Occurrences

Aitareya-Āraṇyaka
Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasendracūḍāmaṇi
Rasādhyāya
Smaradīpikā
Ānandakanda
Śivapurāṇa
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 1, 3, 6, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaveda (Paippalāda)
AVP, 1, 86, 5.1 dudvā ca dudvatī ca sthas tad vāṃ nāma tad vāṃ nāmadheyam /
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 1, 112, 4.1 viduṣī vāṃ nāmadheyam aśvinā sāraghaṃ madhu /
AVP, 4, 9, 1.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 109, 6.1 saṃvasava iti vo nāmadheyam ugraṃpaśyā rāṣṭrabhṛto hy akṣāḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 8.0 etaireva nāmadheyairgandhapuṣpadhūpadīpaiḥ amuṣmai namo 'muṣmai namaḥ ityabhyarcya //
BaudhGS, 2, 1, 5.4 iti nakṣatranāmadheyena //
BaudhGS, 2, 6, 3.1 mantrabrāhmaṇayor vedanāmadheyam //
BaudhGS, 3, 9, 8.1 pṛthak pṛthag etair eva nāmadheyair gandhapuṣpadhūpadīpair amuṣmai namo 'muṣmai nama iti //
BaudhGS, 3, 10, 6.0 jīrvaro grahapatir adhvaryur dhṛtarāṣṭra airāvato brahmadattas tāpaso hotā pṛthuśravā dūreśravā udgātā glāvaś cājagaraś ca prastotā pratihartā śitipṛṣṭho maitrāvaruṇaḥ takṣako vaiśālakir brāhmaṇācchaṃsy upanītis tārkṣyaḥ sadasyaḥ śikhātiśikhau neṣṭāpotārau vāruṇo hotācchāvākaścakraḥ piśaṅga āgnīdhraś cāhiro maheyaḥ subrahmaṇyo 'rbudo grāvastut sāṇḍa unnetā paśago dhruvagopaḥ kaustuko dhurimejayaśca janamejayaś cety etair eva nāmadheyaiḥ samīcī nāmāsi prācī dik iti ṣaḍbhiḥ paryāyaiḥ hetayo nāma stha teṣāṃ vaḥ puro gṛhāḥ iti ṣaḍbhiḥ idaṃ sarpebhyo havir astu juṣṭam iti copasthānam //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 6.6 atha nāmadheyaṃ satyasya satyam iti /
Chāndogyopaniṣad
ChU, 6, 1, 4.2 vācārambhaṇaṃ vikāro nāmadheyaṃ mṛttikety eva satyam //
ChU, 6, 1, 5.2 vācārambhaṇaṃ vikāro nāmadheyaṃ loham ity eva satyam //
ChU, 6, 1, 6.2 vācārambhaṇaṃ vikāro nāmadheyaṃ kṛṣṇāyasam ity eva satyam /
ChU, 6, 4, 1.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 2.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 3.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
ChU, 6, 4, 4.5 vācārambhaṇaṃ vikāro nāmadheyaṃ trīṇi rūpāṇīty eva satyam //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 15.0 pumān ayaṃ janiṣyate 'sau nāmeti nāmadheyaṃ gṛhṇāti //
GobhGS, 2, 8, 8.0 jananād daśarātre vyuṣṭe śatarātre saṃvatsare vā nāmadheyakaraṇam //
GobhGS, 2, 8, 17.0 mātre caiva prathamaṃ nāmadheyam ākhyāya yathārtham //
GobhGS, 2, 10, 22.0 ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ //
GobhGS, 2, 10, 23.0 abhivādanīyaṃ nāmadheyaṃ kalpayitvā //
Gopathabrāhmaṇa
GB, 1, 2, 10, 9.0 tad yāḥ prācyo nadyo vahanti yāś ca dakṣiṇācyo yāś ca pratīcyo yāś codīcyas tāḥ sarvāḥ pṛthaṅnāmadheyā ity ācakṣate //
GB, 1, 2, 10, 10.0 tāsāṃ samudram abhipadyamānānāṃ chidyate nāmadheyaṃ samudra ity ācakṣate //
GB, 1, 2, 10, 12.0 teṣāṃ yajñam abhipadyamānānāṃ chidyate nāmadheyaṃ yajña ity evācakṣate //
GB, 2, 1, 22, 12.0 atho sukhasya vā etan nāmadheyaṃ kam iti //
GB, 2, 2, 5, 1.0 makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.8 atha nāmadheyairjuhoti /
HirGS, 2, 12, 4.1 atha yadi nāmadheyāni na vindyāt /
Jaiminigṛhyasūtra
JaimGS, 1, 9, 4.0 tasya nāmadheyaṃ dadyād dvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādy antarantastham //
JaimGS, 1, 12, 23.0 asāviti nāmadheyaṃ dadyāt //
Kauśikasūtra
KauśS, 4, 9, 20.1 puṃnāmadheye kumāraḥ //
Kauṣītakibrāhmaṇa
KauṣB, 5, 5, 17.0 atho sukhasya evaitan nāmadheyaṃ kam iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 19.1 etābhir eva catasṛbhir anupravacanīyāñ juhuyād yajuṣottamāṃ chandobhyaḥ svāheti kratunāmadheyena yathopācaritaḥ kratur bhavaty evaṃ sarvāṇi vedoktāni //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
Kāṭhakasaṃhitā
KS, 11, 10, 18.0 etāni vā apāṃ nāmadheyāni //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 8, 13.0 etāni vā apāṃ nāmadheyāni //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 2, 13, 6.1 astamita āditye payasi sthālīpākaṃ śrapayitvāthaitair nāmadheyair juhoti /
Nirukta
N, 1, 6, 5.0 dyur ityahno nāmadheyaṃ dyotata iti sataḥ //
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 21.2 samārṣeyāṇāṃ samānanāmadheyānāṃ ca sakṛdvacanam //
VārŚS, 3, 4, 1, 2.1 puṇyanāmadheyaṃ devayajanam adhyavasyati //
Āpastambadharmasūtra
ĀpDhS, 1, 8, 15.0 vyupatodavyupajāvavyabhihāsodāmantraṇanāmadheyagrahaṇapreṣaṇānīti guror varjayet //
ĀpDhS, 1, 29, 1.1 khaṭvāṅgam daṇḍārthe karmanāmadheyaṃ prabruvāṇaś caṅkramyeta ko bhrūṇaghne bhikṣām iti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 8, 29.0 sarvāṇi ha vā asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 8.0 nāmadheyaṃ prakāśaṃ kṛtvā //
Ṛgveda
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 7.3 ṛca ivāsyā nāmadheyaṃ subrahmaṇyeti /
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
Avadānaśataka
AvŚat, 3, 3.42 tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti /
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
Aṣṭasāhasrikā
ASāh, 1, 8.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo 'haṃ bhagavan etadeva bodhisattvanāmadheyaṃ na vedmi nopalabhe na samanupaśyāmi prajñāpāramitām api na vedmi nopalabhe na samanupaśyāmi /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.2 so 'haṃ bhagavan etadeva bodhisattvanāmadheyam avindan anupalabhamāno 'samanupaśyan prajñāpāramitām api avindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi etadeva bhagavan kaukṛtyaṃ syāt yo 'haṃ vastvavindan anupalabhamāno 'samanupaśyan nāmadheyamātreṇa āyavyayaṃ kuryāṃ yaduta bodhisattva iti /
ASāh, 1, 8.3 api tu khalu punarbhagavaṃstad api nāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 8.4 tatkasya hetoḥ avidyamānatvena tasya nāmadheyasya /
ASāh, 1, 8.5 evaṃ tannāmadheyaṃ na sthitaṃ nāsthitaṃ na viṣṭhitaṃ nāviṣṭhitam /
ASāh, 1, 33.13 evaṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ bodhisattvadharmam anupalabhamāno nāhaṃ bhagavan taṃ dharmaṃ samanupaśyāmi yasyaitannāmadheyaṃ yaduta bodhisattva iti /
ASāh, 1, 33.16 so 'haṃ bhagavan sarveṇa sarvaṃ sarvathā sarvaṃ taṃ dharmam anupalabhamāno 'samanupaśyan katamaṃ dharmaṃ katamena dharmeṇa katamasmin dharme 'vavadiṣyāmi anuśāsiṣyāmi buddha iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.17 bodhisattva iti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.18 prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 1, 33.19 tacca nāmadheyam anabhinirvṛttam /
ASāh, 2, 20.2 āgantukametannāmadheyaṃ prakṣiptam /
ASāh, 2, 20.3 avastukametannāmadheyaṃ prakṣiptam /
ASāh, 2, 20.4 anātmīyam etannāmadheyaṃ prakṣiptam /
ASāh, 2, 20.5 anārambaṇametannāmadheyaṃ prakṣiptaṃ yaduta sattvaḥ sattva iti /
ASāh, 3, 21.1 atha khalvāyuṣmānānando bhagavantametadavocat na bhagavan dānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.3 na bhagavan dhyānapāramitāyā varṇaṃ bhāṣate na nāmadheyaṃ parikīrtayati /
ASāh, 3, 21.4 api tu prajñāpāramitāyā evaikasyā bhagavān varṇaṃ bhāṣate nāmadheyaṃ ca parikīrtayati /
ASāh, 3, 21.6 prajñāpāramitāyā evāhamānanda varṇaṃ bhāṣe nāmadheyaṃ ca parikīrtayāmi nānyāsāṃ pāramitānām /
ASāh, 3, 21.8 tatkiṃ manyase ānanda apariṇāmitaṃ dānaṃ sarvajñatāyāṃ dānapāramitānāmadheyaṃ labhate āyuṣmānānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.9 bhagavānāha tatkiṃ manyase ānanda apariṇāmitaṃ śīlam apariṇāmitā kṣāntir apariṇāmitaṃ vīryam apariṇāmitaṃ dhyānam tatkiṃ manyase ānanda apariṇāmitā prajñā sarvajñatāyāṃ prajñāpāramitānāmadheyaṃ labhate ānanda āha no hīdaṃ bhagavan /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.11 acintyā sā bhagavan prajñā paramācintyā sā bhagavan prajñā yā kuśalamūlāni sarvajñatāpariṇāmena pariṇāmayati bhagavānāha tasmāttarhi ānanda paramatvātsā prajñā pāramitānāmadheyaṃ labhate yayā sarvajñatāyāṃ pariṇāmitāni kuśalamūlāni pāramitānāmadheyaṃ labhante /
ASāh, 3, 21.20 prajñāpāramitāparigṛhītatvācca pāramitānāmadheyaṃ labhante /
ASāh, 7, 2.4 tadyathāpi nāma kauśika jātyandhānāṃ śataṃ vā sahasraṃ vā śatasahasraṃ vā apariṇāyakamabhavyaṃ mārgāvatārāya abhavyaṃ grāmaṃ vā nagaraṃ vā nigamaṃ vā gantum evameva kauśika dānaṃ śīlaṃ kṣāntivīryaṃ dhyānaṃ ca prajñāpāramitānāmadheyaṃ labhate /
ASāh, 7, 2.7 kutaḥ punaḥ sarvajñatāmanuprāpsyati yadā punaḥ kauśika dānaṃ śīlaṃ kṣāntirvīryaṃ dhyānaṃ ca prajñāpāramitāparigṛhītaṃ bhavati tadā pāramitānāmadheyaṃ pāramitāśabdaṃ labhate /
ASāh, 8, 19.4 ebhireva nāmabhirebhireva padairebhirevākṣaraiḥ subhūtināmadheyaireva bhikṣubhiriyameva prajñāpāramitopadiṣṭā ayameva prajñāpāramitāparivartaḥ /
ASāh, 9, 1.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat prajñāpāramiteti bhagavan nāmadheyamātram etat /
ASāh, 10, 15.2 āyuṣmān śāriputra āha kathaṃ bhagavan caritāvī bodhisattvo mahāsattvo bhaviṣyati kathaṃ caritāvīti nāmadheyaṃ labhate bhagavānāha iha śāriputra bodhisattvo mahāsattvo balāni na kalpayati vaiśāradyāni na kalpayati buddhadharmānapi na kalpayati sarvajñatāmapi na kalpayati /
ASāh, 10, 15.5 evaṃ sa caritāvītyucyate caritāvīti nāmadheyaṃ labhate //
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
Lalitavistara
LalVis, 7, 69.1 tato rājñaḥ śuddhodanasyaitadabhūt kimahaṃ kumārasya nāmadheyaṃ kariṣyāmīti /
LalVis, 10, 11.1 yeṣāmahaṃ nāmadheyaṃ lipīnāṃ na prajānami /
Mahābhārata
MBh, 1, 31, 4.2 bahutvān nāmadheyāni bhujagānāṃ tapodhana /
MBh, 1, 31, 16.2 bahutvān nāmadheyānām itare na prakīrtitāḥ //
MBh, 1, 57, 106.1 teṣām aparimeyāni nāmadheyāni sarvaśaḥ /
MBh, 1, 61, 83.5 jyeṣṭhānujyeṣṭhatāṃ caiva nāmadheyāni vā vibho /
MBh, 1, 61, 83.35 nāmadheyānupūrvyā ca jyeṣṭhānujyeṣṭhatāṃ viduḥ /
MBh, 1, 61, 88.32 cakratur nāmadheyaṃ ca tasya bālasya tāvubhau /
MBh, 1, 69, 51.1 yeṣām aparimeyāni nāmadheyāni sarvaśaḥ /
MBh, 1, 104, 15.1 nāmadheyaṃ ca cakrāte tasya bālasya tāvubhau /
MBh, 1, 108, 1.2 jyeṣṭhānujyeṣṭhatāṃ teṣāṃ nāmadheyāni cābhibho /
MBh, 1, 108, 15.1 nāmadheyānupūrvyeṇa viddhi janmakramaṃ nṛpa /
MBh, 1, 109, 2.1 nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ /
MBh, 2, 46, 35.1 nāmadheyāni ratnānāṃ purastānna śrutāni me /
MBh, 4, 60, 18.1 moghaṃ tavedaṃ bhuvi nāmadheyaṃ duryodhanetīha kṛtaṃ purastāt /
MBh, 5, 71, 15.2 nāmadheyaṃ ca gotraṃ ca tad apyeṣāṃ na śiṣyate //
MBh, 6, 6, 1.2 nadīnāṃ parvatānāṃ ca nāmadheyāni saṃjaya /
MBh, 6, 12, 32.1 na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca /
MBh, 6, 103, 73.1 striyāṃ strīnāmadheye ca vikale caikaputrake /
MBh, 7, 128, 8.1 gotrāṇāṃ nāmadheyānāṃ kulānāṃ caiva māriṣa /
MBh, 9, 11, 40.1 śravaṇānnāmadheyānāṃ pāṇḍavānāṃ ca kīrtanāt /
MBh, 12, 175, 32.3 nāmadheyānurūpasya mānasasya mahātmanaḥ //
MBh, 12, 186, 24.1 tvaṃkāraṃ nāmadheyaṃ ca jyeṣṭhānāṃ parivarjayet /
MBh, 12, 218, 5.3 ajānato mamācakṣva nāmadheyaṃ śucismite //
MBh, 12, 224, 56.1 ṛṣīṇāṃ nāmadheyāni yāśca vedeṣu sṛṣṭayaḥ /
MBh, 12, 285, 18.2 nāmadheyāni tapasā tāni ca grahaṇaṃ satām //
MBh, 13, 146, 22.1 nāmadheyāni vedeṣu bahūnyasya yathārthataḥ /
MBh, 14, 39, 23.3 jñeyāni nāmadheyāni narair adhyātmacintakaiḥ //
MBh, 14, 51, 28.2 nivedya nāmadheye sve tasya pādāvagṛhṇatām //
Manusmṛti
ManuS, 2, 30.1 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
ManuS, 2, 123.1 nāmadheyasya ye kecid abhivādaṃ na jānate /
Rāmāyaṇa
Rām, Ār, 51, 5.2 viśrāvya nāmadheyaṃ hi yuddhe nāsti jitā tvayā //
Rām, Ki, 55, 18.2 nāmadheyam idaṃ bhrātuś cirasyādya mayā śrutam //
Rām, Ki, 65, 22.2 tato hi nāmadheyaṃ te hanumān iti kīrtyate //
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 1, 183.2 ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca //
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 1, 1, 79.1 tadanu tasyāḥ pāvakasaṃskāraṃ viracya śokākulacetāḥ bālamenamagatimādāya satyavarmavṛttāntavelāyāṃ tannivāsāgrahāranāmadheyasyāśrutatayā tadanveṣaṇamaśakyamityālocya bhavadamātyatanayasya bhavānevābhirakṣiteti bhavantam enam ānayam iti //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 5, 14.5 kanyākumārāvevam anyonyapurātanajanananāmadheye paricite parasparajñānāya sābhijñamuktvā manojarāgapūrṇamānasau babhūvatuḥ //
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 23.3 sa ca vidyeśvaranāmadheyo 'hamaindrajālikavidyākovido vividhadeśeṣu rājamanorañjanāya bhramannujjayinīmadyāgato 'smi iti śaśaṃsa /
DKCar, 2, 6, 23.1 yastvamuttamāt sārthavāhād arthadāsād utpadya kośadāsa iti gurubhirabhihitanāmadheyaḥ punar madatyāsaṅgād veśadāsa iti dviṣadbhiḥ prakhyāpito 'si tasmiṃstvayyuparate yadyahaṃ jīveyaṃ nṛśaṃso veśa iti samarthayeyaṃ lokavādam //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 1, 48.0 tenaikasya dāraka iti nāmadheyaṃ vyavasthāpitam aparasya pālaka iti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 9.0 jñātaya ūcuḥ ayaṃ dārako bhavasya gṛhapateḥ putraḥ tasmādbhavatu bhavila iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 11.0 tasya bhavatrāta iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 13.0 tasya bhavanandīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 49.0 tasya jñātayaḥ saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 3, 53.0 tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 3, 140.0 tasya vistareṇa jātimahaṃ kṛtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Divyāv, 13, 46.1 atha tasya jñātayo lokadharmānuvṛttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhāḥ kiṃ bhavatu dārakasya nāmeti //
Divyāv, 13, 49.1 tasya svāgata iti nāmadheyaṃ vyavasthāpitam //
Divyāv, 19, 148.1 tasya jyotiṣka iti nāmadheyaṃ vyavasthāpitam //
Harivaṃśa
HV, 16, 19.1 nāmadheyāni cāpy eṣām imāny āsan narādhipa /
Kāmasūtra
KāSū, 3, 1, 10.2 apraśastanāmadheyāṃ ca guptāṃ dattāṃ ghonāṃ pṛṣatām ṛṣabhāṃ vinatāṃ vikaṭāṃ vimuṇḍāṃ śucidūṣitāṃ sāṃkarikīṃ rākāṃ phalīnīṃ mitrāṃ svanujām varṣakarīṃ ca varjayet //
Liṅgapurāṇa
LiPur, 1, 61, 47.2 tathā svanāmadheyeṣu dākṣāyaṇyaḥ samutthitāḥ //
LiPur, 1, 70, 259.2 ṛṣīṇāṃ nāmadheyāni yāś ca vedeṣu vṛttayaḥ //
Matsyapurāṇa
MPur, 8, 7.2 diśāṃ gajānāmadhipaṃ cakāra gajendramairāvatanāmadheyam //
MPur, 8, 12.1 caturbhir ebhiḥ pṛthunāmadheyo nṛpo'bhiṣiktaḥ prathamaṃ pṛthivyām /
MPur, 8, 12.2 gate'ntare cākṣuṣanāmadheye vaivasvatākhye ca punaḥ pravṛtte /
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 100, 14.2 padmānyathādāya tato bahūni gataḥ puraṃ vaidiśanāmadheyam //
MPur, 122, 36.1 tāsāṃ tu nāmadheyāni parimāṇaṃ tathaiva ca /
MPur, 132, 7.1 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 23.1, 1.0 atra ghora ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 3, 25, 1.0 atra śarva ityetad bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 26, 1.0 atra ṛṣiḥ ityetad bhagavatā nāmadheyam //
PABh zu PāśupSūtra, 5, 27, 1.0 atrāpi vāgviśuddha ityapi bhagavato nāmadheyam //
PABh zu PāśupSūtra, 5, 39, 74.0 atreśa ityetad bhagavato nāmadheyam //
Viṣṇupurāṇa
ViPur, 1, 5, 64.1 ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai /
ViPur, 4, 24, 116.1 bahutvān nāmadheyānāṃ parisaṃkhyā kule kule /
Viṣṇusmṛti
ViSmṛ, 27, 5.1 āśaucavyapagame nāmadheyam //
Abhidhānacintāmaṇi
AbhCint, 2, 162.1 pratyākhyānaṃ vidyāpravādakalyāṇanāmadheye ca /
AbhCint, 2, 174.2 gotrasaṃjñānāmadheyākhyāhvābhikhyāśca nāma ca //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 24.1 tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ /
BhāgPur, 2, 6, 25.1 nāmadheyāni mantrāśca dakṣiṇāśca vratāni ca /
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 3, 33, 6.1 yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit /
BhāgPur, 4, 10, 30.3 yannāmadheyamabhidhāya niśamya cāddhā loko 'ñjasā tarati dustaramaṅga mṛtyum //
BhāgPur, 4, 19, 18.2 nāmadheyaṃ dadustasmai vijitāśva iti prabho //
BhāgPur, 4, 22, 56.1 rājetyadhānnāmadheyaṃ somarāja ivāparaḥ /
BhāgPur, 10, 2, 11.1 nāmadheyāni kurvanti sthānāni ca narā bhuvi /
Bhāratamañjarī
BhāMañj, 13, 1601.2 ajñātanāmadheyānāṃ neha matsaṃnidhau gatiḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 136.2 māṅgalyanāmadheyā ca śākaśreṣṭhā yaśaskarī //
Hitopadeśa
Hitop, 0, 10.2 asti bhāgīrathītīre pāṭaliputranāmadheyaṃ nagaram /
Hitop, 3, 2.2 asti karpūradvīpe padmakelināmadheyaṃ saraḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 108.2 nāmadheyaṃ daśamyāṃ tu dvādaśyāṃ vāsya kārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 116.2 nāmadheyaṃ daśamyāṃ ca kecidicchanti pārthiva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 121.1 nāmadheyasvarūpaṃ ca varṇabhedena darśayati manuḥ /
Rasamañjarī
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
Rasendracūḍāmaṇi
RCūM, 11, 1.1 gandhāśmatālatuvarīkunaṭīsauvīrakaṅkuṣṭhakhecaragairikanāmadheyāḥ /
RCūM, 14, 18.1 śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /
Rasādhyāya
RAdhy, 1, 480.2 tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ //
RAdhy, 1, 481.1 tadātmajaś campanāmadheyo rasajñageyojjvalakāntikīrtiḥ /
Smaradīpikā
Smaradīpikā, 1, 3.2 tena tannāmadheyena nirmitā smaradīpikā //
Ānandakanda
ĀK, 1, 3, 61.1 jātakarma ca dīkṣāṅgaṃ nāmadheyaṃ ca kalpayet /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 12.2 nimīlite cakṣuṣī me bhavatyā sa svedajaścāndhakanāmadheyaḥ //
ŚivaPur, Dharmasaṃhitā, 4, 24.1 mamātmajaṃ tvandhakanāmadheyaṃ tvattulyavīryyaṃ hyaparājitaṃ ca /
Śukasaptati
Śusa, 3, 3.10 tato bhāryādvayasya rukmiṇīsundarīnāmadheyasya yaḥ saṃvādaṃ vadati sa satyaḥ /
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 50.2 maṅgalyanāmadheyā ca śākaśreṣṭhā payasvinī //
Gokarṇapurāṇasāraḥ
GokPurS, 11, 52.1 śālūkinyās tathotpattiṃ nāmadheyaṃ ca śaṃsa me /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //
KaṭhĀ, 3, 4, 238.0 te devā etena nāmadheyena priyeṇa dhāmnopahvayan yat pravargyaḥ //
KaṭhĀ, 3, 4, 239.0 svenaivainaṃ nāmadheyena priyeṇa dhāmanopahvayate //
KaṭhĀ, 3, 4, 274.0 etāni vā etasyāniruktāni nāmadheyāni bhuvo nṛmṇo nidhis svar jyotiḥ //
Mugdhāvabodhinī
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 100.1 iti hi ajita etena paraṃparodāhāreṇa candrasūryapradīpanāmakānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām ekanāmadheyānām ekakulagotrāṇāṃ yad idaṃ bharadvājasagotrāṇāṃ viṃśatitathāgatasahasrāṇyabhūvan //
SDhPS, 1, 101.1 tatra ajita teṣāṃ viṃśatitathāgatasahasrāṇāṃ pūrvakaṃ tathāgatamupādāya yāvat paścimakastathāgataḥ so 'pi candrasūryapradīpanāmadheya eva tathāgato 'bhūdarhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 3, 136.1 atha khalu te kumārakāsteṣāṃ krīḍanakānāṃ ramaṇīyakānāmarthāya yathepsitānāṃ yathāsaṃkalpitānāmiṣṭānāṃ kāntānāṃ priyāṇāṃ manaāpānāṃ nāmadheyāni śrutvā tasmādādīptādagārāt kṣipramevārabdhavīryā balavatā javena anyonyam apratīkṣamāṇāḥ kaḥ prathamaṃ kaḥ prathamataramityanyonyaṃ saṃghaṭṭitakāyās tasmād ādīptādagārāt kṣiprameva nirdhāvitāḥ //
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //
SDhPS, 5, 17.1 te ca pṛthak pṛthaṅ nānānāmadheyāni pratilabhante //
SDhPS, 7, 244.1 ye ca mama parinirvṛtasya anāgate 'dhvani śrāvakā bhaviṣyanti bodhisattvacaryāṃ ca śroṣyanti na cāvabhotsyante bodhisattvā vayamiti kiṃcāpi te bhikṣavaḥ sarve parinirvāṇasaṃjñinaḥ parinirvāsyanti api tu khalu punarbhikṣavo yadahamanyāsu lokadhātuṣvanyonyairnāmadheyairviharāmi tatra te punarutpatsyante tathāgatajñānaṃ paryeṣamāṇāḥ //
SDhPS, 8, 71.1 tatra kāśyapa anenaikena nāmadheyena pañca tathāgataśatāni bhaviṣyanti //
SDhPS, 8, 73.1 sarvāṇyeva samantaprabhāsanāmadheyāni bhaviṣyanti //
SDhPS, 11, 27.1 yadā punaste buddhā bhagavanto mamātmabhāvavigraham udghāṭya darśayitukāmā bhaveyuścatasṛṇāṃ parṣadām atha taistathāgatairdaśasu dikṣvanyonyeṣu buddhakṣetreṣu ya ātmabhāvanirmitāstathāgatavigrahā anyānyanāmadheyās teṣu teṣu buddhakṣetreṣu sattvānāṃ dharmaṃ deśayanti tān sarvān saṃnipātya tairātmabhāvanirmitaistathāgatavigrahaiḥ sārdhaṃ paścādayaṃ mamātmabhāvavigrahastūpaḥ samudghāṭya upadarśayitavyaścatasṛṇāṃ parṣadām //
SDhPS, 12, 17.2 na me bhagavatā nāmadheyaṃ parikīrtitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 37.0 devatānāmadheyaṃ ca upāṃśu nigamasthāneṣu //
ŚāṅkhŚS, 9, 1, 3.0 śrūyamāṇaṃ prākṛtaṃ nāmadheyam anyasmin dravye prakṛtiṃ nivartayati //