Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Skandapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 3, 12, 8.1 pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām /
AVŚ, 3, 23, 5.2 vindasva tvaṃ putraṃ nāri yas tubhyaṃ śam asaccham u tasmai tvam bhava //
AVŚ, 11, 1, 13.1 parehi nāri punar ehi kṣipram apāṃ tvā goṣṭho adhy arukṣad bharāya /
AVŚ, 11, 1, 14.1 emā agur yoṣitaḥ śumbhamānā ut tiṣṭha nāri tavasaṃ rabhasva /
AVŚ, 11, 1, 23.2 aṃsadhrīṃ śuddhām upa dhehi nāri tatraudanaṃ sādaya daivānām //
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
AVŚ, 14, 2, 32.2 sūryeva nāri viśvarūpā mahitvā prajāvatī patyā saṃbhaveha //
AVŚ, 18, 3, 2.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
Kauśikasūtra
KauśS, 5, 7, 10.0 pūrṇaṃ nārīty udakumbham agnim ādāya prapadyante //
KauśS, 8, 1, 25.0 parehi nārīty udahṛtaṃ saṃpreṣyatyanuguptām alaṃkṛtām //
KauśS, 8, 1, 27.0 uttiṣṭha nārīti patnīṃ saṃpreṣyati //
Vaitānasūtra
VaitS, 7, 3, 3.1 ud īrṣva nārīty uktam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
Ṛgveda
ṚV, 10, 18, 8.1 ud īrṣva nāry abhi jīvalokaṃ gatāsum etam upa śeṣa ehi /
Skandapurāṇa
SkPur, 9, 18.2 tāmāha bhava nārīti bhagavānviśvarūpadhṛk //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //