Occurrences

Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Liṅgapurāṇa
Hitopadeśa
Kathāsaritsāgara
Śukasaptati

Bhallaṭaśataka
BhallŚ, 1, 16.2 yacchāyāchuraṇāruṇena khacatā khadyotanā khadyotanāmnāmunā kīṭenāhitayā hi jaṅgamamaṇibhrāntyā viḍambyāmahe //
Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 2, 8, 191.0 punaranena vatsanābhanāmnā mahāviṣeṇa saṃnīya toyaṃ tatra mālāṃ majjayitvā tayā sa vakṣasi mukhe ca hantavyaḥ //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Liṅgapurāṇa
LiPur, 1, 2, 25.1 utpattirnandināmnā tu devadevasya śūlinaḥ /
LiPur, 1, 42, 12.1 tava putro bhaviṣyāmi nandināmnā tvayonijaḥ /
Hitopadeśa
Hitop, 2, 111.4 tasya dharmādhikāriṇā kaścin nāpito vadhyabhūmiṃ nīyamānaḥ kandarpaketunāmnā parivrājakena sādhudvitīyakena nāyaṃ hantavyaḥ ity uktvā vastrāñcalena dhṛtaḥ /
Hitop, 4, 7.7 apareṇa pratyutpannamatināmnā matsyenābhihitaṃ bhaviṣyadarthe pramāṇābhāvāt kutra mayā gantavyam tad utpanne yathākāryaṃ tad anuṣṭheyam /
Kathāsaritsāgara
KSS, 4, 3, 87.2 pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā //
Śukasaptati
Śusa, 15, 2.6 sā cāpareṇa subuddhināmnā vaṇijā saha ramate /