Occurrences

Mahābhārata
Daśakumāracarita
Kāmasūtra
Laṅkāvatārasūtra
Matsyapurāṇa
Bhāratamañjarī
Śyainikaśāstra

Mahābhārata
MBh, 7, 33, 18.1 pramukhe tasya sainyasya droṇo 'vasthitanāyake /
MBh, 7, 98, 10.1 vidrute tvayi sainyasya nāyake śatrusūdana /
Daśakumāracarita
DKCar, 1, 1, 54.1 nirjane vane kiṃnimittaṃ rudyate tvayā iti pṛṣṭā sā karasaroruhairaśru pramṛjya sagadgadaṃ māmavocan mune lāvaṇyajitapuṣpasāyake mithilānāyake kīrtivyāptasudharmaṇi nijasuhṛdo magadharājasya sīmantinīsīmantamahotsavāya putradārasamanvite puṣpapuramupetya kaṃcana kālam adhivasati samārādhitagirīśo mālavādhīśo magadharājaṃ yoddhumabhyagāt //
Kāmasūtra
KāSū, 2, 1, 13.2 ciravege nāyake striyo 'nurajyante śīghravegasya bhāvam anāsādyāvasāne 'bhyasūyinyo bhavanti /
KāSū, 5, 3, 13.5 śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
Laṅkāvatārasūtra
LAS, 1, 1.11 pratyātmavedyagatisūcanakaṃ deśehi nāyaka iha //
Matsyapurāṇa
MPur, 152, 1.1 tasminvinihate daitye grasane lokanāyake /
Bhāratamañjarī
BhāMañj, 8, 215.1 hate dhanuṣmatāṃ dhurye kauravānīkanāyake /
Śyainikaśāstra
Śyainikaśāstra, 6, 51.1 śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā /