Occurrences

Arthaśāstra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasaratnākara
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
ArthaŚ, 10, 1, 9.1 caturthe viṣṭir nāyako mitrāmitrāṭavībalaṃ svapuruṣādhiṣṭhitam //
ArthaŚ, 10, 2, 4.1 purastān nāyakaḥ madhye kalatraṃ svāmī ca pārśvayor aśvā bāhūtsāraḥ cakrānteṣu hastinaḥ prasāravṛddhir vā paścāt senāpatir yāyānniviśeta //
Lalitavistara
LalVis, 1, 61.2 sa dharmabandhuḥ paramārthakovidaḥ sa nāyako 'nuttaramārgadeśakaḥ //
LalVis, 4, 6.2 tuṣitavarabhavananilayādyadā cyavati nāyakaḥ puruṣasiṃhaḥ /
Mahābhārata
MBh, 3, 213, 4.2 svasainyanāyakārthāya cintām āpa bhṛśaṃ tadā //
MBh, 5, 154, 9.2 nāyakāstava senāyām abhiṣicyantu sapta vai //
MBh, 6, BhaGī 1, 7.2 nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te //
MBh, 7, 5, 8.1 na ṛte nāyakaṃ senā muhūrtam api tiṣṭhati /
MBh, 7, 33, 18.1 pramukhe tasya sainyasya droṇo 'vasthitanāyake /
MBh, 7, 65, 31.2 samprādravanmahārāja vyathitaṃ vai sanāyakam //
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
MBh, 8, 31, 26.1 bārhaspatyaḥ suvihito nāyakena vipaścitā /
MBh, 9, 3, 34.1 naṣṭacandrā yathā rātriḥ seneyaṃ hatanāyakā /
MBh, 12, 99, 42.1 nāyakaṃ vā pramāṇaṃ vā yo vā syāt tatra pūjitaḥ /
MBh, 12, 118, 13.2 nāyakaṃ nītikuśalaṃ guṇaṣaṣṭyā samanvitam //
Rāmāyaṇa
Rām, Su, 44, 2.2 praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān //
Rām, Utt, 8, 20.2 bahuśaḥ saṃyuge bhagnā hatapravaranāyakāḥ //
Bodhicaryāvatāra
BoCA, 2, 31.1 anekadoṣaduṣṭena mayā pāpena nāyakāḥ /
BoCA, 2, 32.1 kathaṃ ca niḥsarāmyasmān nityodvego'smi nāyakāḥ /
BoCA, 2, 66.1 atyayamatyayatvena pratigṛhṇantu nāyakāḥ /
BoCA, 7, 25.1 ādau śākādidāne'pi niyojayati nāyakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 486.2 mandanidrākulākṣān naḥ prabodhyāha sma nāyakaḥ //
Daśakumāracarita
DKCar, 1, 1, 13.1 tataḥ kadācin nānāvidhamahadāyudhanaipuṇyaracitāgaṇyajanyarājanyamaulipālinihitaniśitasāyako magadhanāyako mālaveśvaraṃ pratyagrasaṅgrāmaghasmaraṃ samutkaṭamānasāraṃ mānasāraṃ prati sahelaṃ nyakkṛtajaladhinirghoṣāhaṅkāreṇa bherījhaṅkāreṇa haṭhikākarṇanākrāntabhayacaṇḍimānaṃ digdantāvalavalayaṃ vighūrṇannijabharanamanmedinībhareṇākrāntabhujagarājamastakabalena caturaṅgabalena saṃyutaḥ saṅgrāmābhilāṣeṇa roṣeṇa mahatāviṣṭo niryayau //
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
DKCar, 1, 4, 10.4 bhavannāyakālokanakāraṇaṃ śubhaśakunaṃ nirīkṣya kathayiṣyāmi iti //
DKCar, 1, 5, 1.1 atha mīnaketanasenānāyakena malayagirimahīruhanirantarāvāsibhujaṃgamabhuktāvaśiṣṭeneva sūkṣmatareṇa dhṛtaharicandanaparimalabhareṇeva mandagatinā dakṣiṇānilena viyogihṛdayasthaṃ manmathānalam ujjvalayan sahakārakisalayamakarandāsvādanaraktakaṇṭhānāṃ madhukarakalakaṇṭhānāṃ kākalīkalakalena dikcakraṃ vācālayan māninīmānasotkalikāmupanayan mākandasinduvāraraktāśokakiṃśukatilakeṣu kalikām upapādayan madanamahotsavāya rasikamanāṃsi samullāsayan vasantasamayaḥ samājagāma //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 2, 122.1 daṣṭaśca mamaiṣa nāyako darvīkareṇāmuṣminsabhāgṛhakoṇe //
DKCar, 2, 2, 294.1 ānīye cāhamārakṣakanāyakasya śāsanāccārakam //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 91.1 avaplutya hatavidhvastayodhamasmatpotasaṃsaktapotamamutra nāvikanāyakam anabhisaram abhipatya jīvagrāhamagrahīṣam //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 18, 435.1 praṇidhim yatra kuryāstvaṃ buddhamāsādya nāyakam /
Divyāv, 18, 475.1 praṇidhānam yatra kuryāstvaṃ buddhamāsādya nāyakam /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kāmasūtra
KāSū, 1, 1, 13.6 nāyakasahāyadūtīkarmavimarśaḥ /
KāSū, 1, 5, 19.1 eka eva tu sārvalaukiko nāyakaḥ /
KāSū, 2, 1, 1.1 śaśo vṛṣo 'śva iti liṅgato nāyakaviśeṣāḥ /
KāSū, 2, 1, 8.1 tadvat kālato 'pi śīghramadhyacirakālā nāyakāḥ //
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 2, 2, 9.2 nāyako 'pi tām avapīḍya gṛhṇīyād iti viddhakam //
KāSū, 2, 3, 25.1 sāpi tu bhāvajijñāsārthinī nāyakasyāgamanakālaṃ saṃlakṣya vyājena suptā syāt //
KāSū, 2, 3, 29.1 saṃvāhikāyāstu nāyakam ākārayantyā nidrāvaśād akāmāyā iva tasyorvor vadanasya nidhānam ūrucumbanaṃ pādāṅguṣṭhacumbanaṃ cetyābhiyogikāni //
KāSū, 2, 5, 41.1 divāpi janasaṃbādhe nāyakena pradarśitam /
KāSū, 2, 5, 42.1 vikūṇayantīva mukhaṃ kutsayantīva nāyakam /
KāSū, 2, 6, 5.1 tatra jaghanena nāyakaṃ pratigṛhṇīyāt //
KāSū, 2, 6, 23.1 caraṇāv ūrdhvaṃ nāyako 'syā dhārayed iti jṛmbhitakam //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 8, 1.1 nāyakasya saṃtatābhyāsāt pariśramam upalabhya rāgasya cānupaśamam anumatā tena tam adho 'vapātya puruṣāyitena sāhāyyaṃ dadyāt /
KāSū, 2, 8, 1.2 svābhiprāyād vā vikalpayojanārthinī nāyakakutūhalād vā //
KāSū, 2, 9, 5.2 saṃvāhane pariṣvajamāneva gātrair ūrū nāyakasya mṛdnīyāt /
KāSū, 2, 10, 20.2 nāyakavyalīkaṃ ca //
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 2, 10, 24.1 svabhavanasthā tu nimittāt kalahitā tathāvidhaceṣṭaiva nāyakam abhigacchet /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 2, 10, 25.3 prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ //
KāSū, 3, 1, 5.2 kaulān pauruṣeyān abhiprāyasaṃvardhakāṃśca nāyakaguṇān /
KāSū, 3, 1, 6.1 daivacintakarūpaśca śakunanimittagrahalagnabalalakṣaṇadarśanena nāyakasya bhaviṣyantam arthasaṃyogaṃ kalyāṇam anuvarṇayet //
KāSū, 3, 1, 18.1 kanyāṃ gṛhītvā varteta preṣyavad yatra nāyakaḥ /
KāSū, 3, 2, 3.1 trirātram avacanaṃ hi stambham iva nāyakaṃ paśyantī kanyā nirvidyeta paribhavecca tṛtīyām iva prakṛtim /
KāSū, 3, 2, 16.7 nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta /
KāSū, 3, 3, 5.4 pramattaṃ pracchannaṃ nāyakam atikrāntaṃ ca vīkṣate /
KāSū, 3, 3, 5.18 teṣu ca nāyakasaṃkathām anyasya kathayatsvavahitā tāṃ śṛṇoti /
KāSū, 3, 3, 5.19 dhātreyikayā coditā nāyakasyodavasitaṃ praviśati /
KāSū, 3, 5, 2.1 sā cainām aviditā nāma nāyakasya bhūtvā tadguṇair anurañjayet /
KāSū, 3, 5, 2.2 tasyāśca rucyān nāyakaguṇān bhūyiṣṭham upavarṇayet /
KāSū, 3, 5, 2.11 tvām ajānatīm iva nāyako balād grahīṣyatīti tathā suparigṛhītaṃ syād iti yojayet //
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 4, 1, 5.1 guruṣu bhṛtyavargeṣu nāyakabhaginīṣu tatpatiṣu ca yathārhaṃ pratipattiḥ //
KāSū, 4, 1, 13.1 nāyakasya ca na vimuktabhūṣaṇaṃ vijane saṃdarśane tiṣṭhet //
KāSū, 4, 1, 19.1 nāyakāpacāreṣu kiṃcit kaluṣitā nātyarthaṃ nirvadet //
KāSū, 4, 1, 25.1 nāyakasya vratam upavāsaṃ ca svayam api karaṇenānuvarteta /
KāSū, 4, 1, 35.1 nāyakamitrāṇāṃ ca sraganulepanatāmbūladānaiḥ pūjanaṃ nyāyataḥ /
KāSū, 4, 1, 35.5 nāyakasyānivedya na kasmaicid dānam /
KāSū, 4, 1, 37.3 nāyakābhimatānāṃ cārthānām arjane pratisaṃskāre ca yatnaḥ //
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 1, 42.1 sadvṛttam anuvarteta nāyakasya hitaiṣiṇī /
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam //
KāSū, 4, 2, 4.2 nāyakaviditaṃ ca prādoṣikaṃ vidhim atīva yatnād asyāḥ kārayet saubhāgyajaṃ vaikṛtam utsekaṃ vāsyā nādriyeta //
KāSū, 4, 2, 6.1 nāyakasaṃśrave ca rahasi viśeṣān adhikān darśayet //
KāSū, 4, 2, 9.1 yāṃ tu nāyako 'dhikāṃ cikīrṣet tāṃ bhūtapūrvasubhagayā protsāhya kalahayet //
KāSū, 4, 2, 12.1 nāyakena tu kalahitām enāṃ pakṣapātāvalambanopabṛṃhitām āśvāsayet //
KāSū, 4, 2, 15.1 yadi nāyako 'syām adyāpi sānunaya iti manyeta tadā svayam eva saṃdhau prayateteti jyeṣṭhāvṛttam //
KāSū, 4, 2, 29.1 durbhagām anapatyāṃ ca jyeṣṭhām anukampeta nāyakena cānukampayet //
KāSū, 4, 2, 36.1 sā bāndhavair nāyakād āpānakodyānaśraddhādānamitrapūjanādi vyayasahiṣṇu karma lipseta //
KāSū, 4, 2, 39.1 svecchayā ca gṛhān nirgacchantī prītidāyād anyan nāyakadattaṃ jīyeta /
KāSū, 4, 2, 43.1 kalahasthāneṣu ca nāyakaṃ svayam upālabheta //
KāSū, 4, 2, 46.1 nāyakāpatyānāṃ dhātreyikāni kuryāt //
KāSū, 4, 2, 54.1 yathā ca pativratātvam aśāṭhyaṃ nāyako manyeta tathā pratividadhyād iti durbhagāvṛttam //
KāSū, 5, 2, 11.2 anyatra dṛṣṭasaṃcārastadbhartā yatra nāyakaḥ /
KāSū, 5, 3, 13.5 śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
KāSū, 5, 3, 13.13 pratigṛhyaivaṃ nāyakābhiyogān punar dvitīye ahani saṃvāhanāyopagacchati /
KāSū, 5, 4, 3.1 sā nāyakasya caritam anulomatāṃ kāmitāni ca kathayet /
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 5, 4, 3.8 vṛṣatāṃ catuḥṣaṣṭivijñatāṃ saubhāgyaṃ ca nāyakasya /
KāSū, 5, 4, 4.11 nāyakasya śāṭhyacāpalyasambaddhān doṣān dadāti /
KāSū, 5, 4, 4.13 nāyakamanoratheṣu ca kathyamāneṣu saparibhavaṃ nāma hasati /
KāSū, 5, 4, 5.1 dūtyenāṃ darśitākārāṃ nāyakābhijñānair upabṛṃhayet /
KāSū, 5, 4, 7.2 teṣu nāyakasya yathārthaṃ nakhadaśanapadāni tāni tāni ca cihnāni syuḥ /
KāSū, 5, 4, 10.1 nāyakasya nāyikāyāśca yathāmanīṣitam artham upalabhya svabuddhyā kāryasaṃpādinī nisṛṣṭārthā //
KāSū, 5, 4, 16.1 dautyena prahitānyayā svayam eva nāyakam abhigacched ajānatī nāma tena sahopabhogaṃ svapne vā kathayet /
KāSū, 5, 4, 16.8 pratigrahacchalenānyām abhisaṃdhāyāsyāḥ saṃdeśaśrāvaṇadvāreṇa nāyakaṃ sādhayet tāṃ copahanyāt sāpi svayaṃdūtī /
KāSū, 5, 4, 16.9 etayā nāyako 'pyanyadūtaśca vyākhyātaḥ //
KāSū, 5, 4, 17.1 nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet /
KāSū, 5, 4, 17.1 nāyakabhāryāṃ mugdhāṃ viśvāsyāyantraṇayānupraviśya nāyakasya ceṣṭitāni pṛcchet /
KāSū, 5, 4, 17.7 tena dvāreṇa nāyakam ākārayet sā mūḍhadūtī //
KāSū, 5, 4, 24.1 nāyakasyānurāgaṃ ca punaśca ratikauśalam /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 5.2 na cāsāṃ vaśagaḥ svatantravṛttir aniṣṭhuro 'nīrṣyālur anavaśaṅkī ceti nāyakaguṇāḥ //
KāSū, 6, 1, 10.5 tebhyo nāyakasya śaucāśaucaṃ rāgāparāgau saktāsaktāṃ dānādāne ca vidyāt /
KāSū, 6, 1, 11.1 lāvakakukkuṭameṣayuddhaśukaśārikāpralāpanaprekṣaṇakakalāvyapadeśena pīṭhamardo nāyakaṃ tasyā udavasitam ānayet /
KāSū, 6, 2, 1.1 saṃyuktā nāyakena tadrañjanārtham ekacāriṇīvṛttam anutiṣṭhet /
KāSū, 6, 2, 1.10 sati kāraṇe tadapadeśaṃ ca nāyakān abhigamanam /
KāSū, 6, 2, 4.3 ślāghyānāṃ nāyakakarmaṇāṃ ca /
KāSū, 6, 2, 5.16 pratyāyanaṃ ca praṇidhibhir nāyakasya /
KāSū, 6, 3, 2.6 tathā yācitālaṃkārāṇāṃ nāyakālaṃkārāṇāṃ ca tadabhigamanārthasya vyayasya praṇidhibhir nivedanam /
KāSū, 6, 3, 2.11 nāyakārthaṃ ca śilpiṣu kāryam /
KāSū, 6, 3, 2.16 alaṃkāraikadeśavikrayo nāyakasyārthe /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
Kātyāyanasmṛti
KātySmṛ, 1, 350.2 pratyekaikaṃ samūhānāṃ nāyakā vargiṇas tathā /
Kāvyādarśa
KāvĀ, 1, 15.2 caturvargaphalāyattaṃ caturodāttanāyakam //
KāvĀ, 1, 17.2 mantradūtaprayāṇājināyakābhyudayair api //
KāvĀ, 1, 21.1 guṇataḥ prāg upanyasya nāyakaṃ tena vidviṣām /
KāvĀ, 1, 22.2 tajjayān nāyakotkarṣavarṇanaṃ ca dhinoti naḥ //
KāvĀ, 1, 24.1 nāyakenaiva vācyānyā nāyakenetareṇa vā /
KāvĀ, 1, 24.1 nāyakenaiva vācyānyā nāyakenetareṇa vā /
Kāvyālaṃkāra
KāvyAl, 1, 20.1 mantradūtaprayāṇājināyakābhyudayaiśca yat /
KāvyAl, 1, 22.1 nāyakaṃ prāgupanyasya vaṃśavīryaśrutādibhiḥ /
KāvyAl, 1, 26.1 vṛttam ākhyāyate tasyāṃ nāyakena svaceṣṭitam /
KāvyAl, 1, 29.1 anyaiḥ svacaritaṃ tasyāṃ nāyakena tu nocyate /
Kūrmapurāṇa
KūPur, 2, 31, 38.2 vimocayati lokānāṃ nāyako dṛśyate kila //
Laṅkāvatārasūtra
LAS, 1, 1.11 pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha //
LAS, 1, 6.1 ṛddhyā gatvā tamadhvānaṃ yatra tiṣṭhati nāyakaḥ /
LAS, 1, 12.3 deśayiṣyanti yakṣāṇāmanukampāya nāyakāḥ //
LAS, 1, 42.3 ye paśyanti yathādṛṣṭaṃ na te paśyanti nāyakam //
LAS, 1, 44.28 te ca kṣetrāḥ sanāyakāḥ /
Liṅgapurāṇa
LiPur, 1, 44, 16.2 vipro'yaṃ nāyakaścaiva senānīr vaḥ samṛddhimān //
LiPur, 1, 72, 50.1 sampūjya pūjyaṃ saha devasaṃghairvināyakaṃ nāyakamīśvarāṇām /
LiPur, 1, 82, 110.1 bhūtāḥ pretāḥ piśācāś ca kūṣmāṇḍagaṇanāyakāḥ /
LiPur, 1, 88, 80.2 dhyātvā yathāvaddeveśaṃ rudraṃ bhuvananāyakam //
LiPur, 1, 92, 186.1 arcayāmāsa deveśaṃ rudraṃ bhuvananāyakam /
LiPur, 1, 96, 115.2 vaktraṃ tanmuṇḍamālāyāṃ nāyakatvena kalpitam //
LiPur, 2, 3, 107.2 yadā sampūjayan kṛṣṇo rudraṃ bhuvananāyakam //
LiPur, 2, 9, 55.1 kṛtvauṃkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmam ādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ cendriyāṇām /
Matsyapurāṇa
MPur, 54, 4.2 bhagavandevadeveśa brahmaviṣṇvindranāyaka /
MPur, 63, 29.2 matimapi ca narāṇāṃ yo dadāti priyārthaṃ vibudhapativimāne nāyakaḥ syādamoghaḥ //
MPur, 80, 13.2 so'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam //
MPur, 134, 25.1 nārade tu munau yāte mayo dānavanāyakaḥ /
MPur, 137, 12.1 pītā sā vṛṣarūpeṇa kenaciddaityanāyaka /
MPur, 148, 21.2 tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ //
MPur, 148, 43.1 mathano jambhakaḥ śumbho daityendrā daśa nāyakāḥ /
MPur, 152, 1.1 tasminvinihate daitye grasane lokanāyake /
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
MPur, 159, 42.1 jaya viśākha vibho jaya sakalalokatāraka jaya devasenānāyaka /
MPur, 160, 19.1 tataḥ kruddho mahādaityastārako'suranāyakaḥ /
MPur, 160, 21.2 bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 97.1 nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī /
Śikṣāsamuccaya
ŚiSam, 1, 41.1 śraddhā hi paramaṃ yānaṃ yena niryānti nāyakāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 7, 22.2 praṇemuḥ sahasotthāya brahmendratryakṣanāyakāḥ //
BhāgPur, 4, 25, 20.2 bhṛtyairdaśabhirāyāntīmekaikaśatanāyakaiḥ //
BhāgPur, 8, 6, 28.1 dṛṣṭvārīn apy asaṃyattān jātakṣobhān svanāyakān /
Bhāratamañjarī
BhāMañj, 7, 6.2 karṇasyānumate cakre droṇaṃ senāsu nāyakam //
BhāMañj, 7, 360.1 kekayo 'tha bṛhatkṣatraḥ pāṇḍavānīkanāyakaḥ /
BhāMañj, 7, 624.1 dhṛṣṭadyumnamukhāñjitvā kṣapitānīkanāyakaḥ /
BhāMañj, 8, 3.2 cakre drauṇigirā hṛṣṭaḥ śūraṃ senāsu nāyakam //
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
Garuḍapurāṇa
GarPur, 1, 46, 24.2 aiśānyāṃ bhīmarūpastu pātāle pretanāyakaḥ //
GarPur, 1, 67, 20.2 vāmācāre 'thavā dakṣe pratyaye yatra nāyakaḥ //
GarPur, 1, 115, 62.1 anāyake na vastavyaṃ na caiva bahunāyake /
GarPur, 1, 115, 62.2 strīnāyake na vastavyaṃ vastavyaṃ bālanāyake //
GarPur, 1, 115, 62.2 strīnāyake na vastavyaṃ vastavyaṃ bālanāyake //
Gītagovinda
GītGov, 3, 19.1 hṛdi bisalatāhāraḥ na ayam bhujaṅgamanāyakaḥ kuvalayadalaśreṇī kaṇṭhe na sā garaladyutiḥ /
GītGov, 12, 22.1 alikulagañjanam añjanakam ratināyakasāyakamocane /
Hitopadeśa
Hitop, 3, 139.2 akālasaham atyalpaṃ mūrkhavyasanināyakam /
Kathāsaritsāgara
KSS, 3, 4, 136.2 na tu viplutasarvārthaṃ vibhinnabahunāyakam //
KSS, 3, 4, 137.1 tadekaṃ nāyakaṃ dhīraṃ kurudhvaṃ vacasā mama /
KSS, 3, 4, 138.1 tacchrutvā nāyakatvaṃ te sarve 'py aicchan yadātmanaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
Rasaratnākara
RRĀ, Ras.kh., 6, 67.2 etatkarṣaṃ gavāṃ kṣīraiḥ pibet kāmāṅganāyakaḥ //
RRĀ, V.kh., 19, 127.3 sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Rasārṇava
RArṇ, 14, 40.2 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 65.2 karkoṭaḥ kulikaḥ śaṅkha ityamī nāganāyakāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 12.3 govindabhagavatpādācāryo govindanāyakaḥ /
Skandapurāṇa
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
SkPur, 25, 31.2 tvaṃ bhūto bhūtanetā ca nāyako 'tha vināyakaḥ //
SkPur, 25, 37.2 asmābhiścābhiṣiktastvaṃ nāyako dharmadāyakaḥ //
Tantrāloka
TĀ, 1, 111.2 dvādaśāramahācakranāyako bhairavastviti //
TĀ, 6, 70.1 pradhānāntaṃ nāyakāśca vidyātattvādhināyakāḥ /
TĀ, 6, 71.1 śaktayaḥ pārameśvaryo vāmeśā vīranāyakāḥ /
TĀ, 7, 42.2 iti śaktisthitā mantrā vidyā vā cakranāyakāḥ //
TĀ, 8, 206.1 bhairavādiharīndvantaṃ taijase nāyakāṣṭakam /
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 8, 343.1 kramādūrdhvordhvasaṃsthānaṃ saptānāṃ nāyako vibhuḥ /
TĀ, 8, 344.2 tannāyakā ime tena vidyeśāścakravartinaḥ //
Ānandakanda
ĀK, 1, 23, 631.1 caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhimān /
Āryāsaptaśatī
Āsapt, 2, 267.2 hārasraja iva sundari kṛtaḥ punar nāyakas taralaḥ //
Āsapt, 2, 363.2 nijanāyakam atikṛpaṇaṃ kathayati kugrāma iva viralaḥ //
Āsapt, 2, 478.1 rakṣati na khalu nijasthitim alaghuḥ sthāpayati nāyakaḥ sa yathā /
Āsapt, 2, 485.2 rañjayati svayam induṃ kunāyakaṃ duṣṭadūtīva //
Śukasaptati
Śusa, 4, 2.12 avidagdhaḥ patiḥ strīṇāṃ prauḍhānāṃ nāyako 'guṇī /
Śyainikaśāstra
Śyainikaśāstra, 6, 51.1 śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā /
Śyainikaśāstra, 7, 2.2 teṣāṃ pradhānapuruṣā nāyakopārjitaṃ ca yat //
Haribhaktivilāsa
HBhVil, 4, 53.3 devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ //
HBhVil, 5, 417.2 skandhe kṛtvā tu yo 'dhvānaṃ vahate śailanāyakam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 1.1 saśailavanadhātrīṇāṃ yathādhāro'hināyakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 5, 192.1 prakāśayati madhyāṃ tu madhyaprajñāya nāyakaḥ /
SDhPS, 14, 35.1 ye cedaṃ jñānagambhīraṃ śṛṇvanti tava nāyaka /
SDhPS, 14, 35.2 śrutvā ca adhimucyante uttaranti ca nāyaka //
Sātvatatantra
SātT, 2, 74.2 tam ahaṃ śaraṇaṃ yāmi kṛṣṇaṃ brahmāṇḍanāyakam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 81.2 janakānandajanako jānakīpriyanāyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 158.2 nagnajit tanayāsatyānāyikānāyakottamaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 160.2 narakāhṛtadivyastrīratnavāhādināyakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.1 śakrakoṭivilāsāḍhyaḥ koṭibrahmāṇḍanāyakaḥ /