Occurrences

Avadānaśataka
Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Avadānaśataka
AvŚat, 7, 4.6 sa āha ahaṃ bhagavato nārāyaṇasyārthe iti //
AvŚat, 23, 1.5 tayā nārāyaṇasya praṇipatya pratijñātam yadi me śīghram āgacchati ahaṃ te sauvarṇacakraṃ pradāsyāmīti /
Mahābhārata
MBh, 1, 1, 1.6 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedanidhiṃ namāmi /
MBh, 1, 59, 2.2 nirjagāma punastasmāt kṣayān nārāyaṇasya ha //
MBh, 3, 82, 106.1 tato gaccheta rājendra sthānaṃ nārāyaṇasya tu /
MBh, 12, 271, 55.3 ityetad ākhyātam ahīnasattva nārāyaṇasyeha balaṃ mayā te //
MBh, 12, 321, 7.2 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca //
MBh, 12, 321, 20.1 iti saṃcintya manasā bhaktyā nārāyaṇasya ha /
MBh, 12, 330, 45.1 tataḥ svatejasāviṣṭāḥ keśā nārāyaṇasya ha /
MBh, 12, 335, 63.2 atha yuddhaṃ samabhavat tayor nārāyaṇasya ca //
MBh, 12, 337, 4.2 nārāyaṇasyāṃśajam ekaputraṃ dvaipāyanaṃ vedamahānidhānam //
MBh, 13, 11, 3.1 nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām /
MBh, 17, 1, 36.2 arjunasya prabhāveṇa tathā nārāyaṇasya ca //
Kūrmapurāṇa
KūPur, 1, 15, 86.2 nārāyaṇasya devasya prahrādasyāmaradviṣaḥ //
KūPur, 1, 42, 9.1 tatra nārāyaṇasyāpi bhavanaṃ brahmaṇaḥ pure /
KūPur, 1, 46, 7.3 devarṣigaṇajuṣṭāni tathā nārāyaṇasya ca //
KūPur, 1, 47, 49.1 tatra nārāyaṇasyānyad durgamaṃ duratikramam /
KūPur, 2, 6, 31.2 patnī nārāyaṇasyāsau vartate madanugrahāt //
KūPur, 2, 34, 27.1 tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam /
Liṅgapurāṇa
LiPur, 1, 49, 45.1 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca /
LiPur, 2, 2, 2.2 nārāyaṇasya gītānāṃ gānaṃ śreṣṭhaṃ punaḥ punaḥ //
LiPur, 2, 48, 33.2 guhyāni devadevasya harernārāyaṇasya ca //
Matsyapurāṇa
MPur, 47, 236.1 dharmānnārāyaṇasyāṃśaḥ sambhūtaś cākṣuṣe'ntare /
MPur, 57, 3.2 tasminnārāyaṇasyārcāmarcayad indunāmabhiḥ //
MPur, 69, 23.3 sarve nārāyaṇasyaivaṃ saṃpūjyā bāhavaḥ kramāt //
MPur, 164, 15.2 nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā /
MPur, 169, 15.1 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā /
Viṣṇupurāṇa
ViPur, 1, 8, 14.2 śriyaṃ ca devadevasya patnī nārāyaṇasya yā //
ViPur, 4, 6, 5.1 akhilajagatsraṣṭur bhagavato nārāyaṇasya nābhisarojasamudbhavābjayoner brahmaṇaḥ putro 'triḥ //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
Garuḍapurāṇa
GarPur, 1, 5, 8.2 śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā //
Haribhaktivilāsa
HBhVil, 3, 29.2 nārāyaṇasya narakārṇavatāraṇasya pārāyaṇapravaṇavipraparāyaṇasya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 6.1 nārāyaṇasya nābhyabjājjāto devaścaturmukhaḥ /
Sātvatatantra
SātT, 3, 27.1 nārāyaṇasya śuddhasya śrīkṛṣṇasya mahātmanaḥ /
SātT, 3, 35.2 nārāyaṇasya vā saumya hy avatārisvarūpiṇaḥ //