Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 4, 26.2 duṣkaraṃ kulanārībhī rājāsthānapraveśanam //
BKŚS, 13, 43.2 yāvad anyaiva sā kāpi nārīrūpaiva candrikā //
BKŚS, 15, 18.1 sabhartṛbahuputrābhir nārībhir vegavatyapi /
BKŚS, 18, 134.2 veśanārīgrahasthena svayaṃ khyāpayatā guṇān //
BKŚS, 18, 261.2 na hi rūpaṃ mayā dṛṣṭaṃ nāryāḥ kasyāścid īdṛśam //
BKŚS, 18, 686.1 sa mām alālayad bālanārīlālanapeśalaḥ /
BKŚS, 19, 82.1 tena kṣaṇikaroṣeṇa nārīṣu ca dayālunā /
BKŚS, 20, 48.1 tayolūkadhvaniṃ śrutvā bhīrunārīvibhīṣaṇam /
BKŚS, 20, 211.1 nārī ca laghusāratvāt taraṃgaśreṇicañcalā /
BKŚS, 20, 238.2 yatra nābhīranārīṇāṃ paribhūtaṃ karādharam //
BKŚS, 20, 257.2 nārītantreṣu tantreṣu kim ācāraparīkṣayā //
BKŚS, 21, 88.1 tataḥ prasādhitā nāryo lajjāprāvṛtamastakāḥ /
BKŚS, 22, 109.2 dūrāntaragariṣṭho hi nārīṇāṃ jīvitāt patiḥ //
BKŚS, 28, 5.1 na caiṣa kulanārīṇām upapattyā virudhyate /
BKŚS, 28, 7.2 citrāṃśukadharā nārīr apaśyaṃ rūḍhayauvanāḥ //
BKŚS, 28, 12.2 dviprakārān alaṃkārān naranārījanocitān //
BKŚS, 28, 39.2 nārīvarṣavaraprāyajanavṛndaiś ca saṃvṛtam //
BKŚS, 28, 95.2 darśanīyatamā śyāmā nārīṇām iti darśanam //
BKŚS, 28, 108.2 asāv akālamṛtyur yair nārīrūpo na vīkṣitaḥ //