Occurrences

Amarakośa
Liṅgapurāṇa
Nāradasmṛti
Bījanighaṇṭu
Mātṛkābhedatantra
Toḍalatantra

Amarakośa
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
Liṅgapurāṇa
LiPur, 1, 15, 26.1 ahorātroṣitaḥ snātaḥ pibetkūrcaṃ śivāgrataḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 11.2 āsīno 'dho guroḥ kūrce phalake vā samāhitaḥ //
Bījanighaṇṭu
BījaN, 1, 8.2 kūrcaṃ kālaṃ krodhabījaṃ jānīhi vīravandite hūṃ //
Mātṛkābhedatantra
MBhT, 6, 23.1 kālībījayugaṃ devi kūrcabījaṃ tataḥ param /
MBhT, 7, 46.1 kūrcabījaṃ samuccārya prāṇamantraṃ tataḥ priye /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 13.1 punar bījatrayaṃ kūrcaṃ māyādvaṃdvaṃ ca ṭhadvayam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 15.1 nijabījadvayaṃ kūrcaṃ bījaikaṃ parameśvari /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 30.1 kūrcabījādikā caiṣā śabdarāśiprakāśinī /
ToḍalT, Caturthaḥ paṭalaḥ, 7.2 kūrcayuktena haṃsena pūrakeṇa sureśvari //
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 18.2 etadrūpaṃ mahāmāyāṃ kūrcabījaṃ tu sundari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.1 yatheyaṃ vaikharī vidyā kūrcavidyā tathaiva ca /