Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 30.3 nāmatastāni vakṣyāmi śṛṇu tvamṛṣisattama //
SkPur (Rkh), Revākhaṇḍa, 1, 38.1 navamaṃ bhagavannāma bhāgadvayavibhūṣitam /
SkPur (Rkh), Revākhaṇḍa, 1, 48.2 sanatkumāranāmnā hi tadvikhyātaṃ mahāmune //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 49.2 ityetairnāmabhirdivyaiḥ stūyate vedapāragaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 52.2 prātarutthāya nāmāni daśa pañca ca bhārata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.1 tamaso 'to mahānāmnā puruṣaḥ sa jagadguruḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.2 tasyāś cakre tato nāma svayameva pinākadhṛk //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 45.1 evaṃ yo vetti nāmāni nirgamaṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 46.2 sāhaṃ liṅgārcanaparā narmadā nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 53.1 pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate /
SkPur (Rkh), Revākhaṇḍa, 21, 27.2 nāmnā brahmeśvaraṃ puṇyaṃ saptasārasvataṃ puraḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 75.1 galitaṃ tena kapilā varṇato nāmato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //
SkPur (Rkh), Revākhaṇḍa, 22, 34.2 kapilā nāmatas tena viśalyā cocyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 138.1 kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 30, 6.1 tasya nāmnā tu tattīrthaṃ triṣu lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 31, 7.1 siddhastenaiva tannāmnā khyātaṃ loke mahacca tat /
SkPur (Rkh), Revākhaṇḍa, 32, 17.3 atra tvaṃ satataṃ tīrthe mama nāmnā bhava prabho //
SkPur (Rkh), Revākhaṇḍa, 33, 5.1 āsītkṛtayuge rājā nāmnā duryodhano mahān /
SkPur (Rkh), Revākhaṇḍa, 35, 8.2 dānavānāṃ patiḥ śreṣṭho mayo 'haṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 16.2 nāma cakre tadā tasya meghanādo bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 36, 4.1 sūto vajradharasyeṣṭo mātalirnāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 3.3 vedavedāṅgatattvajño marīcirnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 10.1 sarvalakṣaṇasampannaḥ karañjo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 17.2 svanāmnātra mahādevaṃ sthāpayitvā yayau gṛham //
SkPur (Rkh), Revākhaṇḍa, 41, 7.2 cakāra nāma suprīta ṛṣidevasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 8.2 tasmād vaiśravaṇo nāma tava dattaṃ mayānagha //
SkPur (Rkh), Revākhaṇḍa, 41, 21.2 uttamaṃ paramaṃ puṇyaṃ kuṇḍaleśvaranāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 44, 12.2 yā sā gīrvāṇanāmnyanyā vahet puṇyā mahānadī //
SkPur (Rkh), Revākhaṇḍa, 50, 37.3 kanyānāma samuccārya na doṣāya kadācana //
SkPur (Rkh), Revākhaṇḍa, 56, 35.1 māhātmyam asya tīrthasya nāma caivāsya kīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 56, 76.2 vratasthā niyatāhārā nāmnā bhānumatī satī //
SkPur (Rkh), Revākhaṇḍa, 57, 12.1 tatparva kīrtayāṃścakruḥ padmakaṃ nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 6.1 sthāne 'smin devadeveśa mama nāmnā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 72, 38.4 upakārāya lokānāṃ mama nāmnaiva śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 74, 1.3 sarvapāpaharaṃ martye nāmnā vai gautameśvaram //
SkPur (Rkh), Revākhaṇḍa, 75, 1.3 śaṅkhacūḍasya nāmnā vai prasiddhaṃ bhūmimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 78, 26.1 tīrthe nāradanāmākhye revāyāścottare taṭe /
SkPur (Rkh), Revākhaṇḍa, 83, 2.2 hanūmanteśvaraṃ nāma kathaṃ jātaṃ vadasva me /
SkPur (Rkh), Revākhaṇḍa, 83, 29.2 upakārāya lokānāṃ nāmāni tava mārute //
SkPur (Rkh), Revākhaṇḍa, 84, 17.2 hanūmanteśvaro nāmnā sarvahatyāharastadā //
SkPur (Rkh), Revākhaṇḍa, 84, 26.2 ekasthaṃ liṅganāmātha kalākumbhastathābhavat //
SkPur (Rkh), Revākhaṇḍa, 84, 43.2 svasthānam agaman pūrvaṃ muktvā tannāma cottamam //
SkPur (Rkh), Revākhaṇḍa, 86, 12.1 nāmnā saṃpūjayāmāsa tuṣṭāva stutibhirmudā /
SkPur (Rkh), Revākhaṇḍa, 90, 1.3 jalaśāyīti vai nāma vikhyātaṃ vasudhātale //
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 97, 59.3 nāmnā yojanagandheti dvitīyaṃ satyavatyapi //
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
SkPur (Rkh), Revākhaṇḍa, 103, 68.3 pratyakṣā vaiṣṇavī māyā eraṇḍīnāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 2.2 tasya putro mahātejāḥ prahlādo nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 19.2 sahasrakiraṇaṃ devaṃ nāmamantravidhānataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 38.1 iti dvādaśanāmāni japankṛtvā pradakṣiṇām /
SkPur (Rkh), Revākhaṇḍa, 132, 1.3 sarvapāpaharaṃ tīrthaṃ vārāhaṃ nāma nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 16.2 sthāpanā ca kṛtā sarvaiḥ svanāmnaiva pṛthakpṛthak //
SkPur (Rkh), Revākhaṇḍa, 136, 21.1 ahalyeśvaranāmānaṃ svagṛhe cāgamatpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 9.1 dvitīyā tanayā jajñe rukmiṇī nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 11.2 svastikaṃ vācayitvāsyāścakre nāmeti rukmiṇī //
SkPur (Rkh), Revākhaṇḍa, 149, 7.2 japed dvādaśanāmāni devasya purataḥ sthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 12.2 tannaśyati na sandeho māsanāmānukīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 149, 14.2 yanmāsādhipater viṣṇor māsanāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 153, 25.2 revāyā uttare kūle ādityeśvaranāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 23.2 ko 'sau dvijavaraśreṣṭha cāṇakyo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 44.1 gataḥ kutra durācāraścāṇakyo nāmatastviha /
SkPur (Rkh), Revākhaṇḍa, 159, 45.2 hitānāma hi tā nāḍyastāsāṃ madhye śaśiprabhā //
SkPur (Rkh), Revākhaṇḍa, 167, 15.2 mārkaṇḍeśvaranāmnā vai viṣṇuṃ tribhuvaneśvaram //
SkPur (Rkh), Revākhaṇḍa, 168, 11.2 jajñe viśravaso rājannāmnā vaiśravaṇaḥ śrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 25.1 mama nāmnā sthito 'nena vareṇa tripurāntaka /
SkPur (Rkh), Revākhaṇḍa, 168, 32.2 aṅkūreśvaranāmānaṃ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 168, 41.3 aṅkūreśvaranāmākhye mṛtānāṃ sugatirbhavet //
SkPur (Rkh), Revākhaṇḍa, 169, 24.2 tasyā nāma kṛtaṃ pitrā harṣāt kāmapramodinī //
SkPur (Rkh), Revākhaṇḍa, 172, 34.2 māṇḍavyeśvaranāmānaṃ nārāyaṇa iti smṛtam //
SkPur (Rkh), Revākhaṇḍa, 180, 52.1 nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 181, 57.3 siddhikṣetram idaṃ sarvaṃ bhavitā mama nāmataḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 64.2 mama nāmnā tu viprarṣe tava nāmnā tu śobhanam /
SkPur (Rkh), Revākhaṇḍa, 181, 64.2 mama nāmnā tu viprarṣe tava nāmnā tu śobhanam /
SkPur (Rkh), Revākhaṇḍa, 182, 4.2 evameva dvijaśreṣṭha mama nāmāṅkitaṃ puram /
SkPur (Rkh), Revākhaṇḍa, 182, 46.2 sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī //
SkPur (Rkh), Revākhaṇḍa, 184, 2.1 dhautapāpaṃ tu tattena nāmnā lokeṣu viśrutam /
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 193, 36.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 37.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 38.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 39.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 193, 40.2 tvannāmasmaraṇāt pāpamaśeṣaṃ naḥ praṇaśyatu //
SkPur (Rkh), Revākhaṇḍa, 194, 27.1 mūlaśrīpatināmānaṃ vāñchite prāpnuyāt phalam /
SkPur (Rkh), Revākhaṇḍa, 194, 59.1 lakṣmīḥ śrīpatināmānamāha devaṃ vacastadā /
SkPur (Rkh), Revākhaṇḍa, 198, 92.1 etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam /
SkPur (Rkh), Revākhaṇḍa, 198, 93.2 paṭhatyaṣṭottaraśataṃ nāmnāṃ yaḥ śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 205, 1.3 kurkurīnāma vikhyātaṃ sarvapāpapraṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 205, 3.1 kṣetrapālo vasettatra ḍhauṇḍheśo nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 119.1 gatvā sa narmadātīre nāma rudretyanusmaran /
SkPur (Rkh), Revākhaṇḍa, 211, 22.2 muṇḍināmeti vikhyātaṃ sarvapāpaharaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 214, 4.1 āṣāḍhī tu kṛtā tatra hyāṣāḍhīnāma viśrutam /
SkPur (Rkh), Revākhaṇḍa, 218, 58.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe jāmadagnyatīrthamāhātmyavarṇanaṃ nāmāṣṭādaśādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 2.1 nāmnā haṃseśvaraṃ puṇyaṃ vaimanasyavināśanam /
SkPur (Rkh), Revākhaṇḍa, 221, 24.1 svanāmnā bharataśreṣṭha haṃseśvaramanuttamam /
SkPur (Rkh), Revākhaṇḍa, 222, 10.1 tena sa sthāpito devaḥ svanāmnā bharatarṣabha /
SkPur (Rkh), Revākhaṇḍa, 223, 5.2 tataḥ svanāmnā saṃsthāpya vasavastaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 225, 14.3 svanāmnā sthāpayitveha māṃ tataḥ svargameṣyasi //
SkPur (Rkh), Revākhaṇḍa, 226, 13.2 tena nāmnā svayaṃ tasthau lokānāṃ hitakāmyayā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.1 nāmanirvacanaṃ tadvattathā kalpasamudbhavāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 13.2 ekaviṃśatikalpānāṃ tadvannāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 35.2 tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 232, 19.2 yāvanna narmadānāmakīrtanaṃ kriyate kalau //