Occurrences

Aitareya-Āraṇyaka
Baudhāyanagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Rāmāyaṇa
Vaikhānasadharmasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 17.0 kūrcān hotrakāḥ samārohanti brahmā caudumbarīm āsandīm udgātā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 5.1 yāvanta ṛtvijas tāvanti kāṃsyāni pātrāṇi sāpidhānāni tāvataḥ kūrcān //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 7.0 tām uttareṇodgātā gatvā paścād upaviśya bhūmispṛśo 'syāḥ pādān kṛtvā kūrcānadhastād upohyābhimṛśed bṛhadrathantare te pūrvau pādau śyaitanaudhase aparau vairūpavairāje anūcī śākvararaivate tiraścī ityetaiḥ pṛthagaṅgāni //
DrāhŚS, 10, 4, 14.0 tasminnārohati kūrcān āroheyuḥ praṣṭhī brahmā gṛhapatiḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 12.0 kūrcān itare 'dhyāsata ūrdhvā eva tad utkrāmanto yanti //
Vaitānasūtra
VaitS, 6, 4, 8.1 mādhyandine hotrakāḥ kūrcān kṛtvopaviśanti //
Rāmāyaṇa
Rām, Ay, 85, 71.1 āñjanīḥ kaṅkatān kūrcāṃś chattrāṇi ca dhanūṃṣi ca /
Vaikhānasadharmasūtra
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //