Occurrences

Vaikhānasagṛhyasūtra

Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 1, 7, 5.0 yajamānasya nakṣatranāmādi gotranāma sutāntaṃ mātṛgotranāmāntāt paraṃ śarmāntaṃ nāma praṇavādi bhavanto bruvantu puṇyāhaṃ svastyṛddhyantaṃ pratyekaṃ tridhā tridhā yathāvibhaktivācitamanuvācayeyuḥ //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 6, 5.0 bhūr ṛkṣu tveti bhuvo yajuḥṣu tveti suvaḥ sāmasu tvetīṣṭutasta ity analasya ta itīdaṃ vatsyāva iti ṣaḍbhiḥ karṇe japitvā nāma śarmāntaṃ kuryāt //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 4.0 ṛgyajuḥsāmātharvabhir mantrair vaiṣṇavairdevaṃ saṃstūya namo'ntair nāmabhiḥ praṇamet //
VaikhGS, 3, 15, 4.0 dvārasya dakṣiṇato nidhāyāṅgāravarṇe paristīrya kaṇasarṣapair hastena śaṇḍe ratho 'yaḥ śaṇḍo marka ālikhanvilikhannaryamṇa āntrīmukhaḥ keśinīretān ghnataitān pūrva eṣāṃ miśravāsaso naktaṃcāriṇo niśīthacāriṇī tāsāṃ tvam ayaṃ te yonir mama nāmeti vyāhṛtīśca hutvā prakṣālya pāṇimavanīmālabhya yatte susīma iti medhāyai ghṛtaṃ karoti //
VaikhGS, 3, 19, 4.0 dīrghāntam abhiniṣṭhāntaṃ vā ghoṣavadādyantaraṃ dvipratiṣṭhitāntasthaṃ mṛṣṭākṣarapadasvaraṃ dvivarṇaṃ caturvarṇaṃ vā nāma śasyate //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 19, 5.0 yathoktaṃ mama nāma prathamamiti gotranāmayuktaṃ tadarhaṃ nāma kuryāt dve nāmanī tu nakṣatranāma rahasyam //
VaikhGS, 3, 19, 6.0 agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet //
VaikhGS, 3, 22, 9.0 tacchiṣṭena puṣpādinā guhasya śeṣamiti tannāmohitvā bālam alaṃkṛtya śāntiṃ vācayitvā nivartayet //