Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Ṭikanikayātrā
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Maṇimāhātmya
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rājanighaṇṭu
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Śukasaptati
Śāktavijñāna
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 10, 3, 7.1 vasur asīndranāmāyuṣmān chataśāradaḥ /
Atharvaveda (Śaunaka)
AVŚ, 9, 9, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
AVŚ, 13, 3, 18.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 15.1 tasmād dvināmā dvimukho vipro dviretā dvijanmā ceti //
BaudhDhS, 2, 3, 14.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.3 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
BhārGS, 1, 24, 6.6 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 25, 1.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 26, 13.0 vijñāyate ca tasmād dvināmā brāhmaṇo 'rdhuka iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 2.3 vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam /
HirGS, 2, 3, 2.5 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
HirGS, 2, 4, 12.2 vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 3.2 ātmā vai putranāmāsi sa jīva śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 49.0 sa eṣo 'ṣṭanāmā //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
Mānavagṛhyasūtra
MānGS, 1, 17, 5.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 18, 6.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
Pāraskaragṛhyasūtra
PārGS, 1, 16, 18.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 1, 18, 2.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
Taittirīyasaṃhitā
TS, 6, 3, 1, 3.7 tasmād dvināmā brāhmaṇo 'rdhukaḥ /
Vārāhagṛhyasūtra
VārGS, 2, 5.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
VārGS, 3, 2.0 dvināmā tu brāhmaṇaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 15, 9.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti mūrdhani trir avaghrāya //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 1.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
Ṛgveda
ṚV, 1, 164, 2.1 sapta yuñjanti ratham ekacakram eko aśvo vahati saptanāmā /
ṚV, 6, 18, 8.1 sa yo na muhe na mithū jano bhūt sumantunāmā cumuriṃ dhuniṃ ca /
Mahābhārata
MBh, 1, 68, 62.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
MBh, 1, 92, 55.4 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ /
MBh, 1, 93, 44.2 dvināmā śaṃtanoḥ putraḥ śaṃtanor adhiko guṇaiḥ //
MBh, 1, 95, 7.2 gandharvarājo balavāṃstulyanāmābhyayāt tadā /
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 209, 24.18 babhruvāhananāmā tu mama prāṇo bahiścaraḥ /
MBh, 3, 61, 45.2 sugṛhītanāmā vikhyāto vīrasena iti sma ha //
MBh, 3, 61, 102.2 satyanāmā bhavāśoka mama śokavināśanāt //
MBh, 4, 39, 19.2 tena devamanuṣyeṣu jiṣṇunāmāsmi viśrutaḥ //
MBh, 5, 132, 7.2 anvarthanāmā bhava me putra mā vyarthanāmakaḥ //
Rāmāyaṇa
Rām, Ār, 15, 9.2 yathārthanāmā suvyaktaṃ himavān himavān giriḥ //
Rām, Su, 59, 18.2 samīkṣya kopād dadhivaktranāmā nivārayāmāsa kapiḥ kapīṃstān //
Rām, Utt, 16, 30.1 sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 3.2 ātmā vai putranāmāsi saṃjīva śaradāṃ śatam //
Daśakumāracarita
DKCar, 2, 2, 77.1 anyaścātra sundaraka iti yathārthanāmā kalāguṇaiḥ samṛddho vasunā nātipuṣṭo 'bhavat //
DKCar, 2, 2, 110.1 kāsi vāsu kva yāsīti sadayamuktā trāsagadgadam agādīt ārya puryasyām aryavaryaḥ kuberadattanāmā vasati //
DKCar, 2, 6, 9.1 sa cotsavaḥ kandukotsavanāmāstu iti //
Divyāvadāna
Divyāv, 2, 311.0 sa ādarajātaḥ pṛcchati bhavantaḥ ko 'yaṃ buddhanāmeti //
Harṣacarita
Harṣacarita, 1, 245.1 ekastayoḥ sārasvatākhya evābhavad aparo 'pi vatsanāmāsīt //
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kumārasaṃbhava
KumSaṃ, 3, 37.2 ardhopabhuktena bisena jāyāṃ saṃbhāvayāmāsa rathāṅganāmā //
Liṅgapurāṇa
LiPur, 1, 24, 36.1 vibhunāmā mahātejāḥ prathitaḥ pūrvajanmani /
LiPur, 1, 46, 2.2 śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt //
LiPur, 1, 55, 50.2 subāhunāmā grāmaṇyau rathacitraś ca tāvubhau //
LiPur, 1, 72, 77.2 sūryākṣaḥ sūrināmā ca suraḥ sundara eva ca //
LiPur, 2, 5, 147.1 tasyāhamagrajaḥ putro rāmanāmā bhavāmyaham /
LiPur, 2, 27, 108.1 pālī bhujaṅganāmā ca pinākī khaḍgir eva ca /
Matsyapurāṇa
MPur, 48, 97.1 pṛthulākṣasutaścāpi campanāmā babhūva ha /
MPur, 49, 42.1 bṛhatkṣatrasya dāyādo hastināmā babhūva ha /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 25, 5.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam //
Suśrutasaṃhitā
Su, Cik., 29, 24.2 garuḍāhṛtanāmā ca śvetākṣaś cāpi pāṇḍuraḥ //
Su, Ka., 6, 26.1 mahāsugandhināmāyaṃ pañcāśītyaṅgasaṃyutaḥ /
Su, Ka., 8, 5.2 ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā //
Su, Utt., 3, 8.1 lagaṇo biśanāmā ca pakṣmakopastathaiva ca /
Tantrākhyāyikā
TAkhy, 1, 265.1 ākhyātanāmoṣṭro 'yam iti //
Varāhapurāṇa
VarPur, 27, 15.1 nīlanāmā ca daityendro hastī bhūtvā bhavāntikam /
Viṣṇupurāṇa
ViPur, 3, 2, 37.1 trayodaśo raucyanāmā bhaviṣyati mune manuḥ //
ViPur, 3, 5, 1.3 vaiśampāyananāmāsau vyāsaśiṣyaścakāra vai //
ViPur, 3, 6, 7.2 provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ //
ViPur, 4, 1, 68.2 sā dvārakā saṃprati tatra cāste sa keśavāṃśo baladevanāmā //
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
ViPur, 4, 4, 40.1 sudāsāt saudāso mitrasahanāmā //
ViPur, 4, 5, 29.1 sīradhvajasya bhrātā sāṅkāśyadhipatiḥ kuśadhvajanāmāsīt //
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
ViPur, 4, 7, 2.1 tathāmāvasor bhīmanāmā putro 'bhavat //
ViPur, 4, 7, 37.1 viśvāmitraputras tu bhārgava eva śunaḥśepo devair dattaḥ tataś ca devarātanāmābhavat //
ViPur, 4, 8, 1.2 purūravaso jyeṣṭhaḥ putro yas tvāyurnāmā sa rāhor duhitaram upayeme //
ViPur, 4, 8, 16.0 tasya ca vatsasya putro 'larkanāmābhavat yasyāyam adyāpi śloko gīyate //
ViPur, 4, 8, 18.1 tasyāpy alarkasya sannatināmābhavad ātmajaḥ //
ViPur, 4, 13, 113.1 bhagavān uragāriketanaḥ kim idam ekadaiva pracuropadravāgamanam etad ālocyatām ityukte 'ndhakanāmā yaduvṛddhaḥ prāha //
ViPur, 4, 14, 2.1 tasyāpi satyakaḥ satyakāt sātyakir yuyudhānāparanāmā //
ViPur, 4, 14, 44.1 śrutaśravasam api cedirājo damaghoṣanāmopayeme //
ViPur, 4, 14, 50.1 punaś cedirājasya damaghoṣasyātmajaḥ śiśupālanāmābhavat //
ViPur, 4, 17, 3.1 setuputra ārabdhanāmā //
ViPur, 4, 19, 74.1 ajamīḍhasyānyo ṛkṣanāmā putro 'bhavat //
ViPur, 4, 19, 83.1 bṛhadrathāccānyaḥ śakaladvayajanmā jarayā saṃdhito jarāsaṃdhanāmā //
ViPur, 4, 23, 5.1 tataś ca senajit tataś ca śrutañjayas tato vipras tasya ca putraḥ śucināmā bhaviṣyati //
ViPur, 4, 24, 3.1 tasyāpi balākanāmā putro bhavitā //
ViPur, 4, 24, 20.1 mahānandinas tataḥ śūdrāgarbhodbhavo 'tilubdho 'tibalo mahāpadmanāmā nandaḥ paraśurāma ivāparo 'khilakṣatrāntakārī bhaviṣyati //
ViPur, 4, 24, 31.1 tasyānu bṛhadrathanāmā bhavitā //
ViPur, 4, 24, 39.1 devabhūtiṃ tu śuṅgarājānaṃ vyasaninaṃ tasyaivāmātyaḥ kaṇvo vasudevanāmā taṃ nihatya svayam avanīṃ bhokṣyati //
ViPur, 4, 24, 43.1 suśarmāṇaṃ tu kāṇvaṃ tadbhṛtyo balipucchakanāmā hatvāndhrajātīyo vasudhāṃ bhokṣyati //
ViPur, 4, 24, 44.1 tataś ca kṛṣṇanāmā tadbhrātā pṛthivīpatir bhaviṣyati //
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 7.1 yaś cāṣṭamo muhūrto viriñcināmābhijit sa nirdiṣṭaḥ /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 16.2 jambūnāmā bhaviṣyati trayo 'mī kevalekṣaṇāḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 10.2 tasyāvijñātanāmāsīt sakhāvijñātaceṣṭitaḥ //
Bhāratamañjarī
BhāMañj, 1, 40.1 vedanāmā tṛtīyo 'tha dhuri gauriva sahitaḥ /
BhāMañj, 1, 183.1 kṛmistakṣakanāmāsau kṣaṇānmithyā daśatvayam /
BhāMañj, 1, 207.2 yo matsyanāmā vidadhe matsyadeśaṃ mahīpatiḥ //
BhāMañj, 13, 570.2 kaṇiṅkanāmā nītijñaḥ purā pṛṣṭo 'bravīnmuniḥ //
BhāMañj, 13, 1150.1 tatsaṃbhavaḥ prāṇanāmā teṣāṃ sapta gatikramāḥ /
Garuḍapurāṇa
GarPur, 1, 74, 2.2 kaukaṇṭakanāmā syātsa eva yadi lohitāpītaḥ //
GarPur, 1, 138, 53.1 ūrjanāmā śuceḥ putraḥ sanadvājastadātmajaḥ /
GarPur, 1, 139, 4.1 amāvasor bhīmanāmā bhīmaputraśca kāñcanaḥ /
Hitopadeśa
Hitop, 0, 42.1 atrāntare viṣṇuśarmanāmā mahāpaṇḍitaḥ sakalanītiśāstratattvajño bṛhaspatir ivābravīddeva mahākulasambhūtā ete rājaputrāḥ /
Hitop, 1, 5.3 asminn eva kāle citragrīvanāmā kapotarājaḥ saparivāro viyati visarpaṃs taṇḍulakaṇān avalokayāmāsa /
Hitop, 1, 54.1 atha laghupatanakanāmā kākaḥ sarvavṛttāntadarśī sāścaryam idam āhāho hiraṇyaka ślāghyo 'si ato 'ham api tvayā saha maitrīṃ kartum icchāmi /
Hitop, 1, 54.3 etac chrutvā hiraṇyako 'pi vivarābhyantarād āha kas tvam sa brūte laghupatanakanāmā vāyaso 'ham /
Hitop, 1, 56.8 sa brūte kṣudrabuddhināmā jambuko 'ham /
Hitop, 1, 56.14 tatra campakavṛkṣaśākhāyāṃ subuddhināmā kāko mṛgasya ciramitraṃ nivasati /
Hitop, 1, 57.3 asti bhāgīrathītīre gṛdhrakūṭanāmni parvate mahān parkaṭīvṛkṣaḥ tasya koṭare daivadurvipākāt galitanakhanayano jaradgavanāmā gṛdhraḥ prativasati /
Hitop, 1, 57.5 atha kadācit dīrghakarṇanāmā mārjāraḥ pakṣiśāvakān bhakṣayituṃ tatrāgataḥ /
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 1, 184.2 atha kadācit citrāṅganāmā mṛgaḥ kenāpi trāsitas tatrāgatya militaḥ /
Hitop, 2, 19.2 tasmin vane piṅgalakanāmā siṃhaḥ svabhujopārjitarājyasukham anubhavan nivasati /
Hitop, 2, 85.1 ity ālocya tena grāmaṃ gatvā viśvāsaṃ kṛtvā dadhikarṇanāmā biḍālo yatnenānīya māṃsāhāraṃ dattvā svakandare sthāpitaḥ /
Hitop, 2, 90.19 atha kadācit tasya siṃhasya bhrātā stabdhakarṇanāmā siṃhaḥ samāgataḥ /
Hitop, 4, 6.5 tayor mitraṃ kambugrīvanāmā kūrmaś ca prativasati /
Hitop, 4, 58.1 rājñā evam astv iti nigadya vicitranāmā bakaḥ suguptalekhaṃ dattvā siṃhaladvīpaṃ prahitaḥ /
Kathāsaritsāgara
KSS, 1, 1, 64.2 tasyāṃ sa puṣpadanto vararucināmā priye jātaḥ //
KSS, 1, 1, 65.2 jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ //
KSS, 1, 2, 40.2 vyāḍināmā tayoreko manmātuḥ praṇato 'bravīt //
KSS, 1, 2, 54.1 śaṃkarasvāmināmātra nagare 'bhūddvijottamaḥ /
KSS, 1, 5, 59.1 ādityavarmanāmātra babhūva nṛpatiḥ purā /
KSS, 1, 5, 115.2 subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ //
KSS, 2, 2, 149.1 putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā /
KSS, 2, 3, 34.2 samutpanno mahāsenanāmā nṛpatikuñjaraḥ //
KSS, 4, 2, 154.1 hiraṇyadattanāmā ca sa śanair vṛddhim āyayau /
KSS, 5, 1, 86.1 śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ /
KSS, 5, 2, 115.1 samudradattanāmāsāvupetyāśvāsya taṃ dvijam /
KSS, 5, 3, 282.2 yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
MPālNigh, Abhayādivarga, 218.2 tasyāḥ kandaḥ kiṭiḥ kroḍanāmā śambarakandakaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 8.1 ratnaparvatanāmā ca tatra tiṣṭhati bhūdharaḥ /
Rasamañjarī
RMañj, 6, 56.2 rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ //
RMañj, 6, 201.2 kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /
RMañj, 6, 300.1 rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet /
Rasaprakāśasudhākara
RPSudh, 1, 13.1 himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ /
Rasaratnasamuccaya
RRS, 11, 76.2 nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //
RRS, 11, 77.2 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmā sakalāmayaghnaḥ //
RRS, 11, 80.2 sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 13, 11.1 ayaṃ candrakalānāmā rasendraḥ parikīrtitaḥ /
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
RRS, 16, 107.2 toyaiḥ phalānāmatha siddhasūto vidhvaṃsanāmā śamano viṣūcyāḥ //
RRS, 16, 137.1 rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
RRS, 16, 138.2 gulmaplīhavināśanaṃ grahaṇikāvidhvaṃsanaṃ sraṃsanaṃ vātagranthimahodarāpaharaṇaṃ kravyādanāmā rasaḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 49.1 rasaḥ pūrṇendunāmāyaṃ khādenmāṃsaṃ sitāyutam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 5.1 śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt /
RasPr zu GītGov, 1, 1.2, 7.1 tatra kramād bhavyaparamparāḍhye hammīranāmā nṛpatirbabhūva /
Rasādhyāya
RAdhy, 1, 348.1 khoṭaścandrārkanāmābhūttasya patrāṇi kārayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 5.0 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate //
RAdhyṬ zu RAdhy, 69.2, 5.0 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate //
RAdhyṬ zu RAdhy, 120.2, 8.0 tato'sau gaganagrāsanāmā pāradaḥ procyate //
RAdhyṬ zu RAdhy, 161.2, 2.0 bhūdharanāmāyaṃ yantraḥ procyate //
RAdhyṬ zu RAdhy, 249.2, 3.0 tataḥ karpaṭamṛttikayā sarvapārśveṣu niśchidraṃ vidhāya sattvapātanāya īdṛśas tumbanalīnāmā yantraḥ kartavyaḥ tataḥ koṭhīmadhye babbūlakhadiram āmbalīprabhṛtīnāṃ līhālakaiḥ pūrayitvā yantraṃ ca tatra kṣiptvā punaḥ punar dhmātvā saṃdaṃśair adhomukhīṃ yantranalīṃ dhṛtvā yāvanmātro raso madhyād galitvādhomūṣāyāṃ sameti tat khāparasattvaṃ kathyate //
RAdhyṬ zu RAdhy, 351.2, 1.0 rūpyasya bhāgā dvādaśa tāmrasya bhāgāḥ ṣoḍaśa evamaṣṭaviṃśatibhāgān vajramūṣāyāṃ kṣiptvā gālayitvā ca candrārkanāmā ṣoṭaḥ kāryaḥ //
Rājanighaṇṭu
RājNigh, Prabh, 150.1 devasarṣapanāmā tu kaṭūṣṇaḥ kaphanāśanaḥ /
RājNigh, Kar., 43.2 bhālavibhūṣaṇasaṃjño vijñeyaḥ pañcadaśanāmā //
RājNigh, Kar., 102.2 arghyārho lakṣmaṇako raktaprasavaś ca vasunāmā //
RājNigh, Kar., 147.1 anyaś ca vanyadamano vanādināmā ca damanaparyāyaḥ /
RājNigh, 13, 134.2 karpūramaṇināmāyaṃ yuktyā vātādidoṣanut //
RājNigh, 13, 141.2 ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //
RājNigh, 13, 203.2 dīptopalo'gnigarbho jvalanāśmā 'rkopalaśca vasunāmā //
RājNigh, Māṃsādivarga, 74.2 matsyo mahiṣanāmāsau dīpano balavīryadaḥ //
Tantrāloka
TĀ, 3, 214.2 cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ //
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
Ānandakanda
ĀK, 1, 23, 171.2 vaikrāntabaddhanāmā syāccūrṇito yogavāhakaḥ //
ĀK, 2, 1, 316.1 ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /
ĀK, 2, 8, 166.3 dīptopalo'gnigarbho jvalanāśmārkopalaśca vasunāmā //
Śukasaptati
Śusa, 1, 2.4 tatputro madanavinodanāmā babhūva /
Śusa, 1, 2.10 taṃ haridattaṃ kuputraduḥkhena pīḍitaṃ dṛṣṭvā tasya sakhā trivikramanāmā dvijaḥ svagṛhato nītinipuṇaṃ śukaṃ sārikāṃ ca gṛhītvā tadgṛhe gatvā prāha sakhe haridatta enaṃ śukaṃ sapatnīkaṃ putravattvaṃ paripālaya /
Śusa, 1, 11.2 tasyāṃ bhīmanāmā nṛpaḥ /
Śusa, 2, 3.8 tāṃ dhanasenasuto vīranāmā dṛṣṭvā sakāmaḥ san jvarapīḍito 'bhūt /
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Śusa, 4, 2.7 tatra govindanāmā brāhmaṇo jaḍo nirdhanaśca /
Śusa, 4, 5.4 yāvatprayāti tāvatpathi eko yuvā vāgmī surūpaḥ śūraśca viṣṇunāmā brāhmaṇo militaḥ /
Śusa, 23, 14.1 evaṃvidhe grīṣme ca candranāmā vaṇik prabhāvatībhāryāsameto gṛhoparibhūmikāyām ārūḍhaḥ /
Śusa, 23, 19.2 asya rāmanāmā sutaḥ saṃjātaḥ /
Śāktavijñāna
ŚāktaVij, 1, 4.2 tanmadhye kandanāmā ca cakrasthānamiti smṛtam //
Bhāvaprakāśa
BhPr, 6, 2, 71.1 citrako 'nalanāmā ca pīṭho vyālas tathoṣaṇaḥ /
Dhanurveda
DhanV, 1, 84.1 aṃsake skandhanāmā ca vyāyāḥ pañca prakīrtitāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 8.0 svacchamanāḥ punaḥ śuciḥ pavitro rogī ayaṃ mṛgāṅkaḥ śleṣmādīn hanyāt mṛgāṅkaścandras tannāmā mṛtāmayatvādroganāśakaḥ //
Haribhaktivilāsa
HBhVil, 5, 268.3 madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca //
Haṃsadūta
Haṃsadūta, 1, 50.2 purastād ābhīrīgaṇabhayadanāmā sa kaṭhino maṇistambhālambī kurukulakathāṃ saṃkalayitā //
Kokilasaṃdeśa
KokSam, 1, 45.1 yeṣāṃ vaṃśe samajani hariścandranāmā narendraḥ pratyāpattiḥ pataga yadupajñaṃ ca kaumārilānām /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 9.3 tulyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhilarogahartā //
MuA zu RHT, 1, 6.2, 3.0 kiṃrūpā ahaṃ govindanāmā rase siddhe sati samyagbandhanatvaṃ prāpte sati mahīṃ medinīṃ nirjarāmaraṇaṃ yathā tathā kariṣye //
MuA zu RHT, 3, 3.2, 7.2 auṣadhikṣāranāmāsau gaṇastu parikīrtitaḥ //
MuA zu RHT, 3, 5.2, 8.0 svarjikākṣāranāmāyaṃ drāvaṇe paramo mataḥ //
MuA zu RHT, 18, 24.2, 3.0 tatkiṃ saṃprati yad bījaṃ samarase tulyasūte samyak jīrṇaṃ jāraṇamāpannaṃ tadahaṃ govindanāmā vakṣye kathayāmi //
MuA zu RHT, 19, 38.2, 6.2 śṛṅkhalābaddhanāmā syāddehalohavidhāyakaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 80.2, 2.0 bāhyadrutibhiḥ rasasya dravatvasampādakakriyāviśeṣaiḥ yuktaḥ api bandhaṃ gataḥ bandhanatāṃ prāptaḥ vā athavā bhasitasvarūpaḥ bhasmībhūtaḥ sūtaḥ drutibaddhanāmā jñeyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 80.2, 3.0 rasoparasadhātūnāṃ yā bahirdrutayas tābhir yukto'pi tābhir jārito'pi pārado baddhamātro bandhottaraṃ bhasmīkṛto vā drutibaddhanāmā sarṣapacaturthāṃśamātrayā sevitaścedduḥsādhyarogān nihanti //
Rasasaṃketakalikā
RSK, 4, 76.2 gulmaplīhavināśano bahurujāṃ vidhvaṃsanaḥ sraṃsano vātagranthimahodarāpaharaṇaḥ kravyādanāmā rasaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //
SkPur (Rkh), Revākhaṇḍa, 97, 75.1 kṛṣṇāṃśātkṛṣṇanāmāyaṃ vyāso vedānvyasiṣyati /
Sātvatatantra
SātT, 2, 1.2 sākṣād babhūva bhagavān paripātum īśo vedān yugādisamaye hayaśīrṣanāmā /
SātT, 2, 47.1 vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn /
SātT, 2, 62.2 tatrāpy ajo 'nujanitāpyaniruddhanāmānāmnāṃ pravartakatayā manasīśvaro 'pi //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 priyavratakulotpanno gayanāmā mahāyaśāḥ /