Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 118.1 yadāśrauṣaṃ naranārāyaṇau tau kṛṣṇārjunau vadato nāradasya /
MBh, 1, 1, 165.2 dvaipāyanasya vadato nāradasya ca dhīmataḥ //
MBh, 1, 2, 90.1 nāradasyājñayā caiva draupadyāḥ samayakriyā /
MBh, 1, 2, 126.75 mārkaṇḍeyasya ca tathā devarṣer nāradasya ca //
MBh, 1, 204, 27.4 samakṣaṃ tasya devarṣer nāradasyāmitaujasaḥ /
MBh, 1, 206, 26.2 nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā /
MBh, 1, 206, 26.4 draupadyām eva kaunteya nāradasyābhyanujñayā /
MBh, 2, 69, 14.1 draṣṭā sadā nāradasya dhaumyaste 'yaṃ purohitaḥ /
MBh, 3, 51, 15.2 nāradasya vacaḥ śrutvā papraccha balavṛtrahā /
MBh, 3, 51, 23.1 tatastacchuśruvuḥ sarve nāradasya vaco mahat /
MBh, 3, 81, 67.1 sarakasya tu pūrveṇa nāradasya mahātmanaḥ /
MBh, 3, 84, 1.2 bhrātṝṇāṃ matam ājñāya nāradasya ca dhīmataḥ /
MBh, 3, 91, 24.2 nāradasya ca rājendra devarṣeḥ parvatasya ca //
MBh, 5, 97, 20.2 mātalistvabravīcchrutvā nāradasyātha bhāṣitam /
MBh, 5, 189, 18.1 aham ekastu cāreṇa vacanānnāradasya ca /
MBh, 9, 53, 32.2 nāradasya vacaḥ śrutvā tān abhyarcya dvijarṣabhān /
MBh, 11, 1, 13.2 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 11, 8, 34.1 nāradasya vacaḥ śrutvā tadāśocanta pāṇḍavāḥ /
MBh, 12, 82, 2.3 vāsudevasya saṃvādaṃ surarṣer nāradasya ca //
MBh, 12, 151, 5.1 evaṃ tu vacanaṃ śrutvā nāradasya samīraṇaḥ /
MBh, 12, 200, 3.3 nāradasya ca devarṣeḥ kṛṣṇadvaipāyanasya ca //
MBh, 12, 223, 3.2 paśya saṃkalpate loko nāradasya prakīrtane /
MBh, 12, 223, 4.3 nāradasya guṇān sādhūn saṃkṣepeṇa narādhipa //
MBh, 12, 267, 1.3 nāradasya ca saṃvādaṃ devalasyāsitasya ca //
MBh, 12, 275, 2.3 nāradasya ca saṃvādaṃ samaṅgasya ca bhārata //
MBh, 12, 276, 3.2 gālavasya ca saṃvādaṃ devarṣer nāradasya ca //
MBh, 12, 306, 59.1 nāradasyāsureścaiva pulastyasya ca dhīmataḥ /
MBh, 12, 315, 16.1 nāradasya vacaḥ śrutvā kṛṣṇadvaipāyano 'bravīt /
MBh, 12, 315, 22.2 nāradasya vacaḥ śrutvā vyāsaḥ paramadharmavit /
MBh, 12, 316, 4.1 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata /
MBh, 12, 318, 46.2 nāradasya vacaḥ śrutvā śukaḥ paramabuddhimān /
MBh, 12, 321, 7.2 nāradasya ca saṃvādam ṛṣer nārāyaṇasya ca //
MBh, 13, 32, 2.3 nāradasya ca saṃvādaṃ vāsudevasya cobhayoḥ //
MBh, 13, 38, 2.3 nāradasya ca saṃvādaṃ puṃścalyā pañcacūḍayā //
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 105, 23.2 supuṣpitaṃ kiṃnararājajuṣṭaṃ priyaṃ vanaṃ nandanaṃ nāradasya /
MBh, 13, 139, 22.1 nāradasya vacaḥ śrutvā kruddhaḥ prājvalad aṅgirāḥ /
MBh, 14, 6, 28.2 kuṇapaṃ sthāpayāmāsa nāradasya vacaḥ smaran //
MBh, 14, 24, 1.3 nāradasya ca saṃvādam ṛṣer devamatasya ca //
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
MBh, 15, 27, 1.2 nāradasya tu tad vākyaṃ praśaśaṃsur dvijottamāḥ /
MBh, 17, 3, 28.1 nāradasya vacaḥ śrutvā rājā vacanam abravīt /
Rāmāyaṇa
Rām, Bā, 2, 1.1 nāradasya tu tad vākyaṃ śrutvā vākyaviśāradaḥ /
Rām, Utt, 66, 1.1 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā /
Kūrmapurāṇa
KūPur, 1, 15, 4.1 teṣu putreṣu naṣṭeṣu māyayā nāradasya saḥ /
KūPur, 1, 18, 21.1 haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu /
KūPur, 1, 23, 32.1 sa nāradasya vacanād vāsudevārcanānvitam /
KūPur, 2, 39, 16.1 nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
Liṅgapurāṇa
LiPur, 1, 69, 85.1 viśvāmitrasya kaṇvasya nāradasya ca dhīmataḥ /
LiPur, 1, 71, 84.2 adyāpi gauravāttasya nāradasya kalau muneḥ //
LiPur, 1, 71, 118.1 viṣṇor māyābalaṃ caiva nāradasya ca dhīmataḥ /
LiPur, 1, 99, 15.1 nāradasyaiva dakṣo'pi śāpādevaṃ vinindya ca /
LiPur, 2, 5, 77.1 vṛttaṃ tasya nivedyāgre nāradasya jagatpate /
LiPur, 2, 5, 78.2 gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai //
LiPur, 2, 55, 44.3 nāradasya ca yā siddhistīrthayātrāratasya ca //
Matsyapurāṇa
MPur, 54, 2.1 mahādevasya saṃvāde nāradasya ca dhīmataḥ /
MPur, 122, 22.2 nāradasya ca kaumāraṃ tadeva ca sukhodayam //
Abhidhānacintāmaṇi
AbhCint, 2, 203.1 nāradasya tu mahatī gaṇānāṃ tu prabhāvatī /
Bhāratamañjarī
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
Skandapurāṇa
SkPur, 2, 26.1 nāradasyāgamaścaiva tārakapreṣitasya ha /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 51.1 nāradasya vacaḥ śrutvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 69.1 sa vandayitvā caraṇau nāradasya tvarānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 82.2 nāradasya vacaḥ śrutvā kañcukiṃ samudīkṣya vai //
SkPur (Rkh), Revākhaṇḍa, 26, 89.1 tacchrutvā vacanaṃ devī nāradasya sudānvitam /
SkPur (Rkh), Revākhaṇḍa, 27, 1.2 nāradasya vacaḥ śrutvā rājñī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 28, 5.1 nāradasya vacaḥ śrutvā sādhu sādhviti pūjayan /
SkPur (Rkh), Revākhaṇḍa, 67, 51.1 nāradasya vacaḥ śrutvā padāṅguṣṭhaṃ vyamardayat /
SkPur (Rkh), Revākhaṇḍa, 67, 57.1 nāradasya vacaḥ śrutvā jagāma samunirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 66.1 nāradasya vacaḥ śrutvā devā devarṣayo 'pi ca /