Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 28, 3.1 yatra nāry apacyavam upacyavaṃ ca śikṣate /
ṚV, 1, 43, 6.2 nṛbhyo nāribhyo gave //
ṚV, 1, 73, 3.2 puraḥsadaḥ śarmasado na vīrā anavadyā patijuṣṭeva nārī //
ṚV, 1, 92, 3.1 arcanti nārīr apaso na viṣṭibhiḥ samānena yojanenā parāvataḥ /
ṚV, 2, 35, 5.1 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam /
ṚV, 4, 16, 10.2 sve yonau ni ṣadataṃ sarūpā vi vāṃ cikitsad ṛtacid dha nārī //
ṚV, 7, 20, 5.1 vṛṣā jajāna vṛṣaṇaṃ raṇāya tam u cin nārī naryaṃ sasūva /
ṚV, 7, 55, 8.1 proṣṭheśayā vahyeśayā nārīr yās talpaśīvarīḥ /
ṚV, 8, 1, 34.2 śaśvatī nāry abhicakṣyāha subhadram arya bhojanam bibharṣi //
ṚV, 8, 77, 8.1 tena stotṛbhya ā bhara nṛbhyo nāribhyo attave /
ṚV, 10, 18, 7.1 imā nārīr avidhavāḥ supatnīr āñjanena sarpiṣā saṃ viśantu /
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 86, 10.1 saṃhotraṃ sma purā nārī samanaṃ vāva gacchati /
ṚV, 10, 86, 11.1 indrāṇīm āsu nāriṣu subhagām aham aśravam /
ṚV, 10, 93, 1.1 mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadaṃ naḥ /