Occurrences

Śāṅkhāyanaśrautasūtra

Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 14, 17.0 asāv asāv iti nāmanī yajamānasya abhivyāhṛtya uttarāṃ devayajyām āśāste bhūyo haviṣkaraṇam āśāsta āyur āśāste suprajāstvam āśāste divyaṃ dhāma āśāste //
ŚāṅkhŚS, 2, 4, 3.1 agnāviṣṇū mahi tad vāṃ mahitvaṃ pātaṃ ghṛtasya guhyāni nāma /
ŚāṅkhŚS, 2, 10, 2.3 dhiyo yo naḥ pracodayāt svarṇāma sarvaṃ sarvaṃ me bhūyāt svāhā /
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 12, 12.2 śataṃ himā mahyam amuṣyād iti putranāmāny abhivyāhṛtya /
ŚāṅkhŚS, 5, 3, 8.0 na sūktavāke yajamānasya nāma gṛhṇāti prāksavanīyāt //
ŚāṅkhŚS, 5, 9, 16.2 samudre 'ntarāyavo vicakṣaṇaṃ trir ahno nāma sūryasya manvata //
ŚāṅkhŚS, 6, 1, 6.0 barhiś cakṣuḥ śrotraṃ prāṇo 'sus tvaṅnābhir ūṣmā jñātināmāni śyenaṃ śalā kaśyapā kavaṣā srekaparṇovadhyagoham asneti yathāsamāmnātam //
ŚāṅkhŚS, 6, 1, 24.0 anyatra cāgnīṣomīyāt sūktavāke nāmagrahaṇam //
ŚāṅkhŚS, 15, 3, 7.2 tṛtīyena brahmaṇā saṃvidānās turīyeṇa manvata nāma dhenoḥ //