarṇanaṃ nāma pañcanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 96, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 20.3 vasurnāmeti bhūpālaḥ somavaṃśavibhūṣaṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 60.1 śaṃtanur nāma rājā yaḥ sa te bhartā bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 97, 186.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyāsatīrthamāhātmyavarṇanaṃ nāma saptanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 3.2 durbhagā ravipatnī ca prabhānāmeti viśrutā /
SkPur (Rkh), Revākhaṇḍa, 98, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe prabhāsatīrthamāhātmyavarṇanaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 5.2 atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 68.3 pratyakṣā vaiṣṇavī māyā eraṇḍīnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 211.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karañjatīrthamāhātmyavarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmadatīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhaṇḍārītīrthamāhātmyavarṇanaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 12.1 rohiṇīnāma yā tāsāṃ madhye tasya narādhipa /
SkPur (Rkh), Revākhaṇḍa, 108, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 5.2 rururnāma vighātārthamabhiṣekasya cāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe senāpure cakratīrthamāhātmyavarṇanaṃ nāma navottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma daśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 23.1 ṣaṇmukhātṣaṇmukho nāma kārttikeyastu kṛttikāt /
SkPur (Rkh), Revākhaṇḍa, 111, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 2.1 purāsīdaṅgirānāma brāhmaṇo vedapāragaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma trayodaśādhikaśātatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayonisambhavatīrthamāhātmyavarṇanaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe indratīrthamāhātmyavarṇanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kahloḍītīrthamāhātmyavarṇanaṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 2.2 tasya putro mahātejāḥ prahlādo nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 4.2 śambarasyānvaye jātaḥ kamburnāma mahāsuraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kambukeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 123, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karmadeśvaratīrthamāhatmyavarṇanaṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadeśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmatīrthamāhātmyavarṇanaṃ nāmaikonatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 1.3 sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādivārāhatīrthamāhātmyavarṇanaṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaramāhātmyavarṇanaṃ nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 3.1 tasya patnī mahābhāgā hyahalyā nāma viśrutā /
SkPur (Rkh), Revākhaṇḍa, 136, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakratīrthamāhātmyavarṇanam nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 6.2 nagaraṃ kuṇḍinaṃ nāma bhīṣmakaḥ paripāti hi //
SkPur (Rkh), Revākhaṇḍa, 142, 9.1 dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 12.2 tataḥ sā rukmiṇīnāma brāhmaṇaiḥ kīrtitā tadā //
SkPur (Rkh), Revākhaṇḍa, 142, 67.2 nirmālyarūpapratimāni tāni ko nāma sādhuḥ punarādadāti //
SkPur (Rkh), Revākhaṇḍa, 142, 102.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśītīrthamahātmyavarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 27.1 iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 52.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārgaleśvaratīrthamāhātmyavarṇanaṃ nāma dvipañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 22.2 cāṇakyo nāma rājābhūcchuklatīrthaṃ ca veda saḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 23.2 ko 'sau dvijavaraśreṣṭha cāṇakyo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 25.3 cāṇakyo nāma rājarṣir bubhuje pṛthivīmimām //
SkPur (Rkh), Revākhaṇḍa, 155, 38.1 ikṣvākusaṃbhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 41.2 ikṣvākusambhavo rājā cāṇakyo nāma dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 120.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 56.3 yā sā vaitaraṇī nāma yamadvāre mahāsarit //
SkPur (Rkh), Revākhaṇḍa, 159, 103.1 iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mokṣatīrthamāhātmyavarṇanaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sarpatīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgatīrthamāhātmyavarṇanaṃ nāma triṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 6.2 mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva /
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //
SkPur (Rkh), Revākhaṇḍa, 168, 15.1 tatastvanantare kāle kaikasī nāma rākṣasī /
SkPur (Rkh), Revākhaṇḍa, 168, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅkūreśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 33.2 rākṣasaḥ śambaro nāma śyenarūpeṇa cāgamat //
SkPur (Rkh), Revākhaṇḍa, 169, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 61.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śāṇḍilīṛṣisaṃvādavarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuddheśvaratīrthamāhātmyavarṇanaṃ nāma trisaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 3.1 pātālaṃ sutalaṃ nāma tasyaiva nitalaṃ hyadhaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gaṅgāvahakatīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśāśvamedhatīrthamāhātmyavarṇanaṃ nāmāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 10.2 bhṛgurnāma mahādevi tapastaptvā sudāruṇam /
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /
SkPur (Rkh), Revākhaṇḍa, 181, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchotpattivarṇanaṃ nāmaikāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchatīrthamāhātmyavarṇanaṃ nāma dvyaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kedāreśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma caturaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 185, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma pañcāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kālāgnirudratīrthamāhātmyavarṇanaṃ nāma saptāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śālagrāmatīrthamahātmyavarṇanaṃ nāmāṣṭāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 43.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśādityatīrthamāhātmyavarṇanaṃ nāmaikanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 88.2 urvaśī nāma kalyāṇī bhaviṣyati varāpsarāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 96.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye śrīpatyutpattivarṇanaṃ nāma dvinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 72.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 33.3 nārāyaṇagirirnāma tena me'tra bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 194, 36.2 nārāyaṇagirirnāma devarūpaṃ śubhekṣaṇe //
SkPur (Rkh), Revākhaṇḍa, 194, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpativivāhavarṇanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 1.2 devatīrthe tu kiṃ nāma māhātmyaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 195, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma pañcanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃsatīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mūlasthānatīrthamāhātmyavarṇanaṃ nāma saptanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 65.1 mānase kumudā nāma viśvakāyā tathā 'pare /
SkPur (Rkh), Revākhaṇḍa, 198, 65.2 gomante gomatī nāma mandare kāmacāriṇī //
SkPur (Rkh), Revākhaṇḍa, 198, 69.1 śrīśaile mādhavī nāma bhadre bhadreśvarīti ca /
SkPur (Rkh), Revākhaṇḍa, 198, 72.2 gayāyāṃ vimalā nāma maṅgalā puruṣottame //
SkPur (Rkh), Revākhaṇḍa, 198, 74.1 vipule vipulā nāma kalyāṇī malayācale /
SkPur (Rkh), Revākhaṇḍa, 198, 80.1 māṇḍavye māṇḍukī nāma svāhā māheśvare pure /
SkPur (Rkh), Revākhaṇḍa, 198, 86.1 śaṅkhoddhāre dhvanirnāma dhṛtiḥ piṇḍārake tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 87.1 veṇāyāmamṛtā nāma badaryāmurvaśī tathā /
SkPur (Rkh), Revākhaṇḍa, 198, 90.1 sūryabimbe prabhā nāma mātṝṇāṃ vaiṣṇavī matā /
SkPur (Rkh), Revākhaṇḍa, 198, 91.1 citre brahmakalā nāma śaktiḥ sarvaśarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 198, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āśvinatīrthamāhātmyavarṇanaṃ nāmaikonadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāvitrītīrthamāhātmyavarṇanaṃ nāma dviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāmaikottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma tryuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 3.1 kṣetrapālo vasettatra ḍhauṇḍheśo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 205, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kurkurītīrthamāhātmyavarṇanaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśakanyātīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇamocanatīrthamāhātmyavarṇanaṃ nāmāṣṭottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 187.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārabhūtitīrthamāhātmyavarṇanaṃ nāma navādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṅkhilatīrthamāhātmyavarṇanaṃ nāma daśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe muṇḍitīrthamāhātmyavarṇanaṃ nāmaikādaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ekaśālaḍiṇḍimeśvaratīrthamāhātmyavarṇanaṃ nāma dvādaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āmaleśvaratīrthamāhātmyavarṇanaṃ nāma trayodaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīkapālatīrthamāhātmyavarṇanaṃ nāma caturdaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 215, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śṛṅgitīrthamāhātmyavarṇanaṃ nāma pañcadaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma saptadaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāmaikonaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe loṭaṇeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃseśvaratīrthamāhātmyavarṇanaṃ nāmaikaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tilādeśvaratīrthamāhātmyavarṇanaṃ nāma dvāviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 1.3 alikā nāma gāndharvī kuśīlā kuṭilāśayā //
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 68.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe parārthatīrthayātrāphalakathanaṃ nāmāṣṭaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.2 tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.2 dvīpeśvaraṃ nāma tīrthaṃ puṇyaṃ yajñeśvaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.2 vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.3 tīrthaṃ dharmeśvaraṃ nāma luṅkeśvaram ataḥ param //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 56.1 maṇināgeśvaraṃ nāma maṇinadyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 65.1 tīrthaṃ koṭīśvaraṃ nāma tathā saṃkarṣaṇāhvayam /
SkPur (Rkh), Revākhaṇḍa, 231, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 7, 21.1 eṣa nāma paraś cāśu jāyate dvijasattama /
SātT, 7, 26.2 pumān atra na saṃdeho vinā nāmāparādhataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 39.2 dhūpaṃ nirbhedakaṃ nāma svayaṃ rudreṇa bhāṣitam //
UḍḍT, 1, 65.2 asidhārāṅgadā nāma svayaṃ rudreṇa bhāṣitā //
UḍḍT, 3, 9.2 uoṃ namo bhagavate uḍḍāmareśvarāya maheśvaro nāma svāhā /
UḍḍT, 9, 1.2 āsphoṭī nāma vikhyātā nāgadamanīti viśrutā //
UḍḍT, 12, 45.5 kārtavīryārjuno nāma rājā bāhusahasrabhṛt /